________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । श्रीमद्युम्नगुरोहिमांशुविशदो बोधः शुचेः सङ्गतो,
मिश्रो रक्तरुचा मम' प्रतिपदास्फुर्जयशःपूरुषः । ज्ञानश्रीपुरतः पदार्थघटनाविम्बद्वयोटकनाद् , ____जातो ग्रन्थमिषेण साक्षरशुचिर्द्रम्मश्चिरं नन्दतु ॥२१॥ वेदानल-शिखि-शशधर(१३३४)वर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने, संपूर्ण पूर्वऋषिचरितम् ॥२२॥ शिक्षाप्रसादवशतः स्वगुरोर्मयैनमायासमत्र दधता यदवापि पुण्यम् । व्याख्यानसक्तमनसः श्रवणादराश्च, श्रेयस्सुसङ्गममनुत्तरमाप्नुवन्तु ॥२३॥ ग्रन्थस्य मानमस्य, प्रत्यक्षरगणनया मुनिर्णीतम् । पञ्चसहस्राः सप्त च, शतानि चतुरधिकसप्ततियुतानि ॥२४॥
प्रशस्तिश्लोक४० ॥ शिवमस्तु ।।
[१८] अज्ञातसूरिविरचिता कालिकाचार्यकथा।
श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाऽऽख्यमेतत् ।
श्रीकालिकाचार्यवरेण सङ्के, तथा चतुर्थ्यां शृणु पश्चमीतः ॥१॥ श्रीय(म)न्महावीर चउवीसमु तीर्थकर नमस्करीनई श्रीकालिकसूरि आचार्य श्रीपंचमी थकुं पजूसणन पर्व चउथिई माणिउं । श्रीमहावीरनई वचनिइं । तेह वात ऊपरि आजनइ दिवसि श्रीकल्पना आठ व्याख्यात(न)नी वाचना हवी नउसी(मी) वाचना श्रीकालिकसूरिनी कथा कहीइ छड् ॥१॥
समग्रदेशागतवस्तुसारं, पुरं धरावासमिहास्ति तारम् ।
तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद् भुवि वज्रसिंहः ॥२॥ धारावास इसिइं नामिई पुर नगर मालव देशमाहि छइ । पुण ते नगर किसिउं जाणिवू । — समप्रदेशाग[त]वस्तुसारम् ' समग्र सघला देस थकी आगत आवी वस्तु तेणिइं करी सार मनोज्ञ छइ । म(आ) नगर सघलांमाहि सार छइ । तेणिई नगरि वज्रसिंह इसिइं नामिई राज्य पालइ छइ । राजा किसिउ छइ अरि वइरी रूपीया करीन्द्र तेहनां कुंभस्थल विदारिवानई सिंह प्राय सिंघश्रीषु वर्तइ ॥२॥
लावण्यपीयूषपवित्रगात्रा, सद्धर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नान्ना सुरसुन्दरीति ॥३॥
For Private And Personal Use Only