Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600056/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PRATISRO a Dow nd sentencessooB0930MBERONOUNCTOBeso मेष्ठि देवचन्द्र कालभाई जैन पुस्तकोबारे प्रन्थाडू.७१ सहस्रावधान-धान-युगोत्तम-श्रीमुनिमुन्दरसरिविनेय श्रीरत्नशेखरसूरि विरचितः आचारपदीपः। मुद्रणकारिका श्रेष्टि देवचन्द्र लालभाई जैन पुस्तकोद्धार संस्था । प्रसिद्धिकारक:- जीवनचन्द्र-साकरचन्द्रा-अस्याः कार्यवाहकः। इदं पुस्तकं राजनमरे सूर्यप्रकाश यन्त्रालये मूलचंदभाई श्रीकमलाल द्वारा मुद्रयित्वा प्रकाशितम् । वीर संवत् २५५६ विक्रमसंवत् १९८३ सन १९२० प्रति १००० Rs. 1-8-0 HOMeamgamanumanmompomopmgemenmanemomgemgemgumsameeme SA RSHAN Jan Educationala wronww.jainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ [ All rights reserved by the Trustees of the Fund. ] Printed by Mulchand Trikamlal at Surya Prakasha Printing Press, Pankornaka Ahmedabad. Published by Jivanchand Sakarchand Javeri for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, 114/116 Javeri Bazar, Bombay. Page #3 -------------------------------------------------------------------------- ________________ श्रीआचारप्रदीपस्योपोद्घातः गृह्यतामाधायात्मनि स्वयं दयां यथार्याभिधानोऽयमाचारप्रदीपाभिधानो ग्रन्थः सुहृदयसहृदयैः, रचनाऽस्य आचारपंचकस्य ज्ञानदर्शनचारित्रतपोवीर्याचाररूपस्य विषयं सनिरूपणं सकथानकं शापयितुं श्रीमद्भिः मुरिपुङ्गवे रत्नशेखराभिधेः पोडशशताब्द्यां वैक्रमीयायां कृतेति निर्णीयते, यतः प्रशस्तौ स्वयमेवाः “ एषां श्रीसुगुरूणां प्रसादतः षट्कुतिथिमिते (१५१६) वर्षे । जग्रन्थ ग्रन्थमिमं सुगम श्रीरत्नशेखरः सरिः॥१२॥" मूरिपुङ्गवाचते ये मारिनिवारणप्रवणशान्तिकरस्तोत्रमुत्रयितारः नामसहस्रधारकाः श्रीमुनिसुन्दरसरिवरास्तेषां पट्टधराः, यत आहुः स्वयमेव प्रतिप्रकाशं प्रान्त्यभागे "श्रोमुनिसुन्दरसरिपट्टपतिष्ठितश्रीरत्नशेखरमूरिविरचिते" इति । एतदेवानुवादयांचर्यथार्थाभिधानाः तपोगच्छार्णववेलाधरणवेलन्धराः श्रीमन्तो धर्मसागराः पट्टावल्यां, स्पष्टीचक्रुश्च श्रीमतां जन्मकालाद्यपि तत्रैव, यतस्त आहुः श्रीमुनिसुन्दरमरिपट्टे चतुष्पश्चाशत्तमः श्रीरत्नशेखरमूरिः विक्रमसंवत् १४५७ कचित् १४५२ जन्म १४६३ व्रतं १४८३ पण्डितपदं १४९३ वाचकपदं १५०२ मूरिपदं, तत्कृता ग्रन्थाः श्राद्धपतिक्रमणवृत्तिः श्राद्धविधिवृत्तिः आचारपदीपथेति, १५१७ पौष. ब. ६ दिने स्वर्गः" ENTREPRENERसहरहरमहरु Jain Education in For Privale & Personal use only Page #4 -------------------------------------------------------------------------- ________________ यद्यपि श्रीमन्तः श्रीप्रभूणां मुनिसुन्दरसूरिवर्याणां पट्टे प्रतिष्ठितास्तथापि श्रीमतां प्रतिबोधका गुरवः श्रीमन्तो यतिजीतकल्पविवरीतारः साधुरत्नाः साधुधुर्याः, अध्यापकाश्च श्रीमन्तो महाऽविद्याविडम्बनक्षममहाविद्याविडम्बनवृत्तिविधातारो अन्वर्थाभिधानाः श्रीभुवनमुन्दराः, यत आहुः स्वयमेव प्रशस्तौ “ यतिजीतकल्पविकृतश्च पश्चमाः साधुरत्नसूरिवराः । यैर्मादृशोऽप्यकृष्यत करप्रयोगेण भवकूपा ॥६॥ तथा श्रीभुवनसुन्दरमूरीणां वर्णने च 'यज्ज्ञाननिधि मदादिशिष्या उपाजीवन् ॥ १७ ॥ तदेवं श्रीमुनिसुन्दरसूरिपट्टाधिपा श्रीसाधुरत्नमूरिवरदीक्षिताः श्रीभुवनसुन्दरमूरिभिरध्यापिताश्च श्रीमन्तो रत्नशेखरसूरयः प्रस्तुतग्रन्थसौधसूत्रणमूत्रधारा इति निश्चितं । विषयश्चात्र ज्ञानाद्याचारपञ्चकरूप इति प्रागभ्यधाय्यत्र, यद्यपि ज्ञानाद्याचारा न स्वमनीपोनीताः किंतु श्रीनिशीथभाष्यचूर्योः श्रोदशवैकालिकनियुक्तौ तद्वत्तौ च प्रत्नकालीनः मूरिवय विस्तरेण ते विषयतयोद्घाटितास्तथापि बालानां कान्तासंमितवाक्यजनितबोधानां प्रस्तुत एवं अन्य उपयोगी,यतोऽत्र प्रत्याचारं प्रत्याचारभेदं च स्वरूपान्वाख्यानं विहितं तदनु यथायथं कथानकानि सर्वेष्ववान्तरभेदेषु प्रकटितानीति आचारपञ्चकमभिबुभुत्सूनामावश्यकोऽयं ग्रन्थ इति स्पष्टमेव ।। अत्र कटुरसननिपुणरसनः खरो स्टति यदुत श्रीमद्भिः रत्नशेखरमूरिभिः श्रोजिनदत्तः साक्षितया ग्रन्थद्वारा धृत इति Jain Education national For Privale & Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ जिनदत्तो मान्य एवाभृत् श्रीमतां, तथा सर्वैरपि तपोगच्छसंतानीयैर्मान्य एव स इति, परं तदपकर्णनीयमेव, यतो जिनदत्तः चेत् सूत्रानुगश्रद्धाकस्तर्हि श्रीमद्भिः साक्षितया न धृतोऽपि मान्य एव, अन्यथा शासनविरोधिनं का प्रवचनानुसारी भवभीरनियेत् तं, यतः साक्षितया ग्रन्थानां धरणं न स्वसंमतानामेव, तथात्वे श्रीवीरप्रभुप्रभृतीनां वैदिकत्वाद्यापत्तेः, तैः तत्तदन्थानां साक्षिसयोन्नयनात, प्रवचनविरोधिता च जिनविम्बस्य स्त्रीपूजानिषेधेन मासकल्पव्युच्छेदाभिधानेन श्रावपतिमावहनोत्सादनाप्रकटनेन लौकिकलोकोत्तरमिथ्यात्वपोषकत्वेन च तत्कुलकाभिहितेन सम्यग्दृशां स्पष्टव प्रतीता, आचार्यपदमपि तस्य जिनवल्लभस्येव प्राक्तनकालमृतगुरोः प्रचुरवर्षातिक्रम एवेति खरैरेव घुष्टमिति न कथमपि वचसाऽपि सम्यगदृशां शंसनीयः, अतो यः कश्चिद् पुरस्कृत्यैनं ग्रन्थं तिरस्कर्ता शासनधुरन्धराणां स गेहेनर्दीव तिरस्कृतो बोध्यः, श्रीमतां गुरुभिरपि श्रीमद्भिर्मुनिसुन्दरमरिवर्यैः स्त्रीपूजादिनिषेधक उक्त एवानन्तसंसारीति न शासनधुर्याणां नूत्ना प्ररूपणा, न ह्यसत्यपोषणाभिरतानां कापि सम्यग्मार्गानुसारितेवि सर्वपार्षदमिति । यथावत् प्रस्तुतग्रन्थस्य विषयावगमस्तु विषयानुक्रमादेवावसोयते इति नात्रोद्यतितं । श्रीश्रीपालचरितगुणस्थानक्रपारोहादिसंदृब्धारः श्रीरत्नशेखराः श्रीवज्रसेनसरिपद्वधरा इति अन्य एव ते। श्रीपार्श्वपादाब्जयुगेन दी। मरुस्थले सारिपत्तनेऽत्र। alba For Privale & Personal use only ilanesbrary.org Page #6 -------------------------------------------------------------------------- ________________ ॥२॥ स्थितश्चतुर्मासमुदाद्दरद् द्राक् । प्रस्तावनां मोदपदं बुधानाम् ॥ १ ॥ श्रीमai teraata ग्रन्थत्रयी शासनाम्बरे विजयते भुवनधोतिनी, प्रख्यातं च श्रीमद्भिर्धर्मसागरोपाध्यायैरपि पट्टाश्राद्धमविक्रमणसूत्रवृत्तिः श्राद्धविधिवृत्तिः आचारमदीपचेति ग्रन्थत्रिकं, यद्यप्यत्र प्रशस्तिलिस्तित संवदपेक्षया यथोक्त एव क्रम योग्यो, यतः श्रद्धातिक्रमणवृत्ति गण्यवस्थायां चकुः श्रीमभवः “डिकविश्वमिते । श्रीरत्नशेखरगणी वृत्तिमिमामकृत कृतिदृष्ट्ये ॥ १० ॥ " गण्यवस्था च श्रीमतां १५०१ यावत् श्राद्धविधिं तु षट्खतिथिमिते वर्षे । श्राद्धविधिसुनृसिं व्यषित श्रीरत्नशेखरः सूरिः ॥ १२ ॥ " इतिवचसा सूरिपदा कर्तृत्वे, 46 सूरत्वं च श्रीमतां १५०२ बैक्रमीयेऽन्ये जातमिति पट्टावया स्पष्टमेवोक्तं, ततश्च सूरिपरस्थैः १५०६ वर्षे श्राद्धविधिवृत्तिः सूत्रिता, एवमेव प्रस्तुत आचार प्रदीपोऽपि सूरिपदमलङ्कुर्वाणैरेव हन्धः, यतोऽत्रैव प्रशस्तौ उदाजहुः पूज्याः' षट्कुतिथिमिते वर्षे । जमन्य ग्रन्थमिमं 66 "9 ततः पट्टाबल्युक्त एवं संवत्क्रमेण ग्रन्थक्रमोऽवसीयते, परं चिन्ताऽत्रैतावती आवश्यकीया यदुत यदि उपर्युक्त एव क्रमो ग्रन्थानां त्रयाणां तर्हि कथं १४९६ संवति विहितायां श्राद्धमतिक्रमणवृत्तौ १५०६ वर्षे विह्नितायाः श्राद्धविधिवृत्तेरुल्लेखः क्रमशः ५-१८८-२०३ पत्रेषु मुद्रिवपुस्तकस्य, कि० कथंकारमेव १५०६ वर्षविहितायां श्राद्ध १५१६ वर्ष विहितस्प आचारप्रदीपस्य कथनातिदेशः पत्रे ८१ तमे, एवं च भविष्यति विलोकन पट्टनामस्वास्थ्यपत्र, परं पूर्व तावत त्रया ainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ णामपि (द्वयोर्चा ) विहितो विषयोल्लेखः स्यात् पश्चाच तत्तद्वन्यरचनेति संगमने सर्वभूपि स्थं स्यात् चिकीर्षाचा माक् तावद्धन्यद्वयतयावगम्यते, यत आचारश्च रूपे श्राद्धप्रतिक्रमणवृत्तौ श्राद्धविधेरतिदेशः, संपूर्णता च अन्धानामैतेषां प्रशस्त्युक्तसंवदनुक्रमापेक्षैव, अत एव १५०८ वर्षे उत्पन्नस्य लुम्पाकस्य निराकरण १५१६ वर्षे विहितायां श्राद्ध विधादेव शुकराजचरितेऽवलोक्यते नान्यत्रेति मनीषाऽस्माकं, अन्यथा वा समालोचयन्तु सुधियो वस्तुतस्त्वमनुसृत्येति शम् ॥ एतद्धन्यान्त्य काव्यगत विशेषणबाहुल्य निरीक्षणेत श्रीपतां शिष्ये पृथकृतोऽयं भाग इत्पादिका कल्पनापि स्यात् परं यथायथं प्रमाणानामभावाद नैतस्मिन् निर्णयमाधातुमुलमिति तं सुप्रियं जानन्तु चेत् शान्तु येनोपकता भवाम्रो वयमिति ॥ Jain Education nternational Page #8 -------------------------------------------------------------------------- ________________ ३॥ अन्नह परिचिंतिज्जइ । ९-२-१२ | असच्चमोसं सचं । ७०-१-५ अकाले चरसी भिक्खू । १२-२-११ अपसत्याण निरोहो। ८५-२-२०. असढाइण्णऽणवज । १०-२-२ अटण्हंपि पयाणं। १९-१-११ अज्ञानं खलु कष्टं। २-१-२ अप्पाहार अवड्डा । असढेण समाइण्णं । ८४-२-२ १९-२-१ अणभिग्गहिआ भासा । ५९-२-६ अप्रयत्नः प्रदीपोऽयं । २-१-३ अस्तं प्रयातेषु जिने । १४-१-२ अणसणमूणोअरिआ। ८४-२-३ अन्भासच्छणछंदाणु। १३-२-६ अस्पृश्या गोत्रजा वर्णा १५-१-१० अणसायणा य भत्ती। ८८-२-१ अह ओवयारिओ पुण। ८८-१-८ अणावायमसंलोए ९२-२-४ अन्भुट्ठाणं अंजलि। ८८-१-१० अहयो बहवः सन्ति । २६-१-१५ अणिगृहियबलविरिओ । ९१-२ अन्भुटाणंजलिकरण । १३-१-१३ अहोध्यानस्य माहात्म्यं । ९०-१-७ अतिक्लेशेन ये त्वाः ,। २०-२-२ अमृतहिमात्मकरण हि। ४२-२-१५ अंतोमुत्तमे। ८९-२-१४ अथवा पञ्चसमिति०७४-२-१५ अथिरंपि थिरं बकपि। ८३-१-८ अवश्यभव्येष्वनवग्रहग्रहा । ४२-१-१५ .. आ . अद्धमसणस्स सबंज०। ८४-२-१२ अवंचको वणिक विमः। ४५-१-९ । आचारः कुलमाख्याति । ६४-२-५ अनालोचितशल्यत्वे । ४३-१-२ | अवीनादौ कृत्वा। . ३३-२-१० | आज्ञाभङ्गो नरेन्द्राणां । २-२-१५ अनिदाणस्स विहीए। २१-१-५ | अर्थनाशं मनस्तापं । ४५-१-६ | आपनस्यार्तिहरण। १३-२-१३ Jain Education Conal For Private & Personal use only riaw.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ आम तणि आणवणी। ६९-२-५ | इहलोए दुरिआई। ४७-१-१४ | उपसर्गमसङ्गेऽपि । ६४-१-६ आयरिय उवज्झाए। ८८-२-८ इंतस्सऽणुगच्छण्णया। १३-२-३ | उप्पायविगयमीसग । . ६९-१-१२ आरामुज्जाणाइसु। ८६-१-१४ इंदिअत्थे विवजित्ता। ६७-१-१३ । उववूहणमुववूहा। ४९-२-३ | आलंबणेण कालेण। ६७-२-१० इंदियकसायजोगे। ८१-२-१ उवासगाणंच सीलवय । १९-१-९ आलोअणपडिक्कमण। ८६-२-१२ ईसाविसायमयकोह० । ४-२-११ आसनसिदिआणं । २०-१-१३ एए चेव दुवालस। ७१-१-१५ आसंसाविरहाओ। ४९-२-१३ ८६-१-६ एकाक्षरपदातारं। उग्गमउप्पायणए। २१-१-१५ आहाराज्जायते व्याधिः। १२-१-१५ एके भेजुर्यतिकरगताः। ३९-१-६ उग्गमुप्पायणं पढमे। ७०-१-१५ एकोऽस्ति यस्त्रिजगता ०६०-१-१३ उच्चालिअंमि पाए। ६८-१-२ एगग्गस्स पसंतस्स। ६६-२-१५ - इक्कारस लक्खाई। ९४- उच्छिष्टाशनमात्रात् । ४५-१-२ एगणवीसगस्स उ। १२-१-८ इगदुतिमासक्खवणं। ८६-१-६ उदयस्सेव निरोहो। ८६-२-५ एगो तित्थयराणं। ७९-२-१ 2 इच्छामि कारणेणं। ८५-२-११ उद्यमेन हिसिध्यन्ति । ७-२-३ एताचारित्रगात्रस्य। ७२-२-८ I इच्छा सर्वत्र सर्वेषां। ३९-१-१३ | उन्मत्तप्रेमसंरम्भाः । ४०-१-६ । एयाइं अह द्वाणाई। ६८-१-१० इय जइ तेऽविहु नित्यि०। ९३-१ | उपकारोऽपकारश्च। ६३-१-१५ । एष एवामृताहारो। ९३ Jain Education int For Private & Personal use only HVAsinelibrary.org Page #10 -------------------------------------------------------------------------- ________________ एसो मे परिकहिओ। ८८-१-१४ | कामं सुओवओगो। १२-१-१२ | कोहे माणे माया। ६९-१-६ ओ कायिक वाचिकं मान ०। ४५-२-१५ | कोहे माणे य मायाए। ६८-१-९ ओहोवहोवग्गहियं । ७२-१-५ कालक्कमेण पत्तं । १२-१-१ | क्षणेन लभ्यते यामः। २८-१-१५ ओहो मुओवउत्तो। १-२-५ कालंमि कीरमाण। १३-१-३ | क्षेत्रं रक्षति चश्चा। काले कालनाणं । ३६-२-१४ | खज्जूरिपत्तमुजेण । -१-७ काले विणए बहुमाणे। ११-१-१३ - खंती सुहाण मूलं । १४-१-८ कत्यवि जीवो बलिओ।