________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभावदेवसूरिविरचिता
CR
वंदिऊणासणासीणो, मुणेइ गुरुभासियं । दाण-सील-तवो-भावभेयं धर्म चउन्विहं ॥१२॥ नाण-दसण-चारित्तरूचं च रयणत्तयं । धम्मरंगो पडे सच्छे, चोलरंगो व्व निचलो ॥१३॥ निविट्ठो माणसे तस्स, विनवित्ता तओ गुरुं । आपुच्छिऊण पियरे, कुमारो गिण्हए वयं ॥१४॥ जलम्मि तेकबिंदु व्व, तैम्मि नाणं विजंभियं । जोगो ति सपए सिग्धं, गुरूहि ठविओ मुणी ॥१५।। गामाणुगाम भब्वॉण, कुणंतो पडिबोहणं । बहुसीसपरीवारो, पत्तो उज्जयणिं पुरि ॥१६॥ . तत्थ कालगसूरीण, मइणी साहुणीसमं । पत्ता सरस्सई नाम, चारुचारित्तभूसणा ॥१७॥ अनया सा गया बाहि, दिवा उज्जेणिसामिणा । राइणा गर्दभिल्लेण, स्वक्खित्तेण तेण सा ॥१८॥" हा सरण ! महाभाय !, धम्मरक्खण ! रक्ख मं । विलवंती इमं तत्तो, खित्ता अंतेउरे बला ॥१९॥ एवं तत्यागओ सूरी, रायपासम्मि तक्खणा । सामेण भणिओ राया, रायरक्खा तवोवणा ॥२०॥ सूरा जइ तमो हुज्जा, अग्गी वा चंदमंडला । सायरा सीमविद्धंसो, तओ लोयस्स का गइ ? ॥२१॥ राय ! अन्नायलेसो वि, विसबिंदु व दारुणो । विसेसेण तवस्सीसु, इमं वा मुंच साहुणिं ॥२२॥ सव्वं तन्वयणं तम्मि, मेहवुहि व्य ऊसरे । कयग्वे उवयारो ब्व, संजायं विहलं जओ ॥२३॥ कामबाणप्पहारेहि, हियए जज्जरीकए । जलं व गलई सचमुवइटें बुहाण वि ॥२४॥ सुरिणो वयणा जं च, संवेण भणिओ निवो ।
तं पि तम्मि विसं जायं, संनिवाय व्व सकरा ॥२५॥ १. • वधम्म भेयं च D2। ११ निम्मलो D3 । १२ C आदर्श 'यथा चतुर्भिः कनकं ॥' इति पाठोऽधिको वर्तते । १३ तं पि ना°CD3 १४ वाणं कु°D1। १५ पुरं BI १६ इहिले • B D3 | १७ C भादर्शेऽष्टादशश्लोकानन्तरमधिकोऽयं श्लोकः-इच्चाइ चिंतयंतो, मयानलदद्धगुरुविवेयदुमो । चित्तुं हठेण अंतेउरम्मि तं साहुणि खिवइ । १८C आदर्थे पचविंशतितमश्लोकानन्तरमधिकोऽयं श्लोकः पठितः-जत्थ राया सयं चोरो, भंडिओ उ वरोहिओ । भग य नारयरया, जाओ सरणओ भयं ॥
For Private And Personal Use Only