________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
कालिकाचार्यकथा । इत्थ पुण इमा विही
इत्य उ अभिग्गहियं, वीसइराई 'सवीसई मासो ।
तेण परममिग्गहिरं, गिहिनायं कत्तिओ जाव ॥६३।। 'इत्थ' त्ति आसाढपुन्निमाइसु पज्जोसविए बि, अणभिग्गहियं ति जाव वीस पैन्नासं वा दिणा न गया, ताव गिहत्थाणं पुच्छंताणं 'इत्थ ठियौमु' त्ति नियमो न वत्तव्यो ।
तो हरिसिएण रना, भणिया अंतेउरी पडिवयाए । दाउ मुणीणुत्तरपारणत्थमन्नाइ पारेह ॥६४॥ तो समणपूअणछणो, पवत्तिओ तत्थ वह चउत्थीए ।
पज्जोसवणा संवेण, मनिया जुगपहाणकया ॥६५॥ यतो भणितमपश्चिमश्रुतकेवलिना श्रीभद्रबाहुस्वामिना द्वितीयाङ्गनिर्युक्तौ
अविलंबिऊण कजं, जं किंचि समायरं ति गीयत्या ।
थोवावराह बहुगुण, सम्वेसि तं पमाणं ति ॥६६॥ व्यवहारोऽप्येवम्
आयरणा वि हु आणा, अविरुद्धा चेव होइ आण ति । इहरा तित्थयरासायण त्ति तल्लक्षणं चेयं ॥६७॥ असढेण समावन्नं, जं कत्यइ केलई असावज्ज । न निवारियमन्नेहि, बहुमणुमयमेवमायरिअं ॥६८॥
कइआ इ अवंतीए, बुड्ढो कालयगुरू भणइ सीसे । किरियाइसु पमायं, मा वच्छा ! कुणह भवहेउं ॥६९॥
यदागमः
चउदसपुत्री-आहारगाइ मणनाणि-वीयरागा य । हुति पमायपरवसा, तयणंतरमेव चउगईआ ॥७॥ न तं चोरा विलुपंति, न तं अग्गी विणासए । न तं जुए वि हारिजा, जं धम्मम्मि पमत्तओ ॥७॥ इय जावणेगहा सारिया वि गलिगइह व्व ते कहवि । नो उज्जमंति सिढिला, विणयाइसु चिंतइ गुरू तो ॥७२॥ छंदेण गओ छंदेण, आगओ चिइ अ छदेण । छंदे अवट्टमाणो, सीसो छंदेण मुत्तव्यो ॥७३॥ इय चितिय तह नाउं, उवयारं तेसि कहिय रेयस्स ।
चोइत्ता पेसिज्ज ति, निग्गओ अचि रचीए ॥५४॥ २. पंचास । २१ यामो त्ति P। २२ इतः कियानपि पाठः P आदर्श पतितः । २३ शय्यातरस्य इत्यर्थः ।
For Private And Personal Use Only