१०-२-३ | कालो सहाब नियई। १२-२करचुल्लपाणिएणवि। १३-१-२ । का पुण तत्कालपवनः। ५९-२-६ गणिअस्स य गीयाणं। ३६-२-९ ककशकर्मणि भिषजा। ४३-१-१३ किं राज्येन धनेन धान्य०३३-१-६ कृतज्ञस्वामिसंसर्ग०। गवेसगाय गहणे । कलावान धनवान् विद्वान् ४५-२-१० ४५-१-७ ७०-१-१४ ग्रीष्महेमन्तिकान् मासान् । १२-२-१४ कवलस्स य परिमाणं । केनाञ्जितानि नयनानि । १३-१-१४ ८४-२-१ | गेहागयाणमुचिय। ४-२-६ कस्तूरी पृषनां रदाः। ५१-१-३ ५१-१-३ | को इत्य सया सुहिओ। ४२-२-७ - घोडग लया य खंभे। ९०-२-७ कस्यादेशाव क्षपयति ६०-२-१५ | को कुवलयाण गंध। १४-१-१३ काउस्सग्गे जह सु०। ९१-१ । कोहाईशमणुदिणं । ८४-२-८ | चजण्हं खलु भासाणं । ५०-१-५ Jain Education Interiends For Privale & Personal use only wwwganelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Education ! चउदसवासस्स वहा । चउपोरुसिओ दिवसो । चउसद्दहण तिर्लिगं । चकटपट्टाणा । चकासिछत्तदंडा | ३६-२-१२ चक्खुसा पडिलेहिता | ७२-१-६ चत्वारि खलु कर्माणि । १२-१-१४ छ १२-१-५ ११-२-१३ ३१-२-८ ३७-१-३ छविजयणागारं । ३१-२-९ छायंपि विवज्र्ज्जति । ७१-१-३ ज जइविय महवयाई | विहु दिवसेण पयं । जणवय सम्मयठवणा । जम्हा दंसणनाणा | jonal ६७-१-१३ २-१-१० ६८-२-९ ५४-२-५ जह चिरसंचिय सिंघण० | १०-१-२ जह वा घणसंघाया । ९०-१-३ जेण कथं कम्म | २८-२-९ जाविय ठियस्स चिट्ठा | ६८-१-७ जिणकपिया य दुविहा । ७१-२-५ जिणा बारसरूवा य । ७१-२-१० जियड व मरज व जीवो। ६८-१-५ जे जतिआ य हेऊ । ९०-१-८ जेण परो दुमिज्जइ । ६८-२-७ जे भयंतारो उडुद्धियं । ६६-१-३ जे भिक्खू चउहि । ११-२-३ जे (ज) वि न वावज्जंती । ६८--१--३ जे सपाहुडियं सिज्जं । ११-२--५ जो अपमतो पुरिसो । ६८-१-३ जोगे जोगे जिणसास० | १२-२-९ 39 33 जो जुवणमवि पत्तो जो पुण कावईओ । जो पुण पमायओ । ४९-१-६ ३७-१-१ जोहाणं उत्पत्ती । ज्ञानामृतं गुरोः कूपात् । १४-२-१ । ९०-१-४ । ६४-२-१० ५४ -१-१३ त तइयाए पोरसीए । १२-१-१० तज्जारण हि तज्जायं । १६-१-१२ तणसंथारनिविट्टो | तत्य आलंबणं नाणं । तपः सकललक्ष्मीणां । तरुणजनो निर्विभवः । तस्यामेव हि जातौ । तह देसकालजाणण | ४-१-१३ ६७-२-११ ८३-१-६ ४१-२-१ ३९-२-१ १३-२-६ Panjanelibrary.org Page #12 -------------------------------------------------------------------------- ________________ . ... .. . . . . . ... तमि अहीए विहिणा। ६७-१-११ । देहमि असंलिहिए। ८४-१-१ तं रूवं जत्थ गुणा। ३१-२-६ । दवओ खित्तो चेव । ६७-२-१२ | दैवमुल्लच यत्कार्य । ३-२-१२ ताणं च ऊसवाइसु । ४९-२-१० दवओ चक्खुसा पेहे। ६७-२-१२ | दौःस्थ्य नाम पराभूतेः। ३३-१-१० ता तं गोयम ! एगग्ग०। ८९-१-७ दसवासस्स विवाहो १२-१-४ ता ताण पाणभोयण। ४९-२-६ दंसणनाणचरित्ते। ८८-१-७ धर्मपराणां पुंसां । ३२-२-५ सता तुंगो मेरुगिरी। ५७-२-४ दाने तपसि शौर्य च। ४३-२-१५ | धारिजइ एंतो जल० । २८-१-८ ता नाणाईविसए। ४९-१-५ दानोपभोगवन्ध्यायाः । ६४-२-१ | घिद्धी अहो अणज्जो। ८९-२-१ ताम्बूलं देहसत्कारः। २३-२-१४ दासेरोऽपि गृहस्वा०। ३१-२-३ । धीरेणवि मरियो । ३२-२-६ तावञ्चन्द्रबलं ततो ग्रह०१५९-२-१२ | दिग्गजकर्मकुलाच०। ४१-१-१ न वित्थयरसिद्धकुलगण. । ८८-१- दुगतिग चउक्कपणगं। ७१-२-६ । न किं कुर्यात् न किं दद्यात् ॥१५-१-२ तित्थयरो चउनाणी। ९३-१ दुण्डं उवरिं वसन्ती । ६६-२-३ । नट्टविही नाडयविही। ३१-१-२ तिन्नेव य पच्छागा। ७१-१-१४ दुर्भिक्षोदयमन्त्रसङ्घहपरः। ५५-१-१३ न तथा सुनाम लोके। १३-१-४ तिवरिसपरियागस्स उ। १२-१.-२ । दुष्पतिकारौ माता ०। ६५-२-१५ | | न नाम्नामावृत्त्या। २६-२-३ तिवासपरियायस्स। १२-१.-८ दृग्नाशो ब्रह्मदत्ते। १०-३-११ | न य तस्स तन्निमित्तो। ६८-१-२ तुममच्छीहिं न दीससि। १७--१--३ | देहदुर्गमुद्रग्राणि । ८४-१-३ | न विश्वसेत् पूर्वविरोधिका ४१-२-३ Kininelibrary.org Sain Education National Page #13 -------------------------------------------------------------------------- ________________ Pal नाणंमि दंसणमि । १-२-२ | नो इहलोगया । ८३-१-१० | परिभूआणं ताणं। ४१-२-११ नाणं सिक्खइ नाणं । १३-२-१५ | नो दुष्कर्मपयासो। ५४-२-५ | पलिओवमट्टिईआ। ३७-१-४ नाणायारो अट्टविहो । १-२-१३ पश्चात्कर्म पुरःकर्म । ८६-१-१ नाणेण जाणई भावे। २-१-६ । पहसंतगिलाणेसु। १२-२-१५ PO नाणे दंसण चरणे। १-२-१२ | पडिबंधो लहुअत्तं । ६७-१-१२ पायच्छित्तं विणओ। ८४-२-४ नानुद्योमवता नच। ३१-१-८ | पडिभग्गस्स मयस्स व। ८८-२-१३ पावाओ विणिवत्ती। '२-१-४ निद्दाविकहापरिवज० ।१५-२-१२ पडिरूवो खलु विणओ। ८८-१-९ पावाणं च खलु भो। २१-१-४ निष्फाइया य सीसा। ८३-२-८ पडिलेहणं कुणंतो। ७२-१-१० पितृभिस्ताडितः पुत्रः। ३१-१-५ निरवज्जाहाराणं । ८५-१-४ | पढमंमि सबजीवा। ७४-२-११ II निर्जराकरणे बाह्यात् । पिंडेसणा उ सहा। ७०-२-४ ९०-१-१३ पण संलेहण पनरस। ९१-२ निस्संकि निकंखि। ३९-२-६ पुढवी आउक्काए।७२-१-१२-७२-२-१३ पणिहाणजोगजुत्तो। ६६-२-१० निस्संगया य पच्छा। ८६-१-८ पत्तं पत्ताबंधो । ७१-१-१३-७१-२-८ पुवण्हे अवरहे। ११-२-७ नीय सिज गई ठाण। १३-१-१४ | पदं सपदि कस्य। २६-२-२ | अक्ष पुवावरसंझाए। १२-१-१० नेसप्पे पंडुअए। ३६-२- पम्हुतु सारणा वुत्ता। ४९-२-१ । प्रतिपन्नस्य निर्वाहो। ४०-२-१४ PC नेसणंमि निवेसा। ३६-२-८ । परचक्रागमवहा०। ३३-२-३ । प्रदत्तस्य प्रभुक्तस्य । ९३ हरहरमहरहरमर Jain Education For Private & Personal use only N ainelibrary.org tional 191 Page #14 -------------------------------------------------------------------------- ________________ ॥ ६ ॥ Jain Education I सनस प्रमादः परमद्वेषी । २८-२-११ प्रस्तावसदृशं वाक्यं । ६८-२-३ प्रागात्मा विनये योज्यः । १५-२-२ प्रियं वा विप्रियं वापि ॥ ६३-१-१५ व बची किरकवला | बलवानप्यशक्तोऽसौ । बहु मन्नइ आयरियं । ८४-१-१५ ५५-२-९ १६-१-३ १२-१-४ बारसवासस्स वहा । बारसविहंमिवि तवे । ८३-१-१५८९-१-४ बालस्त्रीमन्दमूर्खाणां । २४-२-१६ बालादपि हितं ग्राह्यं । १५-१-१४ भ भक्तं भक्तस्य लोकस्य । ८६-१-२ ational भवणं जिणस्स न कथं । ४५-२-७ भवद्वयभ्रंशकरीं । ४८-१-१३ भारक्खमेव पुत्ते । ६४-२-९ भिक्षो ! कन्था लया । ४६-१-१३ म मraयकाइअविणओ । ८८-१-४ मणaणकागुत्तो । ८९-१-१ ७-२-६ ६८-५-६ ६७-१-१४ ६६-१-११ महत्पाऽपि कृते । महुरं निउणं थोवं । साइपे सिसरिसी । माणुस तिजाई | मात्सर्यादिव दैवं । मानं मुञ्चति गौरवं । मासस्सुवरिं वस । | मोहविमूढा जीवा । य ८२-१-१२ यद्यपि कचित् किञ्चित् । ४५-१-४ यद्यपि न भवति धर्म्मः । ६०-१-९ यः पातयित्वा चरणं । यादृशं तादृशमपि । याममध्ये न भोक्तव्यं । यो मे गर्भगतस्यापि । १४-२-२ १२-२-१३ ६०-१-१२ यो यत्र हि कौशलभृत् । ४१-२-१० 1 ४१-२-११ 27 33 र रयणाई सवरयणंमि । वेरेवोदयः श्लाघ्यः । रश्मिषं वाजिनमाशु | रसरुधिरमांसमेदो. | ३२-१-१ ३३-२-१ ६७-१-९ ८९ - १ - १५ | रागाई मिच्छाई । ३६-२-११ २६-२-१ २-१-१२ ८३-१-६ ७०-द-६ Page #15 -------------------------------------------------------------------------- ________________ रामे प्रव्रजनं बलेनियमनं । ६०-१-१० | बने रणे शत्रुजलाग्निमध्ये ४१-१-१० | विहारो उडुबद्ध। १२-२-१२ रात्रिर्गमिष्यति भविष्य०४४-२-१ वरमेका कला रम्या। ३३-१-८ | विहिसारं चिय सेवइ । २०-१-१२ रूबेसु जो गिदिमुवेइ । २०-१-३ वाइगसमिई बिइआ ७४-१-१४ | वीरासण उक्कुडुआ। ८६-१-१० रुसऊ वा परो मा वा। ७०-१-८ वाई य खमासमणे। २३-१-५ । वीरासणाइसु गुणा। ८६-१-१० रे जीव ! सुहदुहेसुं। ८९-१-१४ विकहं विणेअभास। ७०-१-१० वृश्चिको विषमात्रेण । २२-२-४ विगई विगईभीओ। ८५-२-७ | वेयावच्चं निययं । ८८-२-१२ लवणसमो नत्थि रसो। ३४-१-१४ विच्छिन्ने दूरमोगाहे । ६२-२-५ वेरुलियमणिकवाडा। ३७-१-३ लहु अह गुणोऽवि सुगुण। ४९-१-४ । विज्जा विण्णाणं वा। १६-१-२ | वैदेही दयितेऽपि दुष्ट। ३२-२-३ लोएवि साहुवाओ। ४९-२-९ विणओ आवहइ सिरिं। १४-१-४ व्याकरणच्छन्दोऽलङ्कृति०।२-१-११ लोएवि होइ गरिहा । १२-१-११ विणोणएहिं पं०। १५-२-१३ श लोओवयारविणओ ८८-१-५ विणओ सासणे मूलं । १४-१-२ | शयनासननिक्षेपा०। ७४-१-७ - लोहस्स य उप्पत्ती। ३६-७-१५ विणया नाणं नाणा । १६-२-२ | शल्यवह्निविषादीनां । ४२-२-१२ विद्या नाम नरस्य रूपम०।३१-१-१५ | श्रीधर्मों दययैकधा । ३१-२-५ 9 वच्छल्लभावउच्चिय। ४९-२-८ विमुक्तकल्पनाजालं । ७३-१-२ | सकारब्भुट्ठाणं । १३-२-२ - वत्थाण उ उत्पत्ती। ५६-२-१३ । विसंवदन्त्यपि परे। ३९-१-१४ | सत्त य पडिग्गहंमी। ७१-२-३ Jain Education i ntonal For Privale & Personal Use Only M ww.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ सत्यं मित्रः प्रियं स्त्रीभिः। ३४-१-३ । सहसा विदधीत । २८-२-३१ | मुवइ गुरू निचितो २३-२-१५ सद्देसु अ भद्दयपावएसु । ८६-२-३ संकुलाद्विजने भव्यः । ८९-२-८ सुस्मूसणाणासायणा। १३-२-१ समिओ नियमा गुत्तो। ७४-२-१२ संघयणकाळबळ विरिय०। ४९-२-६ मुहिसयणमेलियाणं। ४९-२-१२ सर्वकर्मसु सदैव देहिना०।१०-२-८ संतावि जया न गुणा। ४९-१-५ मूलविसआहिविसूइ। ३२-२-८ सर्वत्र मुधियः सन्तः। २-२-४ सरंभ समारंभे। ३६-२-१३ ७३-१-९ सेणावइ गाहावइ । सर्वथा नष्टनैकटयं। ६३-१-८ सा नवहा दुह कीरइ। ३९-२-४ ७०-२-१ सेविजइ सीहगुहा । सर्वसावद्ययोगानां। ७४-१-१४ सो अ तवो कायघो। ८३-२-१ | सर्वात्मना यतीन्द्राणां । ७४-२-१५ साधर्मिकाणां सत्कारः। ४५-२-१२ सामान्यस्याप्यसामान्यं । ३९-१-१० सोलसवासाईमु अ। सर्वेषां बहुमानादिः। १२-१-६ ४२-२-१४ सीए दवस्स एगो। स्थानं बीजं शक्तौ। ३१-१-१०. 5 सबरयणामएहि। ६६-१-३ सहा आहरणविही। ३६-२-१० सीओ उसिणो। ८९-२-१४ सव्वा कला धम्मकला। ६०-१-३ | सीदंताणं च मृवि०। ४९-२-११ | हतुति न गोचरं। १०-२-१ सव्वावि अज्जाओ। ८३-२-१४ सीसुकंपियमूई। ९०-२-५ | हिअमिअअफरुसवाई। ८८-१-१२ सदासि पयडीण। ८३-१-९ । सुखादा लोहचणकाः। २५-२-१५ | हिआहारा मिाहारा । ८४-२-११ । सन्हा पुत्वकयाणं । ३-१-३-८-२-२ | मुयनाणं महिडीयं । १-२-६ ' हंति परकजनिरया। ६१-१-१३ Jain Education I o nal For Private & Personal use only Gulainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ श्रेष्ठि–देवचन्द्र-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कःसहस्रावधानप्रधानयुगोत्तमश्रीमुनिसुन्दरसूरिविनेयश्रीरत्नशेखरसूरिविरचितः आचारप्रदीपः श्रीवर्द्धमानमनुपमविज्ञाननिधानमानुमामि मुदा । श्रीसिद्धार्थप्रभवं श्रुतवाग्विभवं गुरुगरिष्ठम् ॥ १ ॥ श्रीवीर १ सिद्धान्त २ गुरूणां ३ युगपन्नमस्कारस्यर्थः। सम्यग्ज्ञान १ सुदर्शन २ चरण ३ तपो ४ वीर्य ५ गोचरं किञ्चित् । आचारपञ्चकमहं श्रुतानुसारेण विवृणोमि ॥ २ ॥ Jain Education Internal Page #18 -------------------------------------------------------------------------- ________________ M इह हि भव्यमाणिमदत्तचिचाभिमते श्रीमजिनमते रहस्यभूतावतारः सम्यगाचारः, स च ज्ञानदर्शनादिभेदात् पञ्चप्रकारः, आ०प्र० यदुक्तम्-" नाणमि दंसणमि अ चरणमि तवंमि तह य विरिअंमि । आयरण आयारो इअ एसो पंचहा भणिओ॥१॥" E यद्यपि ज्ञानं मतिश्रुतावधिमनःपर्यवकेवलज्ञानभेदात् पञ्चविधं, तथाप्यत्र श्रुतज्ञान ग्राह्य, वक्ष्यमाणकालविनयाद्यष्टविधज्ञा नाचारस्य तत्रैव सम्भवात् , श्रुतज्ञानेनैव च शेषज्ञानानि प्रकाश्यन्ते तत्माप्तिपूर्वकमेव च पायो लभ्यन्ते, श्रुतज्ञानस्य च केवPaलज्ञानादपि अतिशायिता दृश्यते, यदुक्तं श्रीपिण्डनियुक्तो-“ओहो ओवउत्तो सुअनाणी जइ हु गिण्हइ असुद्धं । तं केवलीवि भुंजइ अपमाण सुरं भवे इहरा ॥१॥" तथा विशेषावश्यकेऽपि-"सुअनाणं महिड्डीअं, केवलं तयणंतरं । 1951 अप्पणो सेसगाणं च, जम्हा तं पविभावगं ॥२॥" तेन श्रुतज्ञानं प्रधानीकृत्यागमेऽपि ज्ञानाचारव्यपदेशः, ततो ज्ञाने-श्रुतPd ज्ञाने-द्वादशाङ्गयादिरूपे, दर्शने-सम्यग्दर्शने न तु चक्षुरादौ अत्र तदनधिकारात् , चारित्रे-सर्वविरतिरूपे, श्राद्धं त्वाश्रित्य देश विरतिरूपे, तपसि-उपवासादौ, वीर्य-धर्मकृत्यमाश्रित्योद्यमनरूपे, सम्यगाचरणं आचारः, एवं ज्ञानाचारदर्शनाचारचारित्राचारतपआचारवीर्याचाररूपाः पञ्चाचाराः स्युः, ते च क्रमादष्टाष्टाष्टद्वादशदिशद्विधा ज्ञेयाः, यदुक्तं निशीथभाष्ये" नाणे दंसण चरणे तवे अ विरिए अभावमायारो । अट्ठ दुवालस विरिअमहाणी उजा तेसिं ॥१॥" अत्र चूर्णिणः " नाणायारो अट्ठविहो जाव वीरिआयारो छत्तीसविहो, ते अ छत्तीस मेआ एए चेव नाणाइआ मेलिआ भवंति, अहाणीअसीदनं जं तेर्सि-नाणायारादीणं स एव वीरिआयारो भवइ "ज्ञानं च भवद्येऽपि हितावई, प्रायः तस्मादेव इष्टकार्यसिद्धः, अन्यया तद्वैपरीत्यापत्तेः, अनुभवसिद्धं चेदं सर्वेषां, यदि हि भोजनगमनाच्छादनशयनासनवचनातीतादिकयनस्नानपा-2 नगानविज्ञानदानावस्थानप्रीतिवरस्वाजन्यपैशुन्यसेवायुदौषधमंत्रसाधनदेवताराधनन्यासमोचनादि विश्वासकरणराज्यव्यापारग्र For Private Personal use onay Sain Education in A nebrary.org Page #19 -------------------------------------------------------------------------- ________________ हणादौ सर्वत्र भाविनमनर्थ पूर्व वेत्ति तदा कयं तत्र प्रवत्त ?, तेष्वेव च भोजनादिषु शकितानर्येषु यदि भाविनी स्वेष्टसिद्धिं वेत्ति तथा कथं न प्रवर्त्तते ?, तदाह-" अज्ञानं खलु कष्टं द्वेषादिभ्योऽपि सर्वदोपेभ्यः । अर्थ हितमहितं वा न वेत्ति येनाहतो जीवः ॥१॥ अप्रयत्नः प्रदीपोऽयमादित्यो नित्यमुद्गतः । तृतीयं लोचनं ज्ञानमचौर्यहरणं धनम् ॥ २॥ पावाओ विणिवत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिमिवि नाणे समप्पिति॥३॥" तत्त्वश्रद्धानरूपदर्शनायपि ज्ञाने सत्येव प्राप्यते, आप्तोपदेशादिना हि यावत्तत्वं ज्ञातं न स्यात् तावत्कथं श्रद्धातुं शक्यं ?, यत्परमार्षम्-" नाणेण जाणई भावे, दंसणेण य सरहे । चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥१॥" अत एवादौ ज्ञानाचार उपन्यस्तः ततश्च दर्शनाचारः, दर्शनपूर्वकत्वात्मायश्चारित्रावाप्तेः तदनु चारित्राचारः, चारित्रं माग्य कर्मनिर्जराथै तपस्तप्यमिति ततः तपआचारः, ज्ञानाद्याचारचतुष्के च सर्वशक्त्या यतनीयं न तु क्वापि वीर्यमपहवनीयमिति पञ्चमो वीर्याचारः। एवं च ज्ञानस्य परमोपकारित्वात् ज्ञानेष्वपि श्रुतज्ञानस्य मुख्यत्वेनोक्तत्वात् तदाराधनाय सर्वशक्त्या यतितव्यं, यतः"जइविहु दिवसेण पयं परिज पक्खेण वा सिलोगई । उज्जो मा मुंचसु जइ इच्छसि सिक्खिळ नाणं ॥१॥" शास्त्रं च सर्वमपि सम्यग्दृष्टिपरिगृहीतं श्रुतज्ञानमेव, यदाहुः-"व्याकरणच्छन्दोऽलङ्कृतिनाटककाव्यतर्कगणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥१॥" आस्तां च शास्त्रं दुरे, श्लोकादिमात्रमपि महते गुणाय, यतः-रश्मिव॒षं वाजिनमाशु वल्भा, कुमार्गगं मार्गयतीह यदत् । ज्ञान तथा यद् द्विजमुनराजयवर्षिमुरव्यानयति स्म मार्गे ॥१॥" श्रुतज्ञानाराधनाच केवलज्ञानमपि सुलभ, तद्भवेऽपि पृथ्वीपालनृपस्येव, तत्कया यया पृथ्वीपालः पृथ्वीपालः पृथ्वीपुरे पुरेऽस्ति पुरा।न्यक्षपदार्थपरीक्षणविचक्षणस्तक्षणप्रतिभः ॥१॥ Sain Education For Private & Personal use only Page #20 -------------------------------------------------------------------------- ________________ आ० प्र०) ज्ञानाचार. ॥ २ ॥ Jain Education Inte धर्म्मादिष्टमधर्मादनिष्टमित्यादिशास्त्रवाक्यानाम् । संवादादर्शनतः तस्य न शास्त्रेषु बहुमानः ॥ २ ॥ अपि पुण्यजुषः केsपि हि दौस्थ्याधिव्याधिदुःखिताः सततम् । प्रेक्ष्यन्ते पुण्यमुषस्त्वपरे साम्राज्य सौख्यजुषः ॥ ३ ॥ सोऽन्येद्युर्विद्यामठमशठपढं नष्टचर्ययोपगतः । पाठकपठितं श्रुतवान् श्लोकमिमं श्लोकमिव शुद्धम् ॥ ४ ॥ -'सर्वत्र सुधियः सन्तः, सर्वत्र कुधियोऽधमाः । सर्वत्र दुःखिनां दुःखं, सर्वत्र सुखिनां सुखम् ॥ ५ ॥ तत्सूक्तार्थपरीक्षावीक्षार्थमथैष पृथुगुणैः प्रथितम् । सुपुरुषमतिपरुषतया स्वकपुरुषैः सरुपमाद्वास्त ॥ ६ ॥ त्वत्सूनुना मदान्धंभविष्णुना हस्तिनेव विध्वस्ता । दत्तैकेन मदाज्ञाऽर्गला बलात् मच्चरसमक्षम् ॥ ७ ॥ उद्घोष्य दोषमेवं कृत्रिमकोपं प्रकाशयन्नुच्चैः । चौरमिव चारके तं समुतं प्राचिक्षिपत् क्षितिपः ॥ ८ ॥ विश्वस्तचरांश्च चरान् व्यमुचत् प्रच्छन्नतद्वचः श्रुत्यै । प्राचीकटच्च कपटाद्गाढ तमग्लानिमात्मतनौ ॥ ९ ॥ राज्ञोऽथ वस्तादृग्यादृक् स्यादायुषोऽन्तिमे समये । यद्वा क जीविताशाऽप्यस्मादाकस्मिका तङ्कात् ? ॥ १० ॥ इत्यासन्नचरेभ्यः श्रुतवन्तौ प्रकृतिपरहितौ शोकम् । श्रितवन्तौ स्रुतवन्तौ तौ भृशमणि निर्झरवत् ॥ ११ ॥ हृद्गतकथाse मिथः कथयामासतुरिमौ महीशतनौ । हा किं जातमकस्माद् मा भूदत्याहितं किञ्चित् ॥ दूनावनेन यद्यप्यावामेवं मुधैव सहसैव । अस्मिंश्च कथाशेषे सुखेन नौ स्याच्छुटिर्झटिति ॥ १३ ॥ यस्मादभिनवभूमान् मोक्ष्यति खलु बन्दिवृन्दमखिलमपि । चारकशोधनपूर्वं ह्यभिनवराज्योत्सवो भवति ॥ १४ ॥ न त्वन्यथा च्छुटिकथा कथमपि नौ दृश्यतेऽतिकुपितोऽयम् । आज्ञाभङ्गाक्षेपी को वेद कथं कदर्थयिता १ ॥ १५ ॥ उक्तं हि - “ आज्ञाभङ्गो नरेन्द्राणां महतां मानखण्डना । वृत्तिच्छेदो द्विजातीनामशस्त्रो वध उच्यते ॥ १६ ॥” १२ ॥ RISISISIRISSARARAS ॥ २ ॥ Page #21 -------------------------------------------------------------------------- ________________ एवं सत्यपि जीवतु जगतीजीवातुरेष चिरकालम् । अन्यस्यापि विरूपं न प्रार्थ्य किं पुनर्नृपतेः ॥१७॥ स्वकदुष्कर्मविनिर्मितमेतद्धि न चात्र कोऽपि दोषोऽस्य । नो चेददः परीक्षां विनैष दक्षः कथं कुर्यास? ॥१८॥ तदुक्तम्-" सदो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ निमित्तमित्तं परो होइ ॥१९॥" बलवति कर्मणि मर्मणि कुतोऽपि घातो ह्यचिन्तितो लगति । न प्राणस्वाणं न च नाधारश्चात्र न विचारः ॥२०॥ स्वककर्मनिर्मितिक्शात्तद्यद्भाव्यं तदावयोर्भवतु । भूयादयं शुभंयुः सर्वं पर्याप्तमियतैव ॥२१॥ इति वार्तितं तयोगथो यथावन्न्यवीविदन् नत्वा । नष्टचराः स्पष्टगिरा नराधिपं प्रापिवांश्च मुदम् ॥ २२ ॥ तुष्टः पुष्टप्रतिभः स्फुटयन् पटुतां क्षणान्तरे स्वतनोः । बहुबहुमानप्रकटनपूर्वकमुर्वीश्वरः स्वपुरः ॥ २३ ॥ आकार्य कार्यपारम्पर्यमुदीर्यधीश्च सत्कार्य । विससर्ज तौ प्रमुदितौ सत्पकृतिफलं बदः सकलम् ॥२४॥ युग्मम् । आद्यस्य श्लोकपदस्यार्थमिति क्षितिपतिः परीक्षितवान् । अपरस्यापि परीक्षितुमुपक्रमं सोऽक्रमं कृतवान् ॥ २६ ॥ कौचन नीचप्रकृती कृत्रिमबहुमानतस्ततः कृतवान् । मन्त्र्यादेरपि मान्यौ सन्मान्यौ जन्यजनको द्वौ ॥ २६ ॥ प्राग्वत्कृत्रिमतीब्रामयान प्रकाश्याथ काश्यपीपतिना । तौ श्रावितौ कदाचित् स्वस्यान्त्यावस्थिति स्वचरैः ॥२७॥ तावथ मिथश्चकथतुः स्वप्रकृतेरुचितमनुचितप्रकृती । श्रृण्वत्सु चरेषु रहःसमये ह्यन्तःस्थमुद्भवति ॥२८॥ नृपतिरयं सम्पति चेत् म्रियते क्रियते तदा मुदाऽऽवाभ्याम् । निष्पुत्रस्यास्य सुखं समग्रसाम्राज्यपरिभोगः ॥२९॥ को नानुमन्यते नौ राज्ये यो वा न मन्यते लघु तम् । हत्वा राज्यं कुत्रों राज्ञोऽभिनवस्य रीतिरियम् ॥ ३०॥ जातु न लातुं राज्यं क्षमावहे तर्हि कुर्वहे स्वैरम् । सर्वस्वलुण्टननृपान्तःपुरपौरीपरीभोगम् ॥ ३१॥ Jain Education rational For Private & Personal use only Page #22 -------------------------------------------------------------------------- ________________ आ० प्र० मानाचार तत्सत्वरमस्य वरं मरणं स्वयमेव मारणं वाऽस्तु । आवाभ्यामभ्यन्तरविहारिणा किं हि दुस्साधम् ? ॥ ३२ ॥ इत्यालापः पापव्यापमयः पापयोस्तयोः कुषियोः । श्रुत्वाऽतिदुःश्रवोऽप्यश्राव्यत नृपतेः स्पशैर्गुप्तम् ॥ ३३ ॥ भूपः प्रकोपकम्पः शिमं तौ न्यग्रहीदहीननयः । दुर्जनतर्जनसज्जनपूजनमुचितं हि नृपतीनाम् ॥ ३४ ॥ प्राप्तपरीक्षः पुनरिति तृतीय पादं परीक्षितुं क्षितिपः । आजन्म दौस्थ्यदग्धं वराकमाड्वद् द्रमकमेकम् ॥ ३५॥ भिक्षाहकपरकरं कन्याकृतिवस्त्रखण्डपरिधानम् । यष्टिकृतावष्टम्भं स्खलद्गति भृशकृशत्वभृतम् ॥ ३६॥ वपुरभ्यअनमर्दनमुद्वर्त्तनसवनभोजनाच्छदनैः। शय्यासनादिभिरपीप्सितैः करिष्यामि सुखिनं त्वाम् ॥ ३७॥ मत्याधै तिष्ठ सुखं भुझ्व च मानुष्यकं सुखं निखिलम् । त्यज भिक्षाचवेषं भजेभ्यवेषं च सविशेषम् ॥ ३८॥ विधिमपि विधाय विधुरितवृत्तिं वसुधेशतां तव विधास्ये । किं वा कल्पद्रुमवत् मयि प्रसन्ने हि दुष्पापम् ?॥३९॥ इत्यायुक्तोऽप्युच्चैः सदैव मुक्तोऽप्यविश्वसत् कवचन । न जहाति निजं वेषं मिथ्यात्वमिवेह मिथ्यात्वी ॥४०॥ कुट्टितवत्क्रन्दति नु प्रसह्य तं मोचितस्ततः क्षितिपः। सौरव्यं भज भोज्यायेनिजवेषे सत्यपीत्यारव्यत् ॥ ४१ ॥ स ततः प्रीत इबोच्चैः प्रेत इवामुक्त वान्तवांश्च द्राक् । आद्यकषायोदयवान् जीवः सम्यक्त्वमिव सर्वम् ॥ ४२ ॥ -"देवमुलक्ष्य यत्कार्य, क्रियते फलवन्न तत् । सरोऽम्भश्चातकेनात्तं, गलरन्ध्रण गच्छति ॥४३॥" ताम्बूलाधुपचारैः सोऽयं भूपेन भोजितः स पुनः । जठरव्ययादिकष्टं स्पष्टं सहते स्म नारकवत् ॥ ४४ ॥ विहिते तु तदुपचारे महातिसारेण पीड्यते स्मोचैः । तत्पतिकारे त्वचिरात् मृतिसूचिकया विसूचिकया ॥ ४५ ॥ रक्तातिसारतीव्रज्वरपित्तकफानिलादिकैरेवम् । नृपरत्ने कृतयत्नेऽप्यसौ सुखी नैव दैवहतः ॥ ४६॥ For Privale & Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Jain Education Intel RTERRRRRRRRRRINSERTS कथमप्यथ सद्गुरुणा जडधीरिव विविध दुष्करौपयिकैः । क्ष्माशक्रेणैष पटूचक्रे नोपक्रमैः किं वा ? ॥ ४७ ॥ अथ मुदिते क्षितिदयितेऽहङ्कङ्कृतिकृतहुंकृतिः स्वकृत्यकृते । दुर्दैवप्रेषित इव विषवैद्यगृहेऽगमद् द्रमकः ॥ ४८ ॥ संयोजितविषमेकं विषमं दृग्विषयमागतं गतधीः । सोऽजेघ्रीयत शीघ्रं घ्राणादपि पारवश्यमहो ॥ ४९ ॥ जिघंस्तेन प्रत्यारव्यातः रव्यातच हा कृतं किमिदम् ? । आमरणं दुःखानां करणं ह्यविमृश्यकरणं यत् ॥ ५० ॥ सम्भ्रान्तस्वान्ततयाऽभ्यधत्त भिक्षाचरोऽपि सुरभितमे । आघातेऽस्मिन् किं मे निवारणैवं यथाऽनर्थे ? ॥ ५१ ॥ सोsप्युज्जगार गौरववत्तीत्रविपाकगौरवाद्गरतः । अस्मादस्मिन् जन्मनि तवाभवत् सोख्यसंन्यासः ॥ ५२ ॥ पञ्चेन्द्रियार्थमध्ये सुखार्थमेकेोऽपि न भवताऽभिमतः । सेव्यस्तत्सेवायां भविता तव झटिति मृतिरेव ॥ ५३ ॥ तत्प्रान्तनीरसाल्पाशनपानकजीर्णशीर्ण परिधानैः । भोगत्यागपरीषहसहना नियतैकवासाद्यैः ॥ ५४ ॥ निचर्यया चरसि चेत् तदैव जीवसि न चान्यथा नियतम् । परिणामा जीवाना मिवौषधानामतिविचित्राः ॥५५॥ युग्मम् । श्रुत्वेति कातरमना आतुरवत्तदखिलं प्रपेदेऽसौ । मय मृत्योर्भीत्या दुष्करमपि किं न कुरुते वा ? ॥ ५६ ॥ यतिरीत्या तिष्ठन्नपि नृपादिभिर्नोदितोऽप्यसौ यतिताम् । नादत्त तुच्छचित्तः सा हि महासात्विकैः साध्या ॥ ५७ ॥ प्रागुक्तसूक्ततार्त्तीयीकपदार्थं समर्थयितुमिव सः । नैवमपि प्रात्राजीत् प्रव्रज्यायां हि सुखितैव ॥ ५८ ॥ यतः -- " तणसंथारनिविट्ठो मुणिपवरो भट्टरागमय मोहो । जं पावइ मुत्तिसुहं तं कत्तो चकवट्टीवि १ ॥ ५९ ॥” धर्मधिया यद्येतत् कुर्यात् को वेद किं लभेत फलम् ? । पशुकष्टं त्वेवमहो पतितमहो जीवलोकोऽयम् ॥ ६० ॥ प्राप्ततृतीयपरीक्षचतुर्थचरणार्थगतिपरीक्षार्थम् । नृपतिरुपायं ध्यायन् दध्याबध्यामधीरेवम् ॥ ६१ ॥ ससससससससस jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ आ० म० ज्ञानाचार ॥ ४ ॥ ४१.सर अथ गाथा: - अन्नस्स कहं सुहिणो मुहा दुहं दिज्जए परिवखत्थं । ता गंतुं परदेसं सयं परिक्खं करिस्सामि ॥ ६२ ॥ इअ मंतिअ मंतिवरे नरेसरो रज्जभारमन्नदिणे । आरोविअ एगागी नयराओ निग्गओ रतिं ॥ ६३ ॥ निअया इव निअयदेसे जणा असेसेऽवि महं विसेसेण । उवलक्खिऊण नूणं भत्तिं विविहं विहिस्संति ॥ ६४ ॥ ता कह लहुं गमिरसं दूरं संतरं परिक्वत्थं । इअ चिंताउद्विग्गो नग्गोइतलंमिस निविट्ठो ॥ ६५ ॥ इत्तो तत्थ निवासी जक्खो पिअजक्खिणी अक्खित्तो । कोवि हु इमो महंतो अतिही तुम्हेहिं महणिजो ॥ ६६ ॥ "गेहागयाणमुचि वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो सबेसि सम्मओ धम्मो ॥ ६७ ॥ ” तो जक्खो पच्चक्खो होउं साहेइ सुअण ! साहेसु । किं तुह इहं ? जह तं देमि समग्गं सुरतरुव ॥ ६८ ॥ अह विम्हिरो नरवरो पर्यंपए को तुमं च ? कह इहं । देसि ? मणवंछिआणि च जेण अनंताणि मणुआणं ॥ ६९ ॥ सो आह सुरवरोऽहं मणपत्थि अत्यसाहणसमत्थो । मणसाऽविहु अम्हाणं सङ्घा सिद्धी समिद्धी अ ॥ ७० ॥ भूवो भणेइ भो किं अलिअं जॅपेसि जं सुराणंपि । मणइटुं न हु सिज्झइ देवावि हवंति बहुदुहि ॥ ७१ ॥ यदार्ष — “ ईसाविसायमय कोहमायलोमेहिं एवमाहिं । देवावि समभिभूआ तेर्सि कत्तो सुहं नाम ? ॥ ७२ ॥ " ता जर निअं मणि तए न सिज्झेइ ता कह परस्स । सिज्झिरसइ बहु ? जम्हा रंकेण ण दिज्जए रज्जं ॥ ७३ ॥ तम्हा गवगहिल्लो तुमं छल्लोऽवि कहसि कहमेवं ? । सच्चगिरा चैव नरा अवि पवरा किं पुणो अमरा १ ॥ ७४ ॥ इअ तत्तजुत्तिजुत्तं निवेण वृत्तं मुणित्तु चित्तंमि । जक्खो चमकिओ सो साहइ सचं इमं सवं ॥ ७५ ॥ यतः Jain Education national ॥ ४ ॥ Page #25 -------------------------------------------------------------------------- ________________ देवाणवि पुबज्जिअनिअनिअपुण्णाणुसारओ चेव । बीआणुसारओ इव रिद्वी मणइट्ठसिद्धी य ॥७६ ॥ तहवि तिअसाण सत्ती अचिंतणिज्जत्ति चिंति कज्ज । नरदुस्साहं साहति ते लहुं किंचि किंचि मुहं ॥ ७७॥ ता तं किंचिवि मग्गसु सिज्झिस्सइ जं मए अवस्सं तं । तुह दायत्वं सत्वं देवस्स हि दंसणममोहं ॥ ७८ ॥ तं तवयणं सुदढीकाउं भूवो भणेइ जइ एवं । तातं सुमरिअमित्तो मह कज्ज इच्छिअं कुजा ॥ ७९ ॥ तेणवि तह पडिवन्न पडिपुन्नं जस्स होइ खलु पुन्नं । तरस अवस्सं सिद्धी चिंतिअ अहिआवि इअ होइ ॥८॥ तो मुइओ महिदइओ चिंतइ जाओऽहमिहवि अहिअमुही। तहवि परदेसगमणाइअं करिस्सं परिक्खत्थं ॥ ८१॥ तो जखं पड़ जंपइ संपइ मं झत्ति नेसु परदेसं । सुरसत्तीइ स तत्तो पत्तो पवणोच परदेसं ॥ २॥ तत्थ कुसस्थलनयरे नयरेहारेहिअंमि पहिअव । सो उबवणंमि चिट्ठइ कयकुटिअकुच्छिअविरूवो ॥ ८३॥ तहि नयरंमि नरिंदो चंदो चंदोब कयजणाणंदो । चुज्जं पुण सूरस्सऽवि परस्स ते पणासेइ ॥८४ ॥ तस्स पिआ पिअवयणा पियवयणा नाम सोमसमवयणा । पढमा गुणेहिं अहिआ बिइन्जिआ चंदवयणा य॥८॥ तासि अपुत्ताण दुवे पुत्तीओ परमपेमपत्तीओ । आइल्ला नामेणवि सुलोअणा सुवदणा विइआ ॥ ८६ ॥ ताओ सरिसवयामा सरिससुरुवाओ गुणगरिद्वाओ । अवइण्णाओ अवणीतलंमि सुरकण्णगाउन ॥८७॥ विहिअकलागहणाओ कमेण नवजुवणाउ जणणीहि । निवपासि पेसियाओ विभूसिआओ विसेसेणं ॥ ८८ ॥ दुनिवि निवेसिआओ निवेण अत्थाणमंडवठिएणं । रंगेण निउच्छंगे कमलंमि मरालिआउच ॥ ८९॥ पण्डत्तरपमुहाहिं बहुविहपुच्छाहिं पुच्छिआओ अ । पञ्चुत्तरंति दुरिअं पञ्चक्खसरस्सईउच्च ॥९॥ Sain Education in For Privale & Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ आ०प्र० सथया-नृपादेशादेकेन माझमन्येन प्रथमा कन्या प्रश्रयामाहेशानाचार-N "ज्ञानवती चैतन्यं विना विना राज्यमातपत्राढचा । विद्यां विना द्विरूपा क्षणाददृश्या च दृश्या च ॥११॥ निम्नाप्यनिम्नसुषमा भीरुरपि त्रिजगतीजनाधारः। अन्तर्मलिना मलिनासक्तिरपि ख्यातनैर्मल्या ॥९२॥ कन्याङ्कितपुरुषवतीक्षणेक्षणे रोषतोष दोषवती । अतिचपलाऽपि सती यातां वद विदुरेऽचिरेणापि॥९॥त्रिभिर्विशेषकम् ।" सया तु रयादेवोक्त-कृतविष्टपनिविष्टशिष्टानिष्टहर्षवृष्टिदृष्टिरियं, एवं द्वितीयेन प्रज्ञादिगुणैरद्वितीया द्वितीयाऽप्यूचे-"चक्रधरोऽपि न चक्री भूरिघटीघट्टितोऽपि न तु दिवसः। नित्यभ्रमोऽपि न खगो वऋविहीनोऽपि पटुरटनः ॥ ९४॥ सस्यसमृद्धिविधाता कर्षकहर्षप्रकर्षदाता च । पातालाजलकर्षी जलवर्षी चापि न तु जलदः॥९५॥ नैकेन न च द्वाभ्यामपि तु त्रिभिरेव कार्यकृत् सततम् । मालाभृदपि न माली नीचोऽप्युच्चश्च ननु कोऽसौ ?॥९६॥ त्रिभिर्विशेषक" । तया झटित्युक्तमरघट्ट इति, पुनः सपतिभाभ्यामुभे अभाषिषाताम् "विनयगुणेन विनेयः सर्वत्रातिशयितां श्रयति नियताम् । अत्र तु जनेऽविनेऽयो विनयविहीनोऽपि चित्रमहो ॥९॥ सर्वत्रास्खलितनयैस्तनयैरतिशायिता नृणां विदिता । अत्र तु गलितनयाभिस्तनयाभिरपीयमद्भुतकृत् ॥ ९८ ॥ क्रमात्ताभ्यामभाणि-अयः-शुभं कर्म ताभिः-लक्ष्मीभिः । एवं पुनर्विषमं प्रश्नद्वयं, यथा "विनाऽऽकृति विधुः साधुर्वश्चितोऽखण्डमध्ययुरु । यद्रूपं प्राप्नुयात्तत्त्वं, नित्यं प्राप्नुहि किं नु तत् ? ॥ ९९ ॥ कमला विमलाऽनयाश्रिता, ननु सांमत्यमतिस्मयं गता।अमितेति सुगुप्तनामकं, जैना अभ्युपर्यति नाम कम् ? ॥१०॥" For Private & Personal Use Oray Jain Education in ainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ फराळ क्रमात्ताभ्यामुक्तं – आकृतिमाकारं बिना विगतधुः साधुः (स्) उना अश्चितो वश्चित: ( उ ) अखण्डशब्दस्य मध्यं खं तेन युतः, एतावता सुखं १ कमलाया विगतमलत्वे अने आश्रितत्वे च अनेक सांमत्यस्यातिगतस्मयत्वे आन्त् अमहतत्वे चानेकान्तं । पुनरेकेन छेकेनैका बहुविषमममश्नि- “ ईश १ श्रीजेर न्दु ४ बालां ४ डज ५ विधि ६ मघव ७ त्कण्ठयवर्णा८ वन‍ क्रुद्भाषा १० ११ शिवा १२ र्थान् वदत सितकरः कीदृशः १३ को विशेषे १४ । हेयः को १५ भ्वादिधातून कथयत चतुरः १६ स्वर्णवाची मरालः २० कीदृशानार्थभृत्र १ कः स्फुरति वपुषि २२ कस्तीर्थकृत् कः श्रिये स्वाद ३॥१०१॥" अत्र त्रयोविंशतेः प्रश्नानां त्रिभिरेव वर्णैः प्रत्युत्तरं प्रदेहि, तथा सद्य एव प्रत्यगादि विमल इति द्वादशाम्यो जिनः क इति पाठे तूत्तरं सुगममेव, अर्थस्त्वेबम - उ:- ईशः इः- श्रीजः म- इंदु : लसति क्रीडतीति लम् बालः १ विः - अण्डजः सो-विधिर्ब्रह्मा लो-मघवान् विसर्गः कण्ठ्य वर्णः २ ऊः-अवनं इ- क्रुद्भाषा मलते इति मल-धर्त्री अः शिवः ३ विमल: ४ विः - विशेषे मल:- पापम् ५ उङ्इंमल असीरूपाः भ्वादिधासवः ६ मरालशब्दान्मलापगमे रा:- स्वर्ण७ वि नानार्थे मलः८ त्रयोदशो विमलो जिनः ९ । एवमन्येनान्या प्रोचे - प्रोच्यमानमनार्थानां पृथक् पृथग् जात्या एकमेव प्रत्युत्तरं प्रदेहि, तयोक्तं तदपि विमृश्य दास्यामि, अत्र सुखबोधार्थ प्रश्नोत्तरे सह दर्श्यते, यथा- कस्मिंस्तुष्टे स्वष्टं सेवक आप्नोति ? कीदृशस्त्यादिः। अल्पाद्यर्थे ? चक्रे के ? कीदृक्षाः प्रवचनज्ञाः १ ॥ १०२ ॥ अत्रोत्तरं प्रभावकवराः, प्रभौ, अक् प्रत्ययादेः पुरोऽका बाधितत्वेन कप् नायातीत्यर्थः अराः प्रभावकराः आदिव्यस्तसमस्तजातिः १ । शब्द सम्बोध कोser कान्तिर हितमारव्याहि । कथयोपसर्गयुग्मं कीदृक्षा धर्मकथकाश्च ॥ १०३॥ हे राव कपू, अभ, आ प्र, प्रभावकराः, अन्तव्यस्तसमस्तजातिः २ । उपसर्गः कः प्रथमः का सूर्ये का च महिमसम्बुद्धिः । श्रीजिनशासनभासनलालसमामन्त्रयस्व तथा॥१०४॥कवयति यः स्वकभावात्मभावमाह्वानयैनमथ जैनाः । सुरनरवरैरजेयाः कीदृक्षा वादिमुख्याः स्युः ? Jain Education national उफफफरत Page #28 -------------------------------------------------------------------------- ________________ आ०म० ॥५॥प्र, प्रभा-हे प्रभाव-हे प्रभावक, हे प्रभावकव, हे प्रभावकवराः, आदिवर्द्धमानाक्षरजातिः ३ का मेरौ के कन्यामार्थ्या ज्ञानाचार-21 मिश्रांश्च कथय के सरसि । के कृतिनः सुकृतसङ्के निमित्तदक्षाश्च कीदृक्षाः॥६॥रा:-स्वर्ण वराः कबराः बकवराः भावकवराः प्रभावकवराः, अन्तवर्द्धमानाक्षरजातिः४।प्रातस्ताराः कीदृश आमन्त्र्यो नाटके कथं विद्वान्। भीमेन यो निजघ्ने सम्बोध्यो राक्षसः स कथम् ?॥७॥कवतेरचि रूपं सम्बोधय वाँश्च जिनमते तपसा। विद्यादिभिः सिद्धतयापि प्रथिताः कथय कीदृक्षाः॥प्रभाः-- गतकान्तयःभाव बक कब बराःप्रभावकवराः, शृङ्खलाजाति:५ । कीदृक् पौरजनः के च दुर्वहा आहवयाप्तवरणानि । अर्के के तुष्ट सुरैयाः के कीदृशाः कवयः ॥९॥ प्ररा:-प्रकृष्टद्रव्यः भाराः वराः कराः वराः प्रभावकवराः, मअरीसनाथजातिः६। एवं जाति2 षट्रेऽप्येकमेवात्रोत्तरं । समस्याविद्भ्यां पुनस्ते प्रनिते, कीटिकोष्टुं प्रसूतेति, समस्यां सुभ्र! पूरय । कीटिकाख्या करभ्युष्ट्र, प्रासूतेत्याह साऽअसा ॥१०॥ दृग्भ्यांशृणोति श्रोत्राभ्यां, पश्यत्यङ्गैश्च जिघ्रति। सम्भिन्नश्रोतोलब्ध्यादयः, साधुरित्याह कन्यका ॥११॥ पुनर्निपुणगणकाभ्यां प्रश्नद्वयं ते प्रश्नयाश्चक्राते-यथा- व्यंहिषडङ्काऊशा लोहनपुताम्ररजतहेमभुवि । षण्मणिखनौ च जग्मुः कति ते पुरुषाः! कथय कन्ये ॥१२॥ तयोक्तम्-तेऽष्टोत्तरशतं, तत्र तृतीयो भागः पत्रिशत् चतुर्थः सप्तविंशतिः षष्ठोऽष्टादश नवमो द्वादश द्वादशो नव शेषाः षट् ॥ स्वषष्टांशं व्यंश धुरि निजत्रिकांशेन सहित, चतुर्थांशं तुर्यांशकयुतनवांशं परपदे। तृतीयांशेनाढ्यं द्वयधिकदशमांशं व्ययितवांश्चतुस्ती• शेषास्त्रय इह सुवर्णाः कति समे ? ॥ १३ ॥ तयवाऽवादि-ते अष्टोत्तरशतं, तत्र तृतीयोऽशः षट्त्रिंशत्तत्वष्ठांशेन षड्भिर्युता द्वाचत्वारिंशत् १ चतुर्थोऽशः सप्तविंशतिस्तत्तृतीयांशेन नवभिर्युताः पड्रिंशत् २ नवमोऽशो द्वादश्च तच्चतुर्थांशेन त्रिभिर्युताः पञ्चदश १५ द्वादशोऽशो नव तत्तृतीयांशेन त्रिभिर्युता द्वादश ४ सुवर्णाः क्रमेण श्रीशत्रुजयरैवतादितीर्थचतुष्टये व्ययिताः केनापि यात्रिकेण शेषाः त्रयस्तत्पार्धे स्थिताः ॥ तुर्यषष्ठाष्टमद्वादशोद्यच्चतुर्विंशभागा युताः JainEducation intentional For Private & Personal use only Nw.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ Jain Education Inte स्वस्वतुर्यांशकैः । भोजिता यात्रिकाः पञ्चभिः शेषिताः, षोडशोपोषितारते समग्राः कति ? ॥ १४ ॥ द्वितीयकन्ययोक्तम्- पण्णवतिरते यात्रिकाः, तत्र चतुर्थो भागचतुर्विंशतिस्तत्तुर्यंशेन षड्भिर्युतास्त्रिंशत् १ षष्ठो भागः षोडश तत्तुर्याशेन चतुर्भिर्युता विंशतिः २ अमो भागो द्वादश तत्तुर्यंशेन त्रिभिर्युताः पञ्चदश ३ द्वादशो भागोऽष्ट तत्तुर्योशेन द्वाभ्यां युता दश ४ चतुविंशो भाग चत्वारस्ततुर्यशेनेकेन युताः पञ्च ५ इयन्तो यात्रिकाः क्रमेण पञ्चभिः साधर्मिकर्भोजिताः, शेषाः षोडश कृतोपवासाः ॥ द्वयंशत्र्यंशचतुर्थपञ्चमकषट्सप्तमांशरहोरात्रस्याथ दशांशकेन च किलाष्टाभिः प्रणालैः क्रमात् । या क्रीडास्पददीघिका जलभरैः पूर्येत तुल्यक्षणं, मुक्तैस्तैर्वेद कोविदेऽत्र कियता कालेन सा पूर्यते ? ॥ १५ ॥ द्वितीयकन्यैवाह - अहोरात्रस्य पञ्चचत्वारिंशेन भागेन विंशतिपलाधिकघटीरूपेण सा पूर्यते, तथाहि इह दीर्घिकामानं यथारुचि भवति, अत्र च साऽष्टहस्तमाना विवक्ष्यते, ततो गणिकशास्त्रोक्तभागजातिरीत्या करणे कृते विंशतिपलाधिकघटीरूपवेलया प्रथमेन नालकेन पञ्चचत्वारिंशद्भागीकृतस्य हस्तस्य षोडशांशाः पूर्यन्ते, द्वितीयेन पञ्चचत्वारिंशद्भागीकृतस्य हस्तस्य चतुर्विंशतिरंशाः, एवं तृतीयेन पश्ञ्चचत्वारिंशद्भागीकृतस्य द्वात्रिंशदंशाः चतुर्थेन पञ्चचत्वारिंशद्भागोकृतस्य हरतस्य चत्वारिंशदेशाः पञ्चमेनेको हस्तस्त्रयांशाः gat हस्त एकादश चांशाः सप्तमेनेको हस्त एकोनविंशतिश्चांशाः अष्टमेन त्वेको हस्तः पञ्चत्रिंशच्चांशाः पूर्यन्ते, एवमष्टहस्वमानावि दीर्घिका पूर्णा स्यात् । स्थापना, यथा— नालकः १ हस्ताः ० हस्तांशाः १६ हस्तांशमानं | ४५ * * ५ १ ३ ४५ ४५ ४५ o o ० २४ ३२ ४० ४५ ६ ७ ८ १ । १ १ ३५ ११ १९ ४५ ४५ Use Only Page #30 -------------------------------------------------------------------------- ________________ अह साहइ महिनाहो पहाणमिह किनु कहह मह सम्मं । कम्मं उवक्कयो वा दुण्हं तुल्लत्तगं अहना ? ॥ १६ ॥ तो पढि आ० प्र० पढमाए उवकमो विकमोब सवत्थ । फलसंसाहणहेऊ अहलं खुऽणुवकम कम्मं ॥ १७ ॥ भोअणवमणधगज्जणपरावजण॥७॥ विपक्खदलणमुहं । विज्जारज्जादाणप्पमुहंपि हु उज्जमा चेव ॥ १८ ॥ तदाह-उद्यमेन हि सिध्यन्ति, कार्याणि न मनोरथैः। विपक्खन 2 नहि सुप्तस्य सिंहस्य, प्रविशन्ति मुखे मृगाः॥ १९ ॥ उद्यमः खलु कर्तव्यो, मार्जारस्थ निदर्शनात् । जन्मप्रभृति गौ स्ति, दुग्धं पिबति नित्यशः॥ २० ॥ अह वीआए भणियं विणु कम्ममुकम्मम्स किं नु फलं ?। बीअं विगा हि सर्व निरत्ययं खितकरणाई ॥२१॥ उत्तमपि-"महत्युपायेऽपि कृते, विना भाग्यं फलं नहि। पोयूपलचिपानेऽपि, राहो वामलाः । २२॥” कम्म विणा उपक्कमकरणं न भवे उ कमीणंपि । कम्माणुसारिणी खलु बुद्धी बुद्धेहिं निहिहा ॥२३॥ ता कम्पपेव परमं उबक्कमस्सावि कारणं नूणं । साहेमि अह विसिट्ठ दिद्रुतं भइणि ! निसुतु ॥ २४ ॥ दुनि नरा नरवइणो पुरओ पत्ता विवायवायाला । इको कम्म ठावइ बीओ उ उपक्रम चेव ॥ २५॥ ते कूडाडणकर रना चोरख दोऽपि पक्खिविउं । 2. कविअसवभक्खं पिहिअंदारं अगामि ॥२६ । भणिआय भो उपक्कमफलं पदं। अहव कम्मफलं। इच्छार भुजिता निग्गच्छिता य इच्छाए ॥२७॥समयमि फलइ कम्म समयमि उपक्कयोऽवि फलहेऊ । सागवि वत्थूण नियनियसमयंमि निष्फत्ती ॥२८॥ इस चिंतिउं उबक्कमवाई काऊण किंचिवि विलंब । इयरं पइ प्पयंपइ संपइ भग किन्नु करणिज्जं ? ॥२९॥ सो भणइ त णु भवं का सबंपि भविस्सए सयमवस्सं । अविसिअ सुहं चिट्ठसु कम्मं हि पमा गणिज्ज मे ॥ ३०॥ त अवगगित्तु इअरो उद्वित्तु लहेमि 12 किमवि भक्खंति । गयवत्थुत्व गिहंतो समंतओ साहिउँ लग्गो ॥३१॥ उत्तिवडि मज्झभंडे तत्थतो भक्खकट्टणेवि ठिआ। लद्धा तेण सिणिद्धा पमोअगा मोअगा चउरो ॥ ३२ ॥ दंसेमि निअवकाफलंति आणित्तु ढोइआ तेण । लंबोअरस्सव Jan Education Internal Ariainelibrary.org. Page #31 -------------------------------------------------------------------------- ________________ इमे इअरस्स पुरो पभणि च ॥३३ ।। पंगुसम नणु कम्मं न किंचि सिज्झेइ तेग निकम्मं । पिच्छमु पञ्चक्खमिम उपक्कम स्सेव फलमउलं ॥ ३४ ॥ हसिउ साहइ बीओ अउच्छकिच्छेण जं तए लद्धं । तं मह पुरओ मुक्कं यह कम्मस्सेत्र फलमेअं॥ 2 ३५ ॥ ज्तुझवि उवक्कममई दिन्ना कम्मेण चेव तुट्टेण । कहमन्नहा अहं पिव तुमति न ठिओऽसि उपरिसिउ ? ॥३६॥ तम्हा अम्ह कम्मं पहाणमपहाणमुज्जमाईअं । कम्म चेव जिआणं देइ अणंतं सुहं व दुई ॥३७ ॥ इअ भणिमि उवकमवाईवि तहत्ति तं पवज्जेइ । दिटुंतिन मन्नइ को वा फुडदिढदिद्रुतं ? ॥ ३८॥ विभइअ भुंजताण अह दुण्हं भाउअब मोयअए। 21 इक्कमि कम्मवाई तमि अमुल्लं लहइ रयणं ॥ ३९ ॥ इक्कमणो बहुमाणं जो जस्स करेइ तस्स सोऽवरसं । तूसेइ देवगुरुधम्म मतनिवसिद्विपमुहत्व ॥ ४०॥ इय तुटुकम्मदिन्ने रयणे संबंस गेव भवेण । पत्ते तेण परो दढमई हवइ कम्मपक्चमि ॥४१॥ IN अह जह जाओ तारिसमोअगजोगो तहिं कहे मि तहा। सल्लव सवमंतो खडुक्कए सम्ममणवगय ॥ ४२ ॥ तमि गिहमि समिद्धो एगो नरदेवसेवगो आसी। तब्भजाए छन्नं जामाउअअप्पणाहेउ ॥ ४३ ॥ इगमोअगमि रयणं पवरं पक्खिवित्र मोअगचउकं । उत्तिवडि मज्झभंडमि गोवि जोविरं वाऽऽसी ॥ ४४ ॥ इत्थंतरे कह चिवि कुविएण नरेसरण सकुडुबो । सो ES/ कडिओ गिहाओ सुविणसमाणं हि निवमाणं ॥ ४५ ॥ निवभीओ सबस्सं उज्झिम सो निग्गओ कुटुंबजुओ । इअ दिवव-151 सा तारिसमोअगजोगो हि जाओ ॥ ४६॥ तं सर्व विनाउ रन्नावि चमक्किएण ते मुक्का । कथकम्मपक्खवाया विगयविवाया सुहीजाया ॥ ४७ ॥ तम्हा समग्गकम्मप्पसाहगं कम्ममेव हु तुमपि । भइणि ! पभणेसु तिहुअणजणो असेसो वसे जस्स ॥ ४८ ॥ पञ्चुत्तरप्पयाणं असकमागीइ जिट्ठभइणोए । बलवाइणीइ भणि कम्मपसाया जइ असेसं ॥ ४९ ॥ ता तुं साहसु सुहिआ कस्स पसाएण लहसि वा माण ? । एए जणा असेसा कस्स पसाएण वा सुहिआ ? ॥