________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
श्रीधर्मधोषसूरिविरचिता इय सव्वत्य अमोहा, सीमंधरसामिपन्नियगुणोहा । कालयगुरू तमोहा, दिवं गया हणियजपमोहा ॥१०४॥ कप्प-निसीह-कहावलिपभियणुसारेण इय महाइसया । कालयसूरिपबंधा, बद्धा वि सयं सुणंतु मुणी ॥१०५॥ इति श्रीधर्मघोषसूरिकृता श्रीकालिकसूरिकथा समाप्ता ॥
॥ शुभं भवतु लेखकपाठकयोः ॥ Sआदर्श ग्रन्थप्रशस्तिः
पदत्रयी यस्य विभोरशेषतो, विष्णोरिव व्याप जगत्त्रयीमिमाम् । सद्भूतवस्तुस्थितिदेशकः सतां, श्रीवर्धमानः शिवतातिरस्तु ॥१॥ गुणमणिलसदब्धिलब्धिलक्ष्मीनिधानं,
गणधरगणमुख्यः शिष्यलक्षमधानम् । शम-दमकृतरङ्गो गौतमः श्रीगणेशः,
किसश(किश)लयतु शिवश्रीसंगमं शाश्वतं वः ॥२॥ विद्वन्मन:कमलकोमलचक्रवाले,
या खेलति प्रतिकलं किल इंसिकेव । तां शारदां सकलशास्त्रसमुद्रसान्द्र
पारमदां प्रणमतां वरदां च वन्दे ॥३॥ भूभू(झोल्लब्धप्रतिष्ठे श्रितसुजनकृतोऽनन्तपापापहारे, __ प्रेकच्छाखाविशेषे विपुलपरिलसत्सर्वपर्वाभिरामे । ऊकेशाऽऽहानवंशे समजनि सुकृती व्यक्तमुक्तायमानः,
श्रीमान् धीनाऽभिधानः मुगुणगणनिधि यकः श्राद्धधुर्यः ॥४॥ तस्याङ्गजोऽजनि जगत्त्रयजातकीर्ति
भोजाऽभिधः सुकृतसंततिमूर्तमूर्तिः । तस्यापि याचककदम्बकदत्तवित्त
___ लक्षश्च लक्ष इति पुत्र उदारचित्तः ॥५॥ तस्याङ्गजषोषटनामधेयः, समस्तलोकाद्भुतभागधेयः । पन्योऽभवन् खीमसिरिश्च मुख्या, तारुश्च पाल्हूरिति चास्य तिस्रः ॥६॥ तासां क्रमेण गुणगौरवशालिनोऽमी,
पुत्रास्त्रयः समभवन् गुरुकीर्तिभाजः । गानाऽऽहयोऽथ प्रथमः प्रथितो द्वितीयः
श्रीकामदेव इति चाय च वामदेवः ॥॥ गाहाऽऽख्यस्य जननी जज्ञे, गुणश्रीरिति नामतः । कर्पूराईरिति ख्याता, कामदेवस्य वल्लभा ।
For Private And Personal Use Only