________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
कालिकाचार्यकथा । बम्ध्याया वा बहूपचारैपि न संतानप्राप्तिः, खलो वा सत्क्रियमाणोऽपि न मैत्रीभाव भजते । एवं गर्दभिल्लो गुरुकावाद बहु प्रतिबोध्यमानोऽपि न धर्म धत्ते स्म । ततो भूपैः मार्यमाणोऽपि गुरुभिः कृपया देशत्यागं कारितः ।
ततः कालिकाचार्या यस्य गृहे उषिता आसन् तस्योजयिनीराज्यं दत्तम् । अन्येषां च ९५ पञ्चनवतिमूपानां मालवकदेशो विभज्य यथार्ह दत्तः । ततः सरस्वतीसाध्वी अपि आलोचनां दत्वा तपः कारयित्वा गच्छमध्ये आनीता । स्वयमपि कालिकाचार्याः स्वारम्मतापमालोच्य निरति चाराः सन्तः स्वगच्छमारं बिभराश्चक्रुः । न च वाच्यमेतादृशमहारम्भकरणेन तेषां विराधकत्वम् । यत उक्त सिद्धान्ते
संघाइयाण फज्जे, चुणिज्जा चकवहिसिन्नं पि ।
कुविओ मुणी महापा, पुलाइलदीइ संपनो ॥२८॥ अथवा विष्णुकुमारेणापि साधुप्रत्यनीको नमुचिः हतः(१)। अपि चाचार्यरक्षां कुर्वद्भिः रात्रिप्रतिजागरिकैश्चतुर्मिक साधुभिः यामचतुष्टये चत्वारः सिंहा व्यापादिताः (२) । अथवा साधुभिः परस्परं क्रियमाणमत्स्योत्पत्त्याम्नायवाता श्रुत्वा प्रभूतमत्स्योत्पादकं मासिकं वैक्रियसिंहेन हतवन्तः साधवः (३) । पुनरपि आगामिभवे सुमङ्गलसाधुः साधुप्रत्यनीक विमलवाहनं सवाहनं भस्मसात् करिष्यति मोक्षं च यास्यति (४)-इत्यादयो बहवो दृष्टान्ता वाच्याः, इति जिनशासनप्रत्यनीकोच्छेदनेन महाप्रभावकाः श्रीकालिकाचार्याः संजाताः ॥
अथ तस्मिन्नवसरे भृगुकच्छनगरे श्रीकालिकाचार्यभागिनेयो बलमित्र-भानुमित्रराजो स्तः । ताभ्यां निनसेवकान् मुक्त्वा श्रीगुरूणामेवं विज्ञप्तम्-हे भगवन् ! श्रीमद्भिः कृपां कृत्वाऽत्र समागम्यताम्, बहुजीवप्रतिबोधेन महान् लामो भविष्यति । ततः श्रीपूज्या विज्ञप्तिमवधार्य लाभं च विभाव्य, प्रामानुप्रामं विहरन्तो भृगुकच्छनगराभ्यणे समाजग्मुः । बलमित्र-भानुमित्राभ्यामपि सम्मुखमागत्य महताऽऽडम्बरेण प्रवेशोत्सवं कृत्वा धर्मशालायामुत्तारिताः । अथ राजा प्रत्यहं जैनधर्ममर्माणि शणोति, हृष्टः सन् मध्येसभायां जिनधर्म प्रशंसति, वक्ति च-अहो ! अब काले बहवो धर्माः सन्ति, परं हिंसादिदोषदुष्टत्वात् पाखण्डरूपाः, परं जिनधर्मसमानो न कोऽपि दयामयो धर्मः-इत्यादि जिनधर्मप्रशंसां श्रुत्वा पुरोहितमस्तके शूलमुत्थितम् , विचारितं चानेन-अहो । राजा मा जैनधर्मी भवतु, तथा च सति मम वृत्तिभङ्गो भविष्यति । ततो वादं कृत्वा [एन] मानभ्रष्टं करोमि-इति सभासमक्षं वादे कृते गुरुभिः जीवादितत्त्वप्रश्नोत्तरैः निरुत्तरीकृतः । परमन्तर्दुष्टो जानाति-कथमप्ययमाचार्य इतो विद्वत्यान्यत्र याति तदुपायं करोमि-इति विचार्य राज्ञोऽने प्रोवाच-हे राजन् ! एते आत्मीया महन्तो गुरवः एतेषामरसविरसाधाहारो न देयः, यतः पापं लगति । ततः श्रावकानाहूय प्रच्छन्नं वाच्यम् , यदुत गुरुणां क्षीर-खाण्ड-धृत-मोदक-घृत-पूर-कुण्डलाकृतिप्रभृतिमिष्टानपानाहारो देयः। यद् विलोक्यते (युज्यते) तद् मम भाण्डागाराद् गाह्यम् । ततो राज्ञाऽपि परमभक्तेन तथैव कारितम् ।
अथान्यदा यतयो गोचरी गच्छन्ति तदा प्रतिगृहं श्रावका मृष्टानपानैः प्रतिलाभयन्ति । एकदा गोचरीगतान् साधून प्रति बालकाः प्रोचुः-भो यतयः ! यूयं वरमिहागताः, चिरं च स्थातव्यम्, भवदथै क्रियमाणमृष्टानपानेनास्माकमपि मुखं मृष्टं जायते । अथ श्रीगुरुभिरपि उपयोगो दत्तः, सांप्रतं कथं श्रावका विशेषपर्व विनाऽपि मृष्टानपानादि प्रयच्छन्ति । ततो ज्ञातं जैनद्वेषिणा पुरोहितेनैषाऽनेषणा व्यधायि । ततः “ संकिलेसकरं ठाणं दरओ परिवज्जए" इति विचार्य भृगुकच्छपुराद् विद्वत्यान्यत्र देशेषु संयम प्रतिपालयन्ति स्म । अत्रैकस्यां संस्कृतकथायां " मगहेसु" [ अस्मन्नेव संग्रहे ५२ पृष्ठे श्रीधर्मघोषसूरिकृतायां पश्चमी ]कथायां च बलमित्र-भानुमित्रयोः सम्बन्ध एवम्-उज्जयिन्या बलमित्र
For Private And Personal Use Only