५०॥ तीए सिद्ध सिद्धे Jain Education ltional For Private & Personal use only P aw.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ आ०प्र० ज्ञानाचार. ॥८॥ किं मुहमिटेण कूडसिटेणं ? । निअनिअकम्मपसाया सुहं दुहं वा असेसाणं ।।५१ ॥ पुन्नुदए जीवाणं राया तूसेइ देइ सबंपि । पावुदए उ जमो इव रूसेइ हरेइ सबंपि ॥५२॥ भणिअंच-"सबो पुवकयाणं कम्माणं पावर फलविसेसं । अवराहेसु गुणेमु अ निमित्तमित्तं परो होइ" ॥५३ ॥ तं सुणिअ धरणिरमणो रुटमणो भणइ दुहि दुविअडे । पिच्छसु निकम्मफलं निअभणिअफलं च तकालं ॥५४॥ इअ भणिअ भणइ निअए नरे नसोऽवि सोहिउँ नयरे । दुत्थिअकुटिअमेगं दमगं आणेह आहविउ ॥ ५५ ॥ तो तेहिं भमतेहिं दिट्ठो सो कुडिओ ठिओववणे । कहमवि महिवइ पुरओ आणीओ बंदगहिउच्च ॥५६॥ तो सा कमा रण्णा भणिआ मन्नेसि कम्ममेव तुमं । दिन्नं कम्मेण इमं वरसु वरं होसु कयकिच्चा ॥ ५७ ॥ अहहा कि भावित्तिय जणमि सबमि कंपिअमणमि । मुअणत्तणेण कुट्ठिअनरंमिवि णिवारयंतमि ॥५८॥ कम्मं चेव पहाणीकाऊण अणूणसत्तजुत्ताए । तीए तस्सेव करो गहिओ करगहणरीईए ॥५९ ॥ जुगलं ॥ तइआ गुत्तं एगो लग्गविऊ वागरैइ वरलग्गं । संपइ वट्टइ एरिस बारसवरिसेऽवि न हु मुलहं ॥ ६०॥ सवपयारेण सुहं असमाणमिमाण सुरवराण व । कहमवि धुवं भविसइ लग्गवलेणं भणामि इमं ॥ ६१॥ अह रन्नाऽणुनाओ इमो इमं गिहिऊण गच्छाहि । एईइ सबकज्जं कारिज जहेव दासीए ॥ १२॥ साऽवि निवेण सको उल्लविआ विहिअचोरिअब अरै । एअं जावज्जीवं निवहसु परं सुहं लहसु ॥ ६३ ॥ सावि तहत्ति कहित्ता गिणिहत्ता तं करंमि अमरंव । साहसिआ निस्सरिआ सिरिब सहसा पिउगिहाओ ॥६४॥ नरवइनिवारणाओ दासीवि न निग्गया सममिमीए । निवकोवभया नवि कोवि तं अणिव आलबए ॥६५॥ केवि निवइस्स दोसं दिति तया केऽवि तीइ कुमरीए । कोवरस केवि रन्नो अन्ने पुण मंतिपमुहाणं ॥६६॥ अवरै कुमरीगुरुणो अवरै मुद्धत्तणस्स पुण तीए । कुग्गहगहस्स एगे एगे कम्मस्स धम्मविऊ ॥ ६७ ।। युगलं ॥ एवं नवनववयणे नयरजगे नयरबाहिरुजाणे। । Jain Education intodalonal almw.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ सह तेण ठिआ गंतुं सा परसायत्व अविसाया ॥ ६८ ॥ तं तारिसंपि सुरवरसरिसंपिव परमपिम्मरीईए । चिट्टइ सुस्मूसंती सईण चरिअं महच्छरिअं॥६९ ॥ तं असमंजसमसमं दहमसत्तोब झत्ति संपत्तो । नहदीवो परदीवं संझावि सइन्च तमणुगया ॥ ७० ॥ मिच्छत्तभरोध परो ति मिरभरो तत्थ जाब वित्थरिओ । सुषसत्थस थरो ता तीए दइअरस पत्थरिओ ॥ ७१॥ तत्थ पमुत्तेण तया तेण इमा अक्खिा परिक्खट्टा । भद्दे ! दुक्खसमुह पडिआसि हहा कह अमुद्दे ? ॥ ७२ ॥ मुद्धाइ कयमजुत्तं पढमं तुमर मरण तो रन्ना । विहियं तु अजुत्तयरं जणओ कह एरिसं कुजा ? ॥ ७३ ।। अपत्यं दुरपत्यं स्थाजावल्पप्रेमवत्तया । प्रेमातुरौ तु पितरौ, स्यातां कुपितरौ कथम् ? ॥ ७४ ॥ अजवि किमवि न नटुं नेव विणटुं च गच्छ सिच्छाए। अवरं कंचिवि परं वरसु वरं होसु कयकिच्चा ॥ ७५ ॥ संपइ न कोइ पिच्छइ न य पुच्छइ किंषि गच्छ सच्छदं । लच्छीण मयच्छीण य सबहिं ठाणं सबहुमाणं ॥ ७६॥ नाहं निअनिवाहंगिहु काउ पहू पकुच्छणिज्जो अ। ता मज्झ अमेज्झस्स व नाओ चाउच्चिा सुदूरं ॥ ७७ ॥ तं सुणिअ धुणिअसीसा ढंकिअकन्ना कहेइ सा कना। हा नाह ! दाहहेऊ कहमेरिसमसरिसं भणसि ? ॥ ७७ ॥ अणंता पावरासीओ, जया उदयमागया । तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोअमा ! ।। ७९ ॥ इय वयणाओ पढम महिलाजम्मं हवेइ अइअहमं । तंपि जइ सीलभटुं ता उच्छिष्टुं अणिटुं च ।। ८० ॥ तम्हा तुम्हाणं चित्र चरणा सरणा इमंमि जम्मंमि । निअपुवकम्मदिन्नो पई सईणं हि देवत्व ॥ ८१ ॥ इअ तीइ दबत्तणओ चित्तंमि चमकिओ पमुइओ अ। भूवो भणेइ भद्दे ! कहमेवं जम्मनिबाहो ? ॥ ८२ ॥ ता जइ कहमवि अहमवि हवामि नवजुवणो सुदिवनणू। ता चेव हवइ जुत्तं असरिसजोगंमि को णु रसो?॥ ८३॥ एवं भणित्तु सुरवरसत्तीइ करितु झत्ति निअरूवं । देवत्व दिवरूवं विम्हिअमुइअं कुणइ दइअं॥ ८४ । सामि ! किमिमंति पुच्छइ जाव इमा ताव पिच्छइ अउच्छं । नत्थेव देवभवणं व निम्मिश्र महता उच्छिा कहम जम्मा पर सईणं Jain Education Intel For Privale & Personal Use Only nelibrary.org Page #34 -------------------------------------------------------------------------- ________________ आ० प्र० तेण मणिभवणं ॥ ८५ ॥ मज्झे च दिवमिकं पल्लंक त च तत्थ उवविहं । इंदं व छत्तचामरनाडयपरसुरसुरीविदं ॥८६॥ ज्ञानाचार. सुविण व इंदजालं मायाजालं व मोहजालं वा । किमिमंति विम्हिरमुही भणिया सुमुही महीवइणा ॥ ८७॥ मा कप्पेसु ॥९॥ विकप्पे रइकप्पे निअमणे महाणप्पे । तुट्ठसुरो रायाऽहं तुह सुहकम्मेण इह पत्तो ।। ८८॥ तो सवं निअचरिअं परूविउं सो परूबर सुभगे ! । तुमए पमाणिज कम्मं तं चेव तुह तुटुं ।। ८९॥ रनो पुण अन्नाणं मुहाऽभिमाणं च किं च असमाणं । तंपिहु तुहप्पहार इडिं पिच्छित्तु गच्छिहिही ॥ ९०॥ तो हरिमुल्लसिरीए तीए महिमत्थमखिलरत्तीए । नर्स्ट दिव्वं विहिरं जओ चमकेइ सकहि ॥ ९१॥ अह कुटिअस्स कन्नं दाउ मए दंसिरं हि रोसफलं । विउलं तोसफलंपि हु तकाल चेव दंसेमि ॥ ९२॥ इअ गविअ चंदुबीसरेण इक्कस्स रायकुमरस्स । अमरस्स व रूवेणं समई दिन्ना पढमकन्ना ॥ ९३ ॥ तद्दिणरयगीइ बिइअपहरंमि परं गहितु सो लग्गं । मंडइ सविड्डीए महुस्सवं सबओ नयरे ॥ ९४ ॥ तेणुच्छवेण जगजणहरिसप्प-15 सवेण लग्गवेलाए । जाओ तेसि विवाहो कयपउरपसंसणुच्छाहो ॥ ९५ ॥ अह असुहदिववसओ विणिग्गओ उग्गविसहरो तत्थ । तिहुअणसंहरणकरो भयंकरो जमकरोवऽवरो ।। ९६ ॥ तन्नामसवणओऽवि हु अगप्पकप्पंतपवणउ व लहुं । जलनिहिगो खलभलिआ जणा असेसावि भयकलि ॥९७॥ तइआ भयसंभंतो जलप्फलंतो अहिंपि चंपतो । रुटेण तेण दडो वरो पविट्ठो जममुहमि ॥ ९८॥ तदुक्तम्-" अनह परिचिंतिजइ कजं परिणमइ अन्नहा चेव । विहिवसयाण जियाणं मुहुत्तमित्तंपि बहुविग्धं ॥ ९९॥” एआरिसंमि समए एरिस असमंजसेऽवि संजाए। जायइ जणाण घिद्वी वेरग्गं नेव थेवं ॥२०॥ | अइसोअभरैण तओ मुणिव मोणद्विएमु सल्बेसु । तं दिवनाडयझुणि सुगंति सम्मं निवप्पमुहा ॥ २०१॥ चिंतिति तह चमकिअहिअआ अवितक्कियं इई किमिमं । एसा असुरिंदस्स व रिद्धी अहवा सुरिंदस्स ? ॥२०२॥ एवं सत्वजणमिवि चित्तमि Jain Education Internal 14Glow.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ दीप चमकिमि महिसको । गोसे दुरिसे पेसिअ निअर पुच्छइ किमेयति ? ॥२०३॥ ते अवगयवुतंता निवस्स साहजिहठिअं सवं । तो अइविम्हयलज़ारणरणयवसो निवो जाओ ॥२०४॥ तत्तो अभिमाणभरं अणिभारं व उज्झिउं राया। सम्माजिअ निअकन्नं पुन्नं मन्नइ समत्थंति ॥ २०५॥ पुहवीपालस्स निवप्पवरस्स निवेण भवणदविणाई । जामाउअरीईए दिन्न बहुमाणओ सुबहुं ॥२०६॥ पुट्ठो नाणिविसिट्ठो रन्ना कन्नाणमन्नदिणि दुण्डं । पुत्वभवं भणइ पुरा इमा दुवे दुण्ह इन्भाणं ॥२०७॥ धणधणयनामयाणं भजाओ सयणमाणणिज्जाओ। धणसिरि धणप्पहाओ जुण्हपहाउच्च ससिरविणं ॥२०८॥ दोऽवि जिणधम्मनिरया विरया पाएग पावठाणाओ। नाणाराहणनिउणा विहिउवहाणाइबहुमाणा ॥ २०९॥ नवर पढमा किविणा दविणाइवएण दुमए अहि। किं बहुणा भावेणं न देइ दाणं मुणीणपि ॥२१०॥ किंतु किविणत्तेणं निअगेहसमागयाण EC साहूणं । अन्ने दाहिंति बहुं नाहं दाही सहत्थेणं ॥ २११॥ युग्मं । इअ चिंतिअ अन्भुटिअ बहुभति आयरं च दंसंती । संत बहुपि सारं थोक्यरं चेव पयडती ।। २१२ ॥ जह महरिसीण दोसो योवोऽवि न लग्गए तहा दिज्जइ । सुद्धं सुपत्तदाणं अणुअंपि अणंतफलहेऊ ॥ २१३ ॥ इअ जंपती वारिअ निअडीइ परं नियहत्थेणं । अइथोवतरं किचिवि देइ मुणीणं मणेण विणा ॥२१४ ॥ संतंपि सा असंतं एवं निअयंपि भणइ पारकं । सुद्धं भणइ असुद्धं घिरी हु अदागबुद्धीए ॥२१५ ॥ इअ तीइ साविआइवि धम्मपराएवि दुद्धरं बद्धं । भोगतरायकम्मं फलं खु किविण तणस्स इमं ॥२१६ ॥ ही ही मूढा जीवा जिणधम्म निम्मलंपि लहिऊणं । असमं नसवित्तीए अत्ताणं हंन मइलंति ॥ २१७॥ बीआ उदारचित्ता सुपत्तदाणेण सुद्धभावेण । बंधइ सुहभोगफलं जीवा हि विचित्तपरिगामा ॥२२८ ॥ ते दोऽवि देवलोए पत्ता देवत्त गेण मरिऊणं । नवरं पढमा जाया किविसियाणं विमाणमि ॥ २१९ ।। ततो चइतु जाया पुत्तीओ तुज्श पेमातीओ। निअनिअकम्म बसेण दुण्हं खलु Sain Education National Bl Page #36 -------------------------------------------------------------------------- ________________ आ० प्र० एरिसं जायं ॥ २२० ॥ तो पुच्छइ पुहविवई सामिअ ! साहेसु अम्ह संदेहं । कम्म उबक्कमो वा पहाणमिह होइ जीवाणं ? ज्ञानाचार.2 ॥२२१॥ नाणी मुणी पयंइ नरवइ ! दुण्हपि इत्थ तुल्लत्तं । कथवि कम्मं कत्थवि उवक्कमो होइ इह बलिओ॥२२२॥ तदुक्तं॥१०॥ "कस्थवि जीवो बलिओ कत्थवि कम्माइं टुंति बलिआई । जीवरस य कम्मरस य पुत्वनिबद्धाई वेराई ॥२२३ ॥ कम्मवसा खलु जीवा जीववसाई कहिचि कम्माई । कत्थइ धणिओ बलवं धारणिओ का थई बलवं ॥२२४ ॥ कम्मं जइवि जिआणं भवं भमंताण देइ अइदुक्खं । तहवि निहणेइ सवं धम्मरस उवक्कमो तंपि ॥२२५ ॥ कहमनहा अणंता अणंतभवसंचिआणऽणताणि कम्माणि निहणिऊणं संपत्ता सासयं सुवखं ॥ २२६ ॥ चुलणी दढप्पहारी कुकम्मकारीवि इह उवक्कमओ। सिद्धा गया य सग्गं चिलाइतणओ अ रोहिणिओ ॥ २२७ ॥ ता चेवऽणिनिहरकम्मखयहा उवक्कमो निच्च । धम्मत्थिरहिं किन्जइ एवं हि उबक्कमो बलवं ॥ २२८ ॥ तदुक्तम्-" सर्वकर्मसु सदैव देहिनामुद्यमः परमवान्धवो मतः। यं विना हृदयवाञ्छितान्यहो, नाप्नुवंति नियतं यदि स्थिराः॥२२९ ॥ " जत्थ विविहेऽवि विहिए उवक्कमे नेव सिज्झए कज्ज। कम्मं तत्थ समत्थ तिव्वतममवस्स भुत्तई ॥२३० ॥ वीरजिणो नीअकुले मल्ली इत्थी परिक्खिनिवमरणं । तह नंदिसेण अद्दयकुमारपडणं च कम्मरसा ॥२३१॥ अवाचि च-" दृग्नाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे, नीचैर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्वम् । निर्वाणं नारदेऽपि प्रशमपरिणतिः स्याच्चिलातीसुतेऽपि, इत्थं कात्मवीर्य स्फुटमिह जयतः स्पर्द्धया तुल्यरूपे ॥२३२॥ इअ कम्मुवकमाणं सुणित्तु तुल्लत्तमुट्टिओ राया। सम्मं धम्मउवक्कममई कुकम्माणि निहणे ॥ २३३ ॥ अह विहिणा महिMणाहो रज्जं जामाउअस्स दाऊणं । दुहिअदुहिआइ सहिओ गहिउं दिक्खं गओ मुक्खं ॥ २३४ ॥ अह तत्थ रजसुत्थं | काऊणं पत्थियो पुहविपालो । मघवं व महिड्डीए सकलत्तो निअपुरं पत्तो ॥ २३५ ॥ अथ श्लोकाः-इत्थं चतुर्थपारार्थस्यापि in Education int o nal For Privale & Personal use only E ww.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ संवादतोऽभवत् । पृथ्वीपालनृपः शास्त्रेष्वमानबहुमानवान् ॥ २३६ ॥ अज्ञानास्त्राणि शास्त्राणि, शृण्वतस्तस्य सादरम् । धीधर्माराधने जज्ञे, किं हि ज्ञानान्न सम्भवेत् ? ॥ २३७ ॥ दर्श दर्श दर्शनिनां, स धर्मानसधर्मणः। सम्यकपरीक्षावीक्षातः, प्रपेदे धर्ममार्हतम् ॥ २३८ ॥ धर्म परिणतिस्तस्य, क्रमाजज्ञे यथा यथा। तथा तथा श्रुतज्ञानबहुमानः स्म वर्द्धते ।। २३९ ॥ स श्रुतश्रुतिपाठादौ, तथा तन्मयतामधात् । यथा मुस्फीतसङ्गीतरसेऽपि विरसोऽभवत् ॥२४०॥ बहुश्रुतबहुमानोपष्टम्भस्पष्टना-22 दिना । लेखनोद्यापनाद्यैश्चाराधयामास स श्रुतम् ॥२४॥ एवं श्रुताराधनेन, साधनेन शिवश्रियः। साधयामास दुस्साधमपि दुष्कर्मणां क्षयम् ॥२४२॥ श्रुतार्थ भावयन्नुच्चैश्चित्तैका ग्रयेण कर्हिचित् । आरूढः क्षपकश्रेणि, निःश्रेणि शिवसद्मनः॥२४३॥ तदैव केवलालोकं, लोकालोकप्रकाशकम् । स लेभेऽस्य विलेभेच, ऋषिवेषः सुपर्वभिः ॥ २४४ ॥ सोऽनुभूतस्वदृष्टान्तस्पष्टनाद्युपदेशतः। श्रुतज्ञानाराधनायां, सावधानान् व्यधादहून् ॥ २४५ ॥ प्रतिबोध्य प्रतिबोध्य, प्रतिबोध्यानितीह सः। चिरं विहारविधिना, विजहार परम्पदम् ॥२४६॥ इति श्रुतादौ बहुमानमात्रात्, मात्राव्यतीतं किल तद्भवेऽपि । विभाव्य भव्याः! फलमेतदाराधनाविधाने प्रयतध्वमुच्चैः॥ २४७ ॥ ॥ इति श्रुतज्ञानाराधने पृथ्वीपालभूपालकथा ॥ श्रुतज्ञानाचाराधनं च सम्यग्ज्ञानाचाराचरणचातुर्ये सत्येव सङ्गच्छते, ज्ञानाचारश्चाष्टधा, यदुक्त श्रीनिशीथभाष्यपीठादौ"काले १ विणए २ बहुमाणे ३ उवहागे ४ तह य णिण्हवणे ५ । वंजण ६ अत्थ ७ तदुभए ८ अट्टविहो नाणमायारो ॥१॥" तत्र काले-मूत्रपौरुष्यां सूत्रं पठनीयं गुणनीयं वा अर्थपौरुष्यां त्वर्थः उत्कालिकश्रुतादि वा, कालिकश्रुतमुत्तराध्ययनाचाराङ् For Private & Personal use only JainEducation Meanw.jainelibrary.org. Page #38 -------------------------------------------------------------------------- ________________ गादि दिवा रात्रौ च प्रथमचतुर्थपौरुष्योरेव, उत्कालिकं तु दशवकालिकादि दृष्टिवादश्च सर्वासु पौरुषीषु, कालिकोत्कालिकआ० प्र० चार योरुभयोरप्यनध्यायाधस्वाध्यायकालो लघुपटीद्वयद्वयमानः, प्रत्यहोरात्रं चतस्रः कालवेलाच परिहार्याः । यदुक्तं निशीथसूत्रे एकोनविंशोद्देशके-'जे भिक्खू चाहिं संझाहिं सज्झाय करेइ करतं वा साइजइ, तंजहा-पुत्वाए संझाए पच्छिमाए मज्झण्हे अत्थमणे अड्डरत्ते”त्ति, निशीथचूर्णावपि 'संझाच उत्ति अणुदिए मूरिए मज्झण्हे अत्थमणे अडरत्ते, एआसु चउसु सज्झायं न करिति, तथा निशीथसूत्रे पश्चमोद्देशकेऽपि वसतिमाश्रित्य 'जे सपाहुडिअं सिज्ज अणुप्पविसइ अणुप्पविसंतं वा साइ5 जइ' अत्र भाष्यम्-पुतण्हे अवरण्हे, सूरंमि अणुग्गए व अत्यमिए । मज्झण्हे इअ वसही सेसं कालं पडिक्ट्ठा ॥