________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । ननु प्रत्यक्षादिना प्रमाणेनासौ गृह्यत इत्यलं सद्विषययत्नेन ।
अन्वो मम पियामइसरिसो कोइ खडिक्करो एस ।
मन्नतेहि भणियं, इय सागरचंदसूरीहि ॥११२॥ तत्र यदुक्तं नास्ति धर्मः' तत्र प्रतिज्ञापदयोर्विरोधः प्रकटमेवोपलक्षयामो, यतो धर्म इति कथम् ! धर्मश्चेनास्तीति कथम् ! अथ परैर्धर्मस्याभ्युपगमादेवमुच्यते तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवतः प्रमाणम् , अप्रमाणं ततः सिद्ध नः साव्यम् । अथ प्रमाण ततः स एव दोषः । यच्चोक्तम्-प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् तदप्यसत् । यतः कार्यद्वारेण प्रप्यक्षेणापि धर्माधर्मों गृह्यते इति उक्तं च
पांजन्म कुले शरीरपटुता सौभाग्यमायुधनं,
धर्मेणैव भवन्ति निर्मलयशोविधार्थसंपच्छ्यिः । कान्ताराच महाभयाच्च सततं धर्मः परित्रायते,
धर्मः सम्यगुपासितो अवति हि स्वर्गापवर्गप्रदः ॥११३।। अन्नं च
एते सव्वमुहाणं, ठाणं अनेउ सव्वदुक्खाणं । इय धम्माधम्मफलं, नाउं धम्मं कुणमु साहू ! ॥११४॥ एवं ति पमणिऊणं, भयवंतो चेव कालगायरिया । कम्मवसेणं केण वि अलक्खिया तेण चिट्ठति ॥११५॥ अह ते वि दुट्ठसीसा, पभायसमए गुरुं अपेच्छंता । सम्बत्य गवसंता, पत्ता सेज्जायरसमीवं ॥११६॥ पुच्छंति कहिं गुरुणो, सो भणइ मुणेह नियगुरू तुम्मे । किमहं जाणामि तओ, भणंति तं ते वि विणएण ॥११७॥ तुह अकहिऊण वत्तं न, गया गुरुणु ति सो पुणो भणइ । भिउडीभासुरवयणो, सिग्यं मुंह मह वसहि ॥११८॥ अयं च दुट्ठसेहा, न कुणह आणं गुरुण तो तुम्भे । मुका तेण अजोग्गा, ओसरह कहुं महगिहाओ ॥११९॥ एवं बहुप्पयारं, खरण्टए जाव ताव ते विति । दंसेहि एकवारं, गुरुं तओ तं पसाएउं ॥१२०॥ आणानिदेसपरा, जावज्जीवाए जेण वट्टामो । ता कुणसु दयं सावय !, साहेह कहि गया गुरुणो ॥१२१।। नाऊण सम्ममा तेसिं, तो सो भणेइ परमत्थं । तं सोऊणं चलिया, गुरुपासे जाव गच्छति ॥१२२॥ पुट्ठा कोगेण भणंति, इत्य पञ्चंति कालगायरिया । छोगाओ ते निसर्य, सिरिसागरचंदपुरीहिं ॥१२३॥
For Private And Personal Use Only