________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६४
श्री अज्ञात सूरिविरचिता
चोर हुइ डीलिडं चोरी करइ अन[ई] पुरोहित डीलि भाढीतु पाडणहार कलाली हुइ तेणिई नगरि अहो नागरिक लोको वनवास लिउ तउ छूटउ । बीजी परिई तिहां रहिया वणसीजीइ । किस्या भणी ! जिहां थकुं शरण जोईइ तिहां जि थकु भय ऊपजइ तर किसिउं कीजइ १ ॥ १५ ॥
नरेन्द्रकन्याः किल रूपवत्यस्तवावरोधे ननु सन्ति बहून्यः । तपःकृशां जल्लभरातिजीर्णवस्त्रां विमुश्वाशु मम स्वसारम् ॥१६॥
अहो राजन् ! ताहरी आज्ञाना पालणहार अनेक राजान अनेक व्यवहारीया प्रमुख लोक तेहनी कन्या घणीह तम्हारी आज्ञामाहि छहं । तेहनूं पाणिग्रहण करि । पुण ए महासती तपिईं करी दूबली श्लेष्मां करी भरी अतिजीर्णवखनी. पहिरिणहारि माहरी बहिनि मूंकि ॥ १६ ॥
निशम्य सूरीश्वरवाक्यमेतन्न भाषते किञ्चिदिह क्षितीशः । श्रीकालिकाचार्यवरोऽथ संघस्याग्रे स्ववृत्तान्तमवेदयत् तत् ॥ १७॥
श्रीकालिकसूरिनुं वचनं सांभलीनहं राजा गर्दैभिल क्लकु (तु) ऊतर न आपइ न बोलह । श्रीकालिकसूरि पछड़ पोसालइ आवी समग्र सघल संघ तेडाबीनइ तेह भागलि सघल वृत्तांत कहिउ ॥१७॥
Acharya Shri Kailassagarsuri Gyanmandir
संघोऽपि भूपस्य सभासमक्षं, दक्षं वचोऽभाषत यन्नरेन्द्र ! |
न युज्यते ते यदिदं कुकर्म, कर्तुं प्रभो !
पासि पितेव लोकम् ॥ १८ ॥
ति बार पूठि श्रीसंघ सघलु मिली रायनी सभां गिउ । राय वीनबिउ, अहो नरेंद्र । तुं प्रजालोकनहं पितातणी परिपालनं । तुझ रद्दि ए कुकु (क) र्म करवा युक्तं नही । तुझ रहि ए अन्याय करवा युक्त नही ॥ १८ ॥
इति ब्रुवाणेsपि यथार्थमुचैः
संघे न चामुश्चदसौ महीशः । महासती तामिति तनिशम्य, कोपेन सन्धां कुरुते मुनीशः ॥ १९ ॥
श्रीसंधिइं रायनई बीनती कीधी । यथार्थ वात कही । पुण राजाईं सर्वथा न मूंकी । राजा वलतु ऊतरह न दिइ । पछs श्री[सं] धि तिहां थक आवी गुरु वीनव्या । पछइ गुरे श्रीसंघ आगलि प्रतिज्ञा कीधी ॥ १९ ॥
ये प्रत्यनीका जिनशासनस्य, संघस्य ये चाशुभवर्णवाचः । उपेक्षकोड्डाहकरा धरायां, तेषामहं यामि गतिं सदैव ||२०||
जे मनुष्य जिनशासन ऊपर वैरभार वहई महाप्रत्यनीक हुइ । अनइ जे क्ली जिनशास[न]नां अवर्णव बोलइ जे जिनशासनि उड्डाह करई तेहवा मनुष्यनई सीषा (खा )मण देउं । तेहनी गतिहं सदाइ जाउं तेहनुं निवारितुं करउं ॥२०॥ मुर्वीपतिगर्द भिलं, कोशेन पुत्रैः प्रबलं च राज्यात् ।
नोन्मूलयामीति कृतप्रतिज्ञो, विधाय वेषं ग्रहिलानुरूपम् ॥२१॥
"
माहरा जाण्यानुं प्रमाण जु ए गर्दभिल्ल राजा बेटासहित भंडारसहित अंतेउरसहित राज्य पालतु उन्मूली करी न कहियो । इसी प्रतिज्ञा श्रीसंघ आगलि कीधी । प्रतिज्ञा कीधा पूठिई श्रीकालिकसूरे गहिलानु बेस कीधु ॥२१॥
भ्रमत्यदः कर्दमलितगात्रः, सर्वत्र जल्पन् नगरीं विशाळाम् ।
श्रीगर्दभो नृपतिस्ततः किं भो ! रम्यमन्तःपुरमस्य किं वा ॥२२॥ - त्रिभिर्विशेषकम् ॥
For Private And Personal Use Only
* सीताद् यथा चन्दनातिघृष्टात् ॥ लम्पटापराधे गर्दभिक्षं भूत्वा नोत्पाटयेऽहं तदनु च कालिकाचार्य एषः - इति भावार्थः ॥ ४ युग्मम् P