१॥ एतच्चूर्णिः-जासु सुत्तत्थपोरिसिवेलासु पाहुडिआ किजइ सा वाघाइमा, छिण्णकाले निवाघाइमा । 'पुत्वण्हे' गाहा, पुषण्हे जा अणुग्गए मूरिए अवरण्हे जा अत्यमिए मज्झण्हे कालवेलाए अत्थपोरिसिउद्विआण । अत्र श्रीकल्पवृत्तौ व्याख्यैवं5 एतेषु कालेषु यस्यां प्राभृतिका क्रियते सा वसतिरनुज्ञाता सूत्रार्थव्याघाताभावात्, शेषे उद्गतसूर्यादौ काले यस्यां प्राभृतिका विधीयते सा प्रतिष्टा-न कल्पते तस्यां वस्तुं, मूत्रार्थव्याघातसंभवात् , प्राभृतिका-छगणलेपनादिरूपा । व्यवहारवृत्तावप्यु तम् -'चउसंझासु न कीरइ' इति, चतत्रः सन्ध्याः तिस्रो रात्रौ, तद्यथा-अस्थिो मूर्ये अर्द्धरात्रे प्रभाते च, चतुर्थी दिवसम-2 | ध्यभागे, एतासु चतसृष्वपि स्वाध्यायो न क्रियते इति, आचरणया तु रात्री द्वे कालवेले-मध्यरात्रे राज्यन्ते च, दिनेऽपि द्वे| मध्याहे दिनान्ते च । खरतरश्रीजिनदत्तमूरिकृते सहेहदोलावलीमूत्रेऽप्येवमुक्तम्-"चउपोरिसिओ दिवसो दिणमझते अ दुनि घडिआओ । एव रयणीमज्झे अंतमि अ ताउ चतारि ॥१॥” इदमैदंपर्य-आगमाभिप्रायेण सायमस्तमिते सूर्य कालवेला, आचरणानुसारेण तु सूर्यास्तमयाबाग , सम्यग् निर्णयं तु सम्यग्ज्ञानिन एवं विदन्ति । यदा कालो-वत्सरादिः For Private & Personal use only ॥११॥ Jain Education inf onal Pali Page #39 -------------------------------------------------------------------------- ________________ श्रुताध्ययनयोग्यः, यदुक्तं पञ्चवस्तुके-कालक्कमेण पत्तं संवच्छरमाइणा उ जं जंभि । तं तमि चेव धीरो वाइज्जा सो अकालोऽयं ॥१॥ तिवरिमपरियागस्स उ आयारपकप्पनाममज्झयणं । चउपरिसस्स य सम्मं सूअगडं नाम अज्झयणं ॥२॥ अत्राचारप्रकल्पो-निशीथाध्ययनं । दसकप्पयवहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओऽविध अंगे ते अट्ठवासस्स ॥३॥दसवासस्स विवाहो इक्कारसवासयस्स उ इमे उ । खुड्डिअविमाणमाई अज्झयणा पंच नायबा ॥ ४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसबासस्स तहा उट्ठाणमुआइआ चउरो ॥५॥ चउदसवासस्स तहा आसीविसभावणं जिणा विति। पण्णरसबासगस्स य दिहोविसमावणं तय ।। ६ ॥ सोलसवासाईसु अ इकुत्तावडिएसु जहसंखं । चारणभावणमहसुविणभावणातेअनिस्सग्गा ॥७॥ एगूगवीसगस्स उ दिट्टीवाओ दुवालसममंग । संपुनधीसवरिसो अणुवाई सबसुत्तस्स ॥ ८ ॥ अयमर्थः सर्वोऽऽकी व्यवहारमूत्रेऽस्ति यथा-" तिवासपरियायस्त निग्गंथस्स कप्पइ आयारपकप्पं नाम अज्झयणं उदिसितए" इत्यादि, एवमागमोक्तकालं मुक्या अकाले दर्यादिना पठनगुणनादावाज्ञाभङ्गः ज्ञानाचारविराधनादिदोषैः प्रायश्चितकालस्वाध्यायकारीत्वेन प्रम तत्वाद् दुष्टदेवताच्छलनादि च । तथाहि निशीयभाष्यम्-"पुजावर संझाए मज्झण्हे तहय अडरत्र्तमि । चउसंझा सज्झायं जो कुगई आणमाईगि ॥१॥ लोएऽवि होई गरिहा संझ (सु उगुज्झगा Reय विचरंति । आवासग उवओगो आसासो चेव खिमागं ॥२॥ काम सुओवओगो तपोपहाणं अगुतरं भणिों । पडि सेहिअंमि काले तहावि खलु कम्मबंधाय ॥३॥" लोकेऽपि कालवेल यां सन्ध्यावन्दनवैश्वदेवतप्पणहोमादिवाय शान्तिककमैवोक्तं न स्वाध्यायः, तस्य परमतत्वात्मकचेन दुष्टवेलायां निषि वात् , तदाह-चवारि खलु कर्माणि, सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रा, स्वाध्याय च विशेषतः ॥१॥ आहारात जायते व्याधिः, क्रूरगमय मैथुनात् । निद्रातो JainEducation in Wonal For Privale & Personal Use Only Paw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ आ०प्र० ज्ञानाचार. ॥१२॥ धननाशश्च, स्वाध्याये मरणं भवेत् ॥२॥ ततः सन्ध्यासु स्वाध्याये एते सर्वज्ञपुत्रत्वमात्मनि रव्यापयन्तोऽप्येतावदपि न | जानन्तीति लोकेऽपि गर्दा स्यात् , तथा सन्ध्यासु स्वाध्यायव्यग्रत्वे साधोरवश्यकार्य प्रतिक्रमणादौ श्राद्धस्य देवपूजापतिक्रमणादावनुपयुक्तत्वं स्यात, तदकरणे तु तत्रोपयुक्तचं निरन्तरस्वाध्यायखिन्नानां विश्रामश्च तदा स्यातां, ततः श्रुतपाठादि | उक्तकाल एव कार्य, विशेषकारणैस्तु कालव्यत्ययेऽपि न दोषः, तथा निशीथादौ अनुज्ञातत्वात् । ननु यथा शुभध्यानं सर्वकालमपि मोक्षहेतुत्वेनोक्तं तथा कि न श्रुतज्ञानमपि ? तस्यापि मोक्षहेतुत्वात् , मोक्षहेतोश्च कः कालः कश्चाकाल: १, सत्यम् , परं शुभध्यानं सर्वधर्मक्रियानुगं मानसिक च, न हि तेन काचिद्धर्मक्रिया बाध्यते, किन्तु सर्वापि प्रत्युत पोष्यते, तेन तस्य सावकालिकत्वं युज्यते, श्रुतज्ञानं तु पठनगुणनादिसाध्यं द्विसन्ध्यावश्यकादिवन्नियतकाले एवोचितं, तस्यैव सर्वकालं पाठाद्यभ्यासेऽन्यान्यपुण्यक्रियाबाध एव स्यात् , न च तथा युक्तम् , अन्योऽन्यावाधयैव तासामुक्तत्वाद्, उक्तं च श्रीओपनियुक्तौ-"जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजतो । अन्नुन्नमबाहाए असवत्तो होइ कायवो ॥१॥"न च मोक्षहेतुत्वे कालविभागस्यायुक्तत्वमाहारविहारादीनां साधोर्मोक्षहेतुत्वेऽपि कालविभागस्योक्तखाद्, यदागमः-'तइआर पोरिसीए, भत्तपाणं गवेसए । तथा-अकाले चरसि भिक्खू , कालं न पडिलेहसि । अपाणं च किलामेसि, संनिवेसं च गरिहसि ॥१॥ तथा-विहारो उडुबद्धे न वासासु, अहवा दिवा न राओ, अहवा दिवसओऽवि तइआए न सेसासु" इति निशीथचूणो । लोकेऽप्युक्तम्-याममध्ये न भोक्तव्यं, यामयुग्मं नलकूपयेत् । याममध्ये रसोत्पत्तियुग्मादूर्ध्व बलक्षयः॥१॥ ग्रीष्महैमन्तिकान् मासानष्टौ भिक्षुर्विचामेत् । दयार्थ सर्वजीवानां, वर्षास्वेकत्र संवसेत् ॥२॥ दानाद्यपि काले विशेषफलं, यत:-पहसंतगिलाणेसुं आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि अ दिण्णं सुबहुप्फलं होइ ॥१॥ काले दिण्णस्स ॥१२॥ Jain Education Intern a l For Privale & Personal use only Alainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ पहेणयस्स अग्यो न तीरए काउं । तरसेव अथक्कर णामिअरस गिव्हतया नत्यि ॥ २॥ 'पहेणयस्स'त्ति पथ्यदनस्य 'अथकपणामिअस्स'त्ति अनवसरदत्तस्य । करचुलुअपाणिएणवि अवसरदिण्ण मुच्छि जिअइ। पच्छा मुआण सुदरि! घडसयदिण्णेण किं तेण ? ॥३॥ कृषिवाणिज्यसेवाद्यपि काल एव कृत बहुफलं, न त्वन्यथा, उक्तमपि-"कालंमि कीरमाण किसिकम्मं बहुफलं जहा भणिों । इअ सबच्चिअ किरिआ निअनिअकालंमि कायदा ॥१॥” मन्त्रविद्यादिसाधनमपि यथोक्तकाले एव सफलमन्यथा वनर्थहेतुरपि स्यात् । तदेवं काले स्वाध्यायः कार्यों, न त्वकाले, अत्र तक्रघटदृष्टान्तो यथामथुरायामेकः साधुः पादोषिकं कालं गृहीत्वाऽतिक्रान्तायामपि पौरुष्यां कालिकश्रुतमनुपयोगात् पठति, मैतं प्रान्तदेवता छलयेदिति तहोधार्थ शासनदेवता तक्रघट लात्वा तत्पुरस्तादाभीरीरूपेण 'तक्रं विक्रीयते २' इत्युद्घोषन्ती गतागतानि कुर्वाणा तेनर्षिणा स्वाध्यायव्याघातकर्तीति भणिता-कोऽयं तक्रविक्रयकालः ?, तयोक्तम्-तवापि कोऽयं कालिकस्वाध्यायकालः ?, ततः साधुरुपयुक्तो मिथ्यादुष्कृतं ददौ । इति व्याख्यातः प्रथमः कालाचारः १॥ तथा विनयो-गुरोर्ज्ञानिनां ज्ञानाभ्यासिनां ज्ञानस्य ज्ञानोपकरणानां च पुस्तकपृष्ठकपत्रपट्टिकाकपरिकास्थापनिकाउलिकाटिप्पनकदस्तरिकादीनां सर्वश्कारैराशातनावर्जनभक्त्यादिर्यथाई कार्यः, आशातनाभेदाश्चास्मत्कृतश्राद्धविधिसत्तेयाः । तत्र गुरोर्ज्ञानिनां च व्यक्त्या विनयोऽभ्यु थानासनदाननिषद्यादण्डकग्रहणपादधावन विश्रामणावन्दनादेशकरणशुश्रूषणादिरूपः, यदार्षम्-“अब्भुट्टाणंजलिकरण, तहेवासणदायणं । गुरुभत्ति भावसुस्मुसा, विणओ एस विआहियो॥१॥ तथा-नी सिर्ज गई ठाणं, नीअंच आसणाणि आनीअंच पाए वंदिजा, नीअंकुज्जा य अंजलिं ॥२॥ 'भावसुस्मुस'त्ति भावेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वेति श्रीउत्तराध्ययनवृत्ती व्याख्यातं, श्रीदशवकालिकवृत्तौ तु शुश्रूषणाविनय एव दशधैवं प्राक्तन फहरायपहारहारमहरहस पर Jain Education int o nal For Private & Personal use only Haiww.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ आ० प्र० ज्ञानाचार. ॥१३॥ गाथाभिर्दर्शित:- " सुस्सूसणा अणासायणा य विणओ अ दंसगे दुविहो । दंसणगुणाहिए कजइ सु सुनाविणओ ॥ १ ॥ सक्कार १ भुट्टा २ सम्माणाश्ऽऽसणअभिग्गहो ४ तह य । आसणअणुप्पयाणं ५ कि. कम्मं ६ अंजलिगहा अ ७ ॥ १ ॥ इंतस्सऽणुगच्छणया ८ ठिअस्स तह पज्जुवासणा ९ भणिया । गच्छताणुवयणं १० एसो सुस्मृसणाविणओ ॥ २ ॥ " इह सरकारः - स्तवनन्दनादिः सन्मानो वस्त्रादिपूजनं आसनाभिग्रहः - तिष्ठत आदरेणासनान मनपूर्वकमुपशतात्रेति भगनं, आसनानुप्रदानम् - आसनस्य स्थानात्स्थानान्तरसञ्चारणम् । एष शुश्रूषणाविनय उपचारविन योऽप्यन्तर्भवति, उपचार विनयश्च श्रीदशवैकालिकवृत्तौ प्राक्तनगाथाभिः सप्तधैवमुक्तः - " अन्भासऽच्छण १ छंदाणुवत्तणं २ कयपडिकि ३ तह य । कारिअ - निमित्तकरणं ४ दुक्खत्तगवेसणा तह य ५ ॥ १ ॥ तह देसकालजाणण ६ सवत्थेषु तह अणुमी भणिआ । उवयारिओ उ farओ एसो भणिओ समासेणं ॥ २ ॥ " आदेशाद्यर्थिना नित्यं गुरोः समीपे आसितव्यं १ छंदोऽनुवर्त्तनीयं २ कृतप्रतिकृतिर्नाम कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकारं सूत्रादिदानतः करिष्यन्ति, न नाम निर्ज्जरैवेति भक्तादिदाने यतितव्य ३ श्रुतं प्रापितोऽहमनेनेति श्रतप्रापणादिकं कार्यं निमित्तं कृत्वा विशिष्य विनये वर्त्तितव्यं, तदर्थमनुष्ठानं च कर्त्तव्यं ४ दुःखार्त्तस्य गवेषणमौषधादेः, पीडितस्योपकारकरणमित्यर्थः ५ अवसरज्ञानं ६ सव्वानुकूल्यं च ७ ॥ ज्ञानाभ्यासिनां विनयः सम्यक् शोधितपुस्तकाद्यर्पणसुत्रार्थपरिपाटीमदानाहारोपाश्रयाद्युपष्टम्भनादिः । ज्ञानस्य विनयः श्रद्धानमुपधानादिविधिना सूत्रार्थग्रहणाभ्यासौ विधिना परस्य सूत्राथमदानं तदुक्तार्थानां सम्यग्भावना तदुक्तानुसारेण सम्यग् अनुष्ठानकरणं स्वयं परैण वा पुस्तकेषु लेखनं कर्पूरादिभिरभ्यर्चन ज्ञानाराधनार्थ पञ्चम्यादितपस्तपनं तदुद्यापनकरणं चेत्यादि, उक्त हि - " नाणं सिक्ख नाणं गुणेइ नाणेण कुणइ किञ्चाई । नाणी नवं न Jain Education national 2222228989898989898 विनय स्वरूपम् ॥१३॥ Page #43 -------------------------------------------------------------------------- ________________ बंधइ नाणविणीओ हवइ तम्हा ॥१॥" ज्ञानोपकरणानां विनयः पुस्तकादीनां नव्यानां विधापनं लेखनं शोधनपृष्ठकवेष्टनकदवरकादिविशिष्टतरतदुपस्करकारणं विनष्टानां समारचनं कर्पूरपट्टकूलादिभिस्त पूजनमित्यादि, यतः-"अस्तं प्रयातेषु जिनेश्वरेषु, सर्वेषु विश्वत्रयभास्करेषु । विधीयते सम्पति पुस्तकाख्यदीपः पदार्थेष्वकृशः प्रकाशः॥१॥॥"विनयो Rहि लोके लोकोत्तरेऽपि सर्वत्रावन्ध्यं सर्वार्थसिद्धिसाधनम्, आह च-" विणओ आवहइ सिरिं लहइ विणीओ जसं च कित्तिं च । न कयाइ दुखिणीओ सकज सिद्धि समाणेइ ॥१॥" दृश्यन्ते च सेवकाः शिष्याः पुत्राः स्नुषाश्च सुविनीताः स्वस्वामिपदवीं प्राप्नुवन्तो दुर्विनीताश्च तद्वैपरीत्यं, गोमहिषीऋषभतुरगाद्याः पशवोऽपि दुर्विनीता बन्धनताडनादिक्लेशमनु भवन्ति सुविनीतास्तु तत्क्लेश विना सुखासिकां पूजादि च । विनयश्च विद्याविवेकौदार्यगाम्भीर्यचातुर्यधैर्यप्रसिद्धिमतिष्ठादिगुKणानां मूलभूतः, तस्मिन् सत्येव पायस्तेषां सम्भवाद् असति चासम्भवात् , तदभ्यधायि-"खेती सुहाण मूलं कोहो मूल दुहाण सयलाणं । विणओ गुणाण मूलं माणो मूलं अणत्थाणं ॥१॥" धर्मस्यापि च मूलं विनय एव, यतः-" विणओ KI सासगे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो ? ॥१॥" षष्ठेऽङ्गेऽपि सहस्रपरिवार परिव्राजकमुख्यव्यासपुत्रशुकभट्टारकेण शौचमूलं स्वधर्म ग्राहितस्य सौगन्धिकापुरीवासिसुदर्शनश्रेष्ठिनः प्रतिबोधार्थ श्रीनेमिजिनदीक्षितसहस्रशिष्यपरिटतचतुर्दशपूर्विथावच्चापुत्राचार्यवचो यथा-'मुदसणा! विणयमूले धम्मे पन्नत्ते" इति, विनयश्च प्रायः सत्यकृतेरव स्यात् , सुवर्णस्येव सर्वधातुष्वपि, तदुक्तम्-" को कुवलयाण गन्धं करेइ महुरत्तणं च उच्छृणं । लीला वरहत्थोणं विणय च कुलप्पमूआणं ? ॥१॥ केनाजितानि नयनानि मृगाङ्गनानां, को वा करोति रुचिराङ्गरुहान् मयूरान् । KA कथोत्पलेषु दलसश्चयमातनोति, को वा करोति विनयं कुछजे पुस्सु ? ॥२॥” श्रुतज्ञानार्थिना च विशिष्य गुर्वादिविनये Jan E For Private & Personal use only Page #44 -------------------------------------------------------------------------- ________________ आ०प्र० ज्ञानाचार. ॥१४॥ इरहरहरहहहहरहरमर प्रवर्तितव्यं, यतः-" ज्ञानामृतं गुरोः कूपादादातुमतलस्पृशः। धत्ते विनय एवायं, पादावर्त्तप्रगल्भताम् ॥१॥ तथाविणया नाणं नाणाओ दंसणं दंसणाओ चरणंपि । चरणाहिंतो मुक्खो मुवखे सुक्खं अणाबाहं ॥१॥" विनयपूर्वमेव च गृहीतं श्रुतं सद्यः सम्यक् फलप्रदं भवति, न त्वन्यथा, अत्र ज्ञातमिदम् राजगृहनगरे श्रेणिकनृपोऽन्यदा श्रीवीरमुखज्ञातसतीत्वनिर्णयादिगुणतुष्टश्चेल्लणादेवीमाचष्ट-कं तवान्यराज्ञीभ्यो विशितरं प्रसादं सम्पादयामि ?, तयोक्तम्-एकस्तम्भं मे प्रासादं कारय, राज्ञा तदर्थमभयकुमार आदिष्टः, तेन वर्द्धकय आज्ञप्ताः, ते तद्योग्यविशिष्टकाप्ठार्थमटव्यां भ्रमन्तः सुलक्षणं बहलच्छायमभ्रंलिहं पुष्पितं फलितं महाशाखं महास्कन्धमेकं महामं । दृष्टवा हृष्टाः, चिन्तयाश्चक्रिरे च-नूनमयं सदैवतस्तरुः, यतः-" यादृशं तादृशमपि, स्थानं निर्दैवतं नहि । किं पुनर्लक्षणोपेता, महीयांसो महीरहाः ? ॥१॥” ततस्तच्छेदे माऽस्मत्स्वामिनो विघ्नो भूदिति तदधिष्ठायकाराधनार्थमु पोष्य तद्दिने गन्धधृपमाल्यादिभिरधिवास्य स्वस्थाने गताः, तद्भक्त्या तुष्टस्तदधिष्ठायकसुरो रात्री साक्षाद्भयाभयकुमारायाभिदधे-अहं सर्वर्तुकपुष्पफलममण्डितनन्दनोपमानवनखण्डभूषितं परितः प्राकारपरिक्षिप्तमेकस्तम्भं प्रासादं करिष्यामि, मद्भवनोपरिस्थरतहरयं न छेद्यः, अभयेन तथा प्रतिपन्ने व्यन्तरोऽप्यचिन्त्यशक्तिः सद्य एव यथोक्तं तं विदधे, यतः-"अधिकाः किङ्करेभ्योऽपि, वाग्बद्धा देवयोनयः ।" राजापि केवलसौधार्थी तादृग्वनखण्डमण्डितं तद्दष्ट्वा क्षीरपाणे प्रक्रान्ते शर्करायोगं मेने, ततस्तत्र नृपादिष्टा चेल्लणा पद्मादपद्म पद्मेव सकलकालं लीलायते स्म, अन्यदा तत्पुरवासिन्या एकस्या मातङ्ग्या अकाले आम्रफलदोहद उत्पेदे, विद्यासिद्धस्य स्वपत्युश्चेल्लणोपवनात्तदानयनाय सा सनिर्बन्धमभिदधे, सोऽपि नृपाश बिभ्यदप्यवनामन्या विद्य वि० श्रे कथा ॥२४॥ Jain Education ltional For Private & Personal use only Ayww.jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ याऽऽम्रशाखां नमयित्वा यथेच्छमाम्राणि गृहीत्वोन्नामन्या विद्यया शाखां पश्चादुनमय्य च स्तेननाशं नंष्ट्वा गृहे याति, तदाह-"न किं कुर्यान किं दद्यात, स्त्रीभिरभ्यर्थितो नरः? । अनश्वा यत्र हेषन्ते, शिरोऽपर्वणि मुण्डितम् ॥ १॥"प्रातचेल्लणया सहकारतरु लूनफलं दृष्ट्वा राज्ञो ज्ञापित, राज्ञा चाभयाय भणितं-यस्येशी शक्तिः सोऽन्तःपुरेऽपि विप्लवं कुर्यादिति तं सप्ताहान्तः स्फुटीकुरु, नो चेत्तव चौरदण्डः, अभयस्तथा प्रतिपद्य स्तेनं सर्वतोऽप्यन्वेषमाणः क्वानि नागरिकादिबहुसमुदाये मिलिते बृहत्कुमारीकथाकथन धिया तं स्तेनं स्फुटीचकार । तद्यथा-वसन्तपुरे निर्द्धनजीर्णश्रेष्ठिमुता बृहत्कुमारी सुरूपा स्मरार्थि पुष्पाण्यन्वहं चौरयन्येकदाऽऽरामिकेण धृता, तद्रूपात् क्षुब्धेन प्रार्थिता माह-कुमार्यस्म्यस्पृश्या, यतः-" अस्पृश्या गोत्रजा वर्णाधिका प्रव्रजिता तथा । नाष्टौ गम्याः कुमारी च, मित्रराजगुरुस्त्रियः॥१॥" तेनोक्तम्-तही ढया त्वया पूर्व मत्या आगम्यं, सा तथा स्वीकृत्य गृहे प्राप्ता, क्रमाद् ऊढा निशि स्वपतिज्ञोक्तौ पत्याऽनुमता निर्गता, स्वर्णरत्नाभरणा पयि चौरै रुद्धा, सद्भावोक्तौ सत्यसन्धेयं वलमानाऽनुलुण्टयिष्यते इति मुक्ता, पुरः क्षुरक्षामरक्षसा रुद्धा,तथैव मुक्तामालिकमुपेता, अतिविस्मितेन तेन मातृवत्लणता मुक्ताच,व्याघुटन्ती तथैव रक्षसा चौरैश्च मुक्ता, सम्यगुक्त्या पत्युर्मान्या जज्ञे, इति कयां कथयित्वा अभयो जनान् पप्रच्छ-हे जना ! एषु कश्चतुर्यु दुष्करकारकः ?, तालुभिः पोचे-पतिः, क्षुधातुरै रक्षः , जारैर्मालिकः, चूतचौरेण तु चौरः, स तदैवाभयेन धृत्वा पृष्टः सद्भावं पोचे, तथापि राज्ञा रुष्टेन वधादेशे दत्ते अभयेनोक्तम्-एतस्माद्विद्याद्वयमपूर्वं पूर्व गृह्यतां तदनु यथार्ह कार्य, यतः"बालादपि हितं ग्राह्यममेध्यादपि काश्चनम् । नीचादप्युत्तमा विद्या, स्त्रीरत्नं दुष्कुलादपि ॥१॥" ततो राजा सिंहासनस्थ एव मातङ्गं पुर उपवेश्योनामन्यवनामनीरूपं विद्याद्वयं पठितुमारेभे, परं बहुवारं पाठेऽपि यदा हृदि कथमपि न तिष्ठति Jain Education Inten For Privale & Personal use only R ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ आ० प्र० तदा क्रुद्धो धात्रीधवः, किं रे मय्यपि कूटं कुरुषे ? इति तमतर्जयत, तदानीमभयोऽभ्यधत्त-देव ! विनय विना विद्या न ज्ञानाचार. स्फुरति, तदेन सिंहासने उपवेश्य स्वयमझलिं बध्ध्वा भुवि निविश्यतां, “पागात्मा विनये योज्यस्ततो विद्यां तु शिक्षते । ॥१५॥ G यद्विद्या विनयादेव, वर्द्धते वल्लिवजलात् ॥१॥” इति नीतिशास्त्रं स्मरन्नृपोऽपि विद्यार्थी तथा चक्रे, ततस्ते सपदि हृदि लिखिते इव स्थिते, विद्यागुरुत्वाचौरोऽपि राज्ञा मुक्तः सत्कृतश्च, तस्माद्विनयपूर्वकं श्रुताध्ययनादि विधेयमिति ॥ व्याख्यातो द्वितीयो विनयाचारः॥२॥ Pe तथा-श्रुतार्थिना गुर्वादिषु बहुमानः कार्यः, बहुमानश्च अभ्यन्तरः प्रीतिप्रतिबन्धः, तस्मिन् सति हि गुर्वादीनामेकान्तेन छन्दोऽनुवृत्तिगुणग्रहणदोषाच्छादनाभ्युदयचिन्तनाधेर कुर्याद, तद्दोद्यायां च स्वल्पायामपि स्वयमत्यन्तं यते, तदभ्युदये चा त्यन्तं हृष्यति, विनयस्तु प्रागुक्तबायोपचारभक्तिरूपः, तस्मिंश्च सति बहुमानः स्याद्वा नवा, बहुमान विना च किं विनयेन Reबहुनाऽपि ?, जी विना कि देहेन ? वित्तं विना किं गेहेन ? न विना किमाननेन ? दानं विना किं माननेन ? गन्धं विना किं कुसुमेन ? रङ्गं बिना किं कुङ्कमेन ? नीरं विना फि सरोवरेण ? दानं विना किं करेण ? प्रतिमां विना किं विहारेण ? | R नायकमणि बिना किं हारण ?, तस्माद्विनयादहुमानस्य प्राधान्य, तत एव च विनयाचाराद्वहुमानाचारः पृथगुक्तः। श्रुतार्थिना चोभयमाश्रयणीयं, यत्परमार्षम्-" निहाविगहापरिवज्जिएहिं गुत्तौह पंजलिउडे हिं । भत्तिबहुमाणपुर्व उपउत्तेहिं सुअवं ॥१॥ विणओणएहिं कयपंजलीहिं छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुअं बहुविह लहुं देइ ॥२॥” विनयबहु- ब. मा० R मानयोश्चतुर्भङ्गी यथा-कस्यचिद् विनयो न तु बहुमानः श्रीनेमिजिनं पति वासुदेवपुत्रस्य पालकस्येवर कस्यचिद्वहुमानो न स्वरूपम् Raतु विनयः ग्राम्बस्येवर कस्यचिद् द्वावपि गौतमस्येव श्रीवीरजिनं प्रति३ कस्यचिन्नकोऽपि कपिलाकालशौकरिकादेरिव ४बहुमानं ॥१५॥ Fer Private & Personal Use Only Jain Education a tional www.ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ विना बहुनाऽपि विनयेन गृहीता विद्या फलादान स्वात् । बहुमाने सति तु स्वयेनापि विनयेन फलनवा स्यात्, श्रीगौतमपृच्छायामयुक्तम् - " विज्जा विन्नाणं वा मिच्छाविगरण गिव्हिडं जो उ । अमन्न आयरियं सा विज्ञा निष्फला तस्स ॥ १ ॥ बहु मन्नइ आयरियं विगवसमग्गो गुगेहिं संजुतो । इअ जा गहिआ विज्जा सा सफला होइ लोगंमि ॥ २ ॥ " अत्र नैमित्तिकद्वयनिदर्शनम् - तद्यथा - एकस्य सिद्धपुत्रस्य द्वौ शिष्यौ, द्वापि नियमतित्यादि कुरुतः परं गुदावेकस्य सम्यग् बहुमानोऽन्यस्य तु न तथा, द्वावप्यष्टाङ्गनिमित्तं शिक्षितौ तत्कुशलौ जातौ अन्यदा तौ तृगकाष्ठार्थ जग्मतुः मार्गे पदसङ्क्रमं दृष्टवकेनोक्तम् अग्रे हत्ती याति, अन्येनो कम् इयं हस्तिनी नतु हस्ती, साऽपि वामेऽक्षिग काणा, तस्यां स्त्रीपुंसावारूढौ स्वः, स्त्री च गुर्विण्यासन्नप्रसवा रक्तवस्त्रपरिधाना च सा च सद्यः पुत्रं प्रसविष्यते, द्वितीयेनोक्तम्- किमेव सम्बद्धं भाषसे ?, तेनोक्तम् —' ज्ञानं प्रत्ययसार' मित्यग्रे सर्व ज्ञास्यते, ततस्तौ यावत्कियतीं भुवं गतौ तावत्सर्वं तथैव दृष्टं स्त्रियाः प्रसवमवनहेतुना वल्लिगहनान्तः स्थितत्वेन शीघ्रं मिलितत्वात् यावत्तत्र क्षणं स्थितौ तावत्तया पुत्रः प्रसूतः, ततः कथमनेन एतावज्ज्ञातमिति द्वितीयो विस्मितः । किमपि यया न ज्ञात इति खिन्नश्च । तदनु तौ नद्यास्तीरे गतौ, तदैका वृद्धा जलमाहर्तुं त गता, तस्याश्रपुत्रो विदेशे गतो बहुदिनेभ्योऽयानि नायातीति तथा तौ पृष्टौ -कदा मम पुत्रः समेष्यति ?, एवं पृच्छन्त्या एव च तस्याः शीर्षाद् घटः पतितो भनव, तदैकेन मन्दबुद्धिनोक्तम् तज्जाएण य तज्जायं, तण्णिभेग य तणिभं । तावेण य तारूत्रं, सरिसं सरिसेण निद्दिसे ॥ १ ॥ इति निमित्तशास्त्रोक्त्यनुसारेण तव पुत्रो मृतः, अन्येनोक्तम् - मैत्रं वादी, गृहे आगतः, याहि वृद्धे ! शीव स्वगेहे, मा मुधा पप्तः सन्देहे, सा प्रमुदिता त्वरितमेव गृहे गता, दृष्टः पुत्रः सरनेहं मिfear | sarat fast यावद्गुरुपार्श्वे आगतौ तावद्वया बहु द्रव्यं धौतिकयुगलं च गृहीत्वाऽऽगल अवितथनिमित्तवादी Jain Education Intional फरुस् Neww.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ आ०प्र० ज्ञानाचार॥१६॥ सत्कृतः, द्वितीयो गुरुं प्रति रुष्टः सन्नाचष्ट-निरुपमज्ञानदृशा सर्व विदन्तोऽपि भवादृशा अपि सुविनीतयोरपि स्वशिष्ययोयद्येवमन्तरं कुर्वन्ति तदा किं कस्य कथ्यते ?, कस्याग्रे चैतदुपालम्भमदानमपि प्रथ्यते?, यद्यमृतांशोरप्यङ्गारदृष्टिः सहस्रांशोरपि तमःसृष्टिः दैवततरोरपि दारिद्यकथा चन्दनतरोरपि दुर्गन्धप्रथा अमृतादपि विषावेगोद्रेकः सज्जनादपि दौर्जन्यातिरेकः सद्यादपि मान्धसम्भवः पानीयादपि च प्रदीपनप्रभवः स्यात्तदा कस्य दोषो दीयते ?, गुरुणोक्तं-कस्मादेवं ब्रूषे ?, न हि मया त्वं विद्याप्रदानाम्नायकथनादौ कापि वञ्चितोऽसि, तेनोक्तम्-तहि कथमनेन मार्गे हस्तिन्यादिस्वरूपं सम्यग ज्ञातं न तु मया ?, गुरु गौ-हहो सद्बुद्धे ! कथय कथं त्वयेदं सम्यग् विदितं ?, सोऽप्यूचे-तव प्रसादादेव तथा तथाऽभिज्ञानविमर्शादिना, तत्र हस्तिनी कायिक्यभिज्ञानेन वामाक्षिकाणत्वं दक्षिणत एवान्तराऽन्तरा मुखं प्रक्षिप्य तृणभक्षणेन, स्त्रीपुंसौ कायिक्यभिज्ञानेनैव, आसन्नप्रसवत्वं हस्तद्वयावष्टम्भोत्थानेन, तरुलग्नतन्तुभिः परिधानवस्वरय रक्तत्वं, पुत्रोत्पत्तिसम्भवः स्त्रिया दक्षिणचरणगौरवस्य मार्ग ज्ञायमानत्वेन । वृद्धापुत्रस्य गृहागमनं तु घटस्य भूमेरूत्पन्नस्य भूमे मिलनेन। तदप्रतिमप्रतिभाप्रमुदितेन गुरुणा न्यगद्यत द्वितीय:वत्स ! विविधविनयकरणेऽपि तव मयि तागू बहुमानो न, एतस्य तु सम्यग् बहुमानः, वैनयिकीबुद्धिश्च सम्यग्बहुमानगर्भविनयादेव स्फुरति, ततो ममात्र न कश्चिद्दोषः ॥ इति विनयबहुत्वेऽपि बहुमानाबहुमानदृष्टान्तः॥ स्वल्पेऽपि विनये बहुमानेन फलप्राप्तौ दृष्टान्तो यथा-कापि गिरिनिर्झरे शिवमूर्तिः सप्रत्यया, तां द्विजः शुचिश्चन्दनपुष्पायैबहुभक्त्यार्चति, पुलिन्द्रस्तु धनुःशरव्यग्रैककरश्चरणेन प्राक्तनपूजामपास्य निरुपचारं गण्डूषजलेनाच्छोट्य बिल्वपत्रैरर्चति, शिवश्च मौग्ध्यात्ताग्विनयं कर्तुमजानानस्य तस्य हार्दबहुमानादेव तुष्टरतेन सह कुशलप्रश्नाद्यालापं कुरुते, द्विजोऽन्यदा तदृष्ट्वा रुष्ट- स्त्वमपीदृश एव नीचोऽसीति शिवमुपालब्धवान् , शिवोऽवादीद्-एष मयि दृढमनुरक्तः, प्रातस्त्वमपि स्वयं ज्ञास्यसि, द्विज ब. सि० या १६॥ Jain Education Inclonal For Private & Personal use only No. NAw.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ स्तदवज्ञाय गृहं गतः, प्रातः शिव एक स्वचक्षुस्तखन्य तरथौ, द्विजस्तथा तं दृष्ट्वा किश्चित्खेदं कृत्वा स्थितः, पुलिन्दस्तु अत्यन्तं दूनो भल्ल्या स्वचक्षुरु खाय शिवाय ददौ, स च तुष्टस्तरमै चक्षू राज्य च मददे। हाईबहुमानेनैव हि गुरवो देवादयश्च तुष्यन्ति, जिनस्तुतावप्युक्तम्-"तुममच्छीहिं न दीससि नाराहिज्जसि पभृअपूआए। किंतु गुरुभत्तिराएण वयणपरिपालणेणं च ॥१॥" तद् दृष्ट्वा द्विजोऽपि चित्त चा चक्रे इति बहमानाबहुमानयोः फल विभाव्य विवेकिना गुर्वादीनां सम्यग| बहुमाने यतनीयमिति व्याख्यातस्तृतीयो बहुमानाचारः३॥ तथा श्रुतार्थिनोपधानं यथाविधि विधेय, उपधानं च श्रुताराधनार्थ यथोद्दिष्टस्तपोविशेषः, उप-समीपे धीयते-क्रियते सूत्रादिकं येन तपसा तदुपधानमिति व्युत्पत्तेः, तच्च साधूनामावश्यकादिश्रुताराधनार्थमागाढानागाढयोगरूपं सिद्धान्ताविरोधि स्वस्वसामाचार्यनुसारेण ज्ञेयं, श्राद्धानां तु श्रीमहानिशीथाद्यागमोक्तं पश्चपरमेष्ठिनमस्कारादिसूत्राराधनार्थमुपधानपट प्रतीतमेव, साधूनां योगोदहनं विना यथा सिद्धान्तवाचनभणनादि न शुद्ध यति तथोपधानतपो विना श्राद्धानामपि नमस्कारादिसूत्रभणनगुणनादि न शुध्यति, यदुक्तं श्रीमहानिशीथे अकालाविनयाब हुमानानुपधानाधष्टविधज्ञानकुशीलानां मध्येऽनुपधानकुशीलस्य महादोषत्वं, यथा- अढण्हंपि एआण गोअमा ! जे केइ अणुवहाणेणं सुपसत्थं नाणमहीअंति अज्झावयंति वा अहीअंते वा अज्झावयंते वा समणुजाणंति तेणं महापावकम्मा महतीं मुपसत्थनाणस्सासायणं पकुवं त, से भयवं ! जइ एवं ता किं पंचमंगलस्स णं उवहाणं कायत्वं ?, 'पढमं नाणं तओ दया' दयाए असहजगज्जीवपाणभूअसत्ताणं अत्तसमदरिसित्तं जाव सबुत्तमसोक्खंति ता सबमेवेनं नाणाओ पपत्तिजा जाव गोयमा ! