________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीप्रभाचन्द्राचार्यविरचिता पातयित्वा धृतो बवा, प्रपात्य च गुरोः पुरः । गर्दभिल्लो भटैर्मुक्तः, प्राह तं कालकमभुः ॥८१॥ साध्वी साध्वी त्वया पाप!, श्येनेन चटकेव यत् । नीता गुरुविनीताऽपि, तत्कर्मकुसुमं बदः ॥८२॥ फलं तु नरकः प्रेत्य, तद् विबुध्याधुनाऽपि हि । उपशान्तः समादत्स्व, मायश्चित्तं शुभावहम् ॥८३॥ आराधकः परं लोकं, भविता रुचितं निजम् । विघेहीति श्रुतेनस्त्यक्तोऽरण्ये ततोऽभ्रमत् ॥४॥ व्याघ्रण भक्षितो भ्राम्यन् , दुर्गतो दुर्गतिं गतः । तादृक् साधुद्रुहामीहर , गतिरत्यल्पकं फलम् ॥८॥ सूरेरादेशतो मित्रं, भूपः स्वामी ततोऽभवत् । विभज्य देशमन्येऽपि, तस्थुः शाखिनराधिपाः ॥८॥ आरोपिता व्रते साध्वी, गुरुणाथ सरस्वती । आलोचितपतिक्रान्ता, गुणश्रेणिमवाप च ॥८॥ विद्यादेव्यो यतः सर्वा अनिच्छुत्रीव्रतच्छिदः । कुप्यन्ति रावणोऽपीटक्, सीतायां न दधौ हठम् ।।८८॥ एतादृक्शासनोन्नत्या, जैनतीर्थ प्रभावयन् । बोधयन् शाखिराजांश्च, कालकः सरिराड् बभौ ॥८९॥ शकानां वंशमुच्छेद्य, कालेन कियताऽपि हि । राजा श्रीविक्रमादित्यः, सार्वभौमोपमोऽभवत् ॥१०॥ स चोनतमहासिद्धिः, सौवर्णपुरुषोदयात् । मेदिनीमनृणां कृत्वाऽचीकरद् वत्सरं निजम् ॥११॥ ततो वर्षशते पञ्चत्रिंशता साधिके पुनः । तस्य राज्ञोऽन्वयं हत्वा, वत्सरः स्थापितः शकैः ॥१२॥ इति प्रसङ्गतोऽजल्पि, प्रस्तुतं प्रोच्यते ह्यदः । श्रीकालकमभुदेशे, विजड़े राजपूजितः ॥९३॥
इतश्चास्ति पुरं लाटललाटतिलकप्रभम् । भृगुकच्छनृपस्तत्र, बलमित्रोऽभिधानतः ॥१४॥ भानुमित्राग्रजन्माऽसीत् , स्वस्त्रीयः कालकप्रभोः । स्वसा तयोश्च भानुश्रीः, बलभानुच, तत्सुतः ॥९५॥ युग्यम् ॥ अन्यदा कालकाचार्यवृत्तं तैलोकतः श्रुतम् । तोपादाहूतये मन्त्री, तैनिजः प्रैष्यत प्रभोः ॥९६॥
For Private And Personal Use Only