________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । अथ एतला अनंतर श्रीकालिकसूरि आपणुं शरीर कादवि खरडी त्रिक चतुष्क चाचरि भ्रमण करतु हीडइ । मुखिई इसिउं बोलइ । विशाल(ला) नगरीमाहि श्रीगर्दभिल्ल राजा राज्य पालइ छइ तु किसिउं ! अथवा ए रायनई अंतःपुर रूटुं छइ तु किसिउं ? इसिउ वच[न] नगरी भमतु बोलइ । प्रथिलपणई करी बाह्य प्रकारिई अंतरग साजापणुं छह ॥२२॥
इत्यादि जल्पन्तमसत्मलापं, मुनीश्वरं वीक्ष्य व्यजिज्ञपस्तम् ।
नृपं कुलामात्यवरां वरेण्यं, जातं न राजनिति मुश्च साध्वीम् ॥२३॥ श्रीकालिकसूरि प्रथिलपणइं बोलतु सांभली रायना धरना कुलामात्य रायनई वीनववा लागा । अहो राजन् ! अम्हो ताहरा राज्यना कुलामात्य वीनवु छउं । वीनती अवधारि । ए साध्वी महासती मूंकि परही। तुं ज्ञा(न्या)यवंत राजा तुन रहई ए साध्वी राषि(खि)वा युक्तु नही, परही मूंकि ॥२३॥
शिक्षा ददध्वं निजपिन-बन्धु-पुत्रेषु गच्छन्तु ममाग्रदृष्टेः ।
श्रुत्वेति सूरिंगत एव सिन्धोर्नधास्तटं पश्चिमपार्षकूलम् ॥२४॥ राय आ(अ)मात्य प्रतिइं कहवा लागु, अहो अमात्यो ! तम्हो आपणइ घरि जई बेटा बेटी प्रमुख कुटुंबनइं शीषा(खा)मण दिउ । माहरी दृष्टि आगलि थका परहा जाउ । रहिसिउ तु नही भला । आ(अ)मात्ये पाछा आवी आचार्यनई जीगाविउं । ति वार पूठिई श्रीकालिकसूरि भले शकुने चाल्या । पश्चिम दिसिइं सिंधु नही(दी)नई पश्चिम दिशिनई तटि पेलइ कांठइ जई रह्या ॥२४॥
ये तेषु देशेषु भवन्ति भूपास्ते साहयः प्रौढतमस्य तेषु ।
एकस्य साहेः स गृहेऽवसन्च, सेंदा सुदैवज्ञनिमित्तविज्ञः ॥२५॥ जे तेणिइं देसि राजान हुई ते राय सविहुनई साहि इंसिउं नाम कहीइ । तिहां छनूं राय मोटा छई ते माहि मोटेर एक साहि छह तेनह (तेह)नी उलग करवा लागा। श्रीकालिकसूरि ज्योतिष्क समन जाणई । निमित्त सर्व जाणई ॥ २५॥
अनागतातीतनिमित्तभावैर्वशीकृतः सूरवरैः स साहिः ।
भक्तिं विधत्ते विविधां गुरूणां, सर्वत्र पूज्यो लभते हि पूजाम् ॥२६॥ श्रीकालिकसूरि आचार्य अनागत ज्ञान अतीत ज्ञान वर्तमान ज्ञाननई कहवई । ते वडु साहि राजा आपणइ वशि कीघउ । ते साहि गुरुनी भक्ति घणी करइ । एतलई युक्त छइ । जे माहि गुण हुइं । रूडे गुणे करी पूज्य सर्वत्र सघलइ पूजा लहइ ॥२६॥
तमन्यदा कृष्णमुखं विलोक्य, पपच्छ साहिं मुनिपः किमेतत् ? ।
तेनाचचक्षे मम योऽस्ति राजा, साहांनसाहिः स च भण्यतेऽत्र ॥२७॥ एकवार आचार्ये साहि राजा काल मरवु दीठु । जीवतव्यनी आशा गई । इसिउ दीठउ । तिवारई गुरे पूछिउं । आज कालमुखा किस्या कारण ! तेणिइं साहिई कहिउं । अम्ह छन्नूं रायनु स्वामी मूलगु साहानुसाहि वडु ठाकुर छइ ते सा[हा]नुसाहिनइं अम्ह छन्, श्रीषा रायना सहस छई ॥२७॥
तेनात्र लेखः पहितो ममेति, स्वमस्तकं शीघ्रतरं प्रहेयम् ।
पश्चाधिकाया नवतेनृपाणां, ममानुरूपच्छल एष भर्तुः ॥२८॥ ५ सदैव दै.P६ हानुसा°P।
For Private And Personal Use Only