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायवं तंजहा-सुपसत्थे चेव तिहिकरणमुहुत्तणखत्त Fsx Pivate Personal use only Sain Education Info F inelibrary.org Page #50 -------------------------------------------------------------------------- ________________ आ०प्र० ज्ञानाचार ॥१७॥ जोगलग्गससीवले विप्पमुकजायाइमयासंकेण संजायसद्धासंवेगसुतिवतरमहंतुल्लसंतसुहज्झवसायाणुगयभत्तीबहुमाणपुर्व णिण्णिआणदुवालसभत्तठिएणं चेइआलए जंतुविरहिओगासे जाव नवनवसंवेगसमुच्छलन्तसआयवहलघणनिरन्तरअचिन्तपरमसुहपरिणामविसेसुल्लासिअजाव दढयरन्तकरणेणं जाव पश्चमङ्गलमहासुअक्खंघस्स पंचज्झयणएगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिडिअस्स तिपदपरिच्छिन्नेगालावगसत्तखरपरिमाणं अणंतगमपज्जवत्थपसाहगं सवमहामंतपवरविज्जाणं परं बीअभूयं 'नमो अरिहंताणं' ति पढमज्झयणं अहिज्जेअब, तद्दिअहे अ आयंबिलेणं पारेअई, तहेव बीअदिगे जाव दुपदपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीअमज्झयणं आयंबिलेणं अहिज्जेअवं, एवं जाय पंचमज्झयणं पंचमदिणे आयबिलेणं, जाव तिआलावगतित्तीसावरपरिमाणं ' एसो पंचनमुक्कारो' इत्यादिचूलं छहसत्तट्टमदिणे आयंबिलेहिं अहिज्जेअवं, जाव अट्ठमभत्तणं समणुजाणाविऊणं जाव अवधारेयवं" इत्यादि । “ तो इरिआवहि अहिजए, से भय ! कयराए विहीए ?, गोयमा ! जहा णं पंचमंगलमहासुअक्खंध, एवं सकस्थय एगट्ठमबतीसाए आयंबिलेहिं । अरहंतत्थय एगेणं च उत्थेणं तिहिं आयंबिलेहिं च । चउवीसस्थय एगेणं छठेणं एगेणं चउत्थेणं पणवीसार आयंबिलेहिं । नाणत्थय एगेणं चउत्येण पंचहिं आयंबिलेहिं " इत्यादि । तओ सोहणे तिहिकरणमुहुतनखतजोगससीबले जहास ताए जगगुरूणं संपाइअपूओक्यारेण पडिलाभिअसाहुवग्गेण य जाब गुरुणा सद्धिं साहुसाहुणिसाहम्मिअअसेसंबंधुवग्गपरिअरिएणं चेव पढमं चेइए वंदिअव्वे, तयणंतरं च गुणड़े साहुणो अ तहा साहम्मिअजणस्स णं जहासत्तीए पणामाइजाएगं सुमहग्ययम उअचोक्खवत्थप्पयाणाइणा वा महासम्माणो कायद्यो जाव गुरुणा धम्मदेसणं कायचं, तओ परमसद्धासंवेगपरं आजम्माभिग्गरं च दायवं, जाव तए अजप्पभिई जावजीवं तिकालिअं चेइए वंदिअब्वे जाव.अभिमंतिआओ सत्त गंधमुट्ठीओ तस्सुत्तमङ्गे नित्थारगपारगो उपधान स्वरूपम् ॥१७॥ JainEducation Intetball For Private & Personal use only RMr.jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ भविजासित्ति उच्चोरमाणेणं घि (खि) त्तवाओ जाव चउदिइणपि समणसंघेणं जाव गंधमुट्ठीओ घि (खि) तवाओ, तओ जगगुरूणं जिणिंदाणं पूएकदेसाओ गंधहामिलाणसिअमल्लदामं गहाय सहत्थेण उभयवधेसुमारोवयमाणेणं गुरुणा एवं भाणिभवं । अग्रतस्तपोपबहणादि । से भयवं ! किं जहा पंचमंगलं तहा सामाइआइअमसेसपि सुअनाणमहिजिअवं?, गोअमा ! तहा चेव विणओवहाणेणमहीएअवं, णपरमहि जणिउकामेहिं अट्टविहं चेव नाणायारं सवपयत्तेणं कालाई रक्खिजा, अनहा महयासायणत्ति, अण्णं च-दुवालसंगस्स सुअनाणस्स पढमचरिमजामअहन्निसमज्झयणज्झावणं च पंचमंगलस्स सोलसद्धजामिश्र, अन्नंच-पंचमंगलं कयसामाइए वा अकयसामाइए या अहीए, सामाइअमाईअंतु सुरं चत्तारंभपरिगहे जाव जीवं कयसामाइए अहिज्जेइ, ण उणं सारंभपरिग्गहे अकपसामाइए. जहा पंचमंगलस्स आलावगे २ आयंबिलं तहा सक्कत्थRAयाइसुवि, दुवालसंगस्स पुण सुअनाणस उद्देसगज्झयणेमु । से भय ! सुदुक्करं पंचमंगलमहासुअखंधस्स विणओवहाणं पणतं, महई अ एसा निअंतणा कहं बालेहि कन्जइ ?, गोयमा ! जे णं केई न इच्छि जा एवं निअंतणं अविणओवहाणेणं चेव पंचमंगलाइसुअनाणमहिज्जेइ वा अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं पावेइ से गं न भविज्जा विअधम्मे जाव गुरू, से णं R आसाइजाअईआणागयवट्टमाणे तित्थयर आसाइज्जा सुयनाणं जाव अणंतसंसारसागरमाहिंडमाणस्स जाव सुचिरं निअंतणा, जो पुण एवं विहिं फासिज्जा नोणं मणयपि अइअरिजाजहुचविहागणं चेव पंचमंगलप्पभिइसुअनाणस्स विणओवहाणं करिजा से णं गोमा ! नो हीलिजा सुत्तं जाव न लभिजा पुणो पुणो भवचारगे गब्भवासाइअं अणेगहा जंतणंति, णवरं गोमा ! जे णं वाले जाव अविनायपुण्णपावाणं विसेसे ताव णं से पंचमंगलस्स णं गोयमा ! एगतेण अओगे, ण तस्स पंचमंगलमहासु8 अक्खंधस्स एगमवि आलावगं दावं, जओ अणाइभवंतरसमजिआमुहकम्मरासिदहणटामिणं लभित्ता णं न बाले सम्ममारा JainEducation Intertal lainedbrary.org Page #52 -------------------------------------------------------------------------- ________________ आ० प्र० ज्ञानाचार. ॥१८॥ 香不公示 हिज्जा लहुत्तं च आणे, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुपाइज्जइ, तआ नाऊणं पिअधम्मं दढधम्मं भतिजुतं ताहे जावइअं पच्चक्खाणं निदाहे समस्यो भवइ तावइअं काराविज्जइ, राईभोअणं च दुविहं तिविहेण चउधिहेण वा जहाँसत्तीए पञ्च्चक्खाविज्जइ, गोयमा ! णं पणयालाए नमुकारसहिआणं चउत्थं चउवीसाए पोरिसीहिं बारसहिं पुरिमडहिं दसहि अहिं छहिं निविइएहिं चहिं एगठाणगेहिं दोहिं आयंबिलेहिं एगेणं मुद्धच्छायंबिलेणं, अद्यावारत्ताए (अट्ट) रोद्दज्झाणविगहाविरहिअर सज्झाए एगचित्तरस एगमेवायंबिलं मासखमणं विसेसिज्जा, तओ अ जावइअं तवोवहाणगं वीसमंतो करिज्जा तावइअं अणुगणेऊण जाहे जाणिज्जा - जहा णं इत्तिअभित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढिज्जा, न अण्णहत्ति से भयवं ! पभूअं कालाइकमं एअं जइ कज्जइ अवंतराले पंचत्तमुवगच्छे तओ नमुकारविरहिए कहं मुत्तिपदं साधिज्जा ?, गोमा ! समयं चैव सुत्तोवचारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभिज्जा तंसमयमेव तदही असुतोभयं दट्ट, जओ णं सो तं पंचनमुकारं सुत्तत्थोभयं न अविहीए गिव्हे, किंतु तहा गिव्हे जहा भवंतरैयुंपि ण विष्पणस्से, एअज्झवसायत्ताए राहगो भविज्जा, से भयवं ! जेण उण अन्नेसिमहीयमाणाणं सुआवरणखओवसमेण कन्नहाडित्तणेणं पंचमंगलमहिअं भविज्जा सेsविअ किं तवोवहाणं करिज्जा ?, गोअमा ! करिज्जा, से भयवं ! केणं अट्ठेणं ?, गोअमा ! सुलभबोहिलाभनिमित्तेणं, एवं ant अमाणे नाणकुसीले णेए " इति ॥ ननु श्री आवश्यके नमस्कारस्य सामायिकाङ्गतया भणितस्य महानिशीथे महाश्रुतस्त्वं भण्यमानं कथं युक्तम ?, उच्यते, यथा आवश्यकमथमाध्ययननिर्युक्तौ पृथगधिकृतं सामाधिकं पृथगध्ययनमुच्यते, तदेव चतुर्थाध्ययने प्रतिक्रमणाख्ये प्रतिक्रमणसूत्रैकदेशतया दृश्यते ' इआणि सुत्ताणुगमो जाव इमं च तं सुत्तं ' करेमि भंते ' इत्यादि तच्चूर्णिवचनात् एवं नमस्कारोऽपि यदा सामायिकादौ भण्यते तदा सामायिका, यदा तु शयनासननिर्जराकार्यादौ Jain Education Internal उपधान स्वरूपम् ॥१८॥ v.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ पृथक् स्मर्यते तदाऽन्यः श्रुतस्कन्धः, महानिशीथस्य चान्यश्रुतेभ्यो विशिष्टतरश्रुतत्वं दृश्यते, तद्योगस्य संलग्नपश्चचत्वारिंशदाचामाम्लरूपस्यागाढस्यान्ययोगेभ्यो दुस्तपतपोरूपत्वेनोत्कृष्टत्वात् । एवं सत्यपि ये महानिशीथस्य प्रामाण्यं न मन्यन्ते न विद्मरतेषां का गतिः? , श्रुतापलापस्य महापापहेतुत्वात्, न च तस्य श्रुतत्वमेव सन्दिग्धमिति मुग्धबुद्धिभिरभिधेयं, नन्दिसूत्रपाक्षिकसूत्रादौ ' निसीह महानिसीह मिति साक्षात्तस्योक्तत्वात, न चेदं तन्न भवतीत्यपि वाच्यं, तथा सति श्रीआचारागौपपातिकादिग्रन्थानामध्यधुना वर्तमानानां नन्दिसूत्राद्युक्तेभ्योऽन्यत्वपसङ्गो दुनिवारः, एवं चासमीक्ष्यभाषणेन आशातनाकारिणां जिनादिष्वपि यत्तद्वचनीयतायां न कश्चिदविषयः। किश्च-येऽप्यनन्तसंसारदुस्सहदुःखेभ्योऽप्यभीरुतया कदाग्रहात् महासाहसिकतामवष्टभ्य महानिशीथं न प्रमाणीकुर्वन्ति तैरपि उपधानतपः प्रतिपत्तव्य, चतुर्दशपूर्वधरश्रीभद्रबाहुस्वामिमणीत-18) श्रीदशबैकालिकनियुक्त्यादौ 'काले विगए बहुमागे उपहाणे' इति गाथायामनन्तरोदितायां तस्य साक्षादुक्तत्वात्, समवाKa याङ्गेऽपि उपासकदशाडूगस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणामुग्धानान्यभिदधिरे, यथा-" उबासगाणं च सीलबय वेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणयाउ मुअपरिग्गहा तवोवहाणाई परिमाओ" इति । अत्र वृत्त्येकदेशो यथा-" श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि ।" व्यवहारवृत्तावपि यथा-" श्रुतग्रहणमभीप्सता उपधान कार्यमिति । यैश्च श्राद्धानामुपधानविधिन मन्यते तैः साधूनां योगविधिः किमिति मन्यते ?, श्राद्धवत्साधूनामपि योगोदहनं विनापि मूत्रपाठादिशु यापत्तेः, ततः कदाग्रहग्रहग्रस्ततां परिहृत्य सिद्धान्तमार्गानुयायितां चानुसृत्य यथोक्तमहाश्रतरकन्धाध्ययनादिपरिभाषोपेतनमस्कारादिसूत्राराधनाहेतुभूतान्युपधानानि जिनवचनप्रामाण्यात प्रमाणतया प्रतिपत्तव्यानि । महानिशीथे चोपधानतपो विना नमस्कारादिसूत्रपठनादि निषिद्धं, सम्पति तु द्रव्यक्षेत्रकालाद्यपेक्षया लाभालाभ विभाव्याऽऽचरणयोपधानतपो विनाऽपि Jain Education In EMw.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ आ० प्र० सूत्रपागदि कार्यमाणं दृश्यते, आचरणायाश्च लक्षणमिदं कल्पभाष्ये-" असढेण समाइण्णं जं कत्थय केगई असावज्ज। ज्ञानचार. न निवारिअमन्नेहिं बहुमणुमयमेअमायरियं ॥१॥" आचरणा च जिनाज्ञासमानैव, यद् भाषितं भाष्यादौ-" असढाइ॥१९॥ al णऽणवज्जं गीअत्यअवारिअंति मज्झत्था । आयरणावि हु आणत्तिवयणओ सुबहु मन्नति ॥ १॥" परं येन प्राग् नम Pe स्कारादिसूत्राण्यधीतानि तेनापि यथायोगं निर्विलम्ब मेवोपधानानि यथाशक्ति तपसा पोषधग्रहणादिविधिनाऽवश्यं पहनी यानि, महानिशीथेऽपि मुख्यपदे आचामाम्लोपवासरूपं द्वितीयपदे च यथाशक्यपि तपः प्रोक्तं, तेन “शक्तितस्त्याग तपसी" इत्युक्तेश्च तपसि न कश्चिदाग्रहः ?, पोषधग्रहणक्रिया तु यद्यपि महानिशीथे साक्षामोक्ता तथापि यथा साधोर्योगेष्यतिशायि क्रियावत्वं स प्रतीत तथा श्राद्धानामप्युपधानेषु विलोक्यते, तच्च निरारम्भत्वादिगुणैरेव, ते च सम्यक् पौषधस्वीकारे एव स्युः, नान्यथा, बहुषु प्राक्तनपकरणेषु चिरन्तनाचार्यप्रणीतसम्प्रदायायातस्वस्वगच्छसामाचार्यादिषु चोपधाने पौषधस्वीकारः साक्षादप्युक्तः, योगविधिरपि स्पष्टतया सामाचार्यादिष्वेव दृश्यते, न तु क्यापि सिद्धान्ते साक्षात् , ततः श्राद्धानामुपधानेषु पौषधग्रहणादिविधिर्योगविधिवत् प्रमाणयितव्यः । तदेवं साधुभिः श्रादैचोपधानतपोऽवश्यकृत्यतया समस्तान्यतपोभ्यः प्रथममेव सम्यगाराध्यं । निर्वाहाथ बहुगृहकृत्यादिवैयग्ग्रेण प्रमादादिना वा ये उपधानं नोदहन्ते तेषां नमस्कारगुणनदेववkन्दनेर्यापथिकीपतिक्रमणादि जन्ममयो कदापि न शुध्यतीति, भवान्तरे तेषां तल्लाभोऽपि दुस्संभवो, ज्ञानपिराधकाणां ज्ञानदुष्पापतायाः प्रतीतत्वात् , तेन ज्ञानाराधनार्थिभिरुपधान विधौ सर्वशक्त्या यतनीयं । तत्र प्रथमं साधूनामुपधानविषये कथानकं, यया-गङ्गातीरे सूरिरेकः प्रभूतशिष्यनिरन्तराध्यापनमश्नोत्तरपदानादिना रात्रावपि विश्राममलभमानः स्वभ्रातरं सहदीक्षितं स्वल्पश्रुतं स्वरवृत्त्या निद्रादिसुखिनं दृष्ट्वा ज्ञानेनादरी विश्रामाय स्वाध्यायेऽप्यस्वाध्यायिकं घोषयति, तं च ज्ञाना ज्ञानाचारे उ० दृष्टन्तों Sain Education inte For Private & Personal use only Mw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ 2 तिचारमनालोच्य सौधर्म सूरीभूयाभीरकुलेऽवतीर्णो भोगादिभिः सुखीजज्ञे, असौ अन्यदा स्वपुत्रीमतिरूपवतीं गन्यामग्रे नि वेश्य घृतं विक्रेतुं नगरं प्रति मतस्थे, तेन सह बहुभिराभीरतरुणैस्तत्कन्यारूपनिरूपणपरवशैः स्वस्वशकटान्युत्पथे प्रेरितानि भनानि, कियन्मानं वा रूपप्रसक्तानामेतत् ?, यत्परमार्षम्-" रूवेसु जो गिद्विमुवेइ तित्वं, अकालि* पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मधु ॥१॥" ततस्ते नैस्तस्या अशकटेति तपितुवाशकटापितत्यपनाम 2. दत्त, स तद्वैराग्यात्स्वपुत्रींक मैचिद्दचापत्रजिनः उत्तराध्ययनत्रयं यावत् श्रुतमध्यगीष्ट, तुर्यऽसङ्ख्येयाध्ययने उद्दिष्ट प्राक्तनज्ञाना तरायकर्मोदयादाचामाम्लाभ्यां दिनद्वयं पठनेऽपि पदमात्रमपि हृदि न स्थितं, ततो गुरुभिरुक्तम्-अनुज्ञापयासख्येयाध्ययनं, तेन पृष्ट-कोऽत्र मुख्यो विधिः ?, गुरुभिरादिष्ट-यावदिदं नायाति तावदाचामाम्लतपः क्रियते, तेन सोसाहतया तथैव चक्रे, एवं द्वादशवराचामाम्लानि कुर्वता द्वादश वृतान्यधीतानि, ततस्तत्कर्मक्षयात्सुखेनैव शेषमशेषमपि श्रुतमध्यैष्ट, एवं यतिभिR Palोगविधिः सम्यगाराध्यः । अथ श्राद्धानामुपधानविषये आख्यानक, यथा-चम्मापुरि परमाईताजितदासश्रेष्टिनस्तनयो द्वौ ऋषभदत्ताजितदत्ताख्यौ, पित्रा शिशुत्वेऽपि नमस्कारादिमूत्रपाठं कारितो, यावत् पौषधतपोयोग्यौ जातौ तावत् पित्रोक्त-वत्सौ ! सम्यक सूत्राराधनार्थ2 मुपधानतपो विषतां चिकार घेण, यत:-"विहिसारं चित्र सेवइ सद्धालू सत्तिमं अणुहाणं । दबाइदोसनिहओऽवि पक्खवायं वहइ तंमि ॥१॥ आसनसिद्धिआणं विहिपरिणