________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
श्रीदेवचन्द्रसूरिविरचिता महाजोहाणं मम समीवे ठेविह । तेहिं वि* तं तहेव सव्वं कयं । ते य सहवेहिणो भणिया सूरीहि-जया इमा रासही सहकरणथं मुहं णिवाएइ तया अकयसदाए चेव एयाए तुब्भे नाराएहिं मुह भरेज्जह, कयसदाए उण तुम्मे वि न सकेसह पहरिउं, ता अप्पमत्ता आयण्णप्रियसैरा चेट्ठह । तेहिं वि तह चेव सव्वं कयं । तो य यण्णायड्ढिधणुविमुक्कसरपूरपुण्णवयणाए तीए तिरिक्खीऐ पीडियाए न य चइयमारसिउं पडिहयसत्ति ति, तओ विज्जा तस्सेव साहगस्सुवरि काउं मुत्त-पुरीसं लत्तं दाऊण अति गया। तओ सूरिणा भणिया ते जैहा-गेण्हह संपयं इत्तियं चेव एयस्स बलं ति । तओ ते पाँगीरं भंजिऊण पविट्ठा उज्जेणीऐ । गहिओ सजीवगाहं गद्दभिल्लो । बंधेऊण समप्पिओ सूरिपायाणं । (४६) सूरीहि तओ भणिओ, रे रे पाविट्ठ ! दुढ ! निल्लज्ज !।
अइणज्जकज्जउज्जमसज्ज ! महारज्जपन्भट्ट ! ॥४६॥ (४७) जमणेच्छंतीए साहुणीइ विद्धंसणं कयं तुमए ।
न य मण्णिओ य संघो, तेणऽम्हेहिं इमं विहियं ॥४७॥ (४८) महमोहमोहियमई, जो सीलं साहुणीइ भंजेइ ।
जिणधम्मबोहिलाभस्स सो नरो देइ मूलगि ॥४८॥ (४९) निण्णहबोहिलाभो, भमिहिसि नूणं तुमं पि संसारे ।
रेऽणंतदुक्खपउरे, किं. इहं चेव जं जम्मे ॥४९॥ (५०) पत्तो बंधण-ताडण-अवमाणणजणियविविहदुक्खाई।
संघावमाणणातरुवरस्स कुसुमोग्गमो एसो ॥५०॥ (५१) नरय-तिरिक्ख-कुमाणुस-कुदेवगइगमणसंकडावडिओ ।
जमणंतमवे भमिहिसि, तं पुण विरसं फलं होही ॥५१॥ (५२) जो अवमण्णइ संघ, पावो थेवं पि माणमयलित्तो ।
सो अप्पाणं बोलइ, दुक्खमहासागरे भीमे ॥५२॥ (५३) सिरिसमणसंघासायणाइ पावेंति जं दुहं जीवा ।
तं साहिउं समत्थो, जइ पर भगवं जिणो होइ ॥५३॥ (५४) जेण महंतं पावं, कयं तए णेय मणि ओ संघो ।
संभासस्साणरिहो, अम्हाणं जइ वि रे तहवि ॥५४॥ (५५) बहुपावभरकंतं, दुहजलणकरालजालमालाहि ।
आलिंगियं तुमं पासिऊण करुणाइ पुण भणिमो ॥५५।। (५६) निंदण-गरिहणपुव्वं, आलाएऊण कुणसु पच्छित्तं ।
दुक्करतवचरणरओ, जेणज्ज वि तरहि दुहजलहि. ॥५६॥ (५७) इय करुणाए सूरीहि जंपियं मुणिय गद्दभिल्लो सो।
अइसकिलिटुकम्मो, गाढयरं दमिओ चित्ते ॥१७॥ ९८ ठवेह । ५९ °वि तहेव CDEHI १०० जहा इयं रा°HI, जया इयं रा°CDEI १.१ . यधणुस G। १०२ तहेव E । १.३ ए पडि ° H। १०४ ' हा-उज्जेनिं गे• H। १०५ पायारं EH | १०६ उज्जेणि | १०. •ण य स ° CDE | १०४ किंचि इ. AB] १.९ तो ताडणबंधण w°CD । ११. • सुमुग्ग • EHI
For Private And Personal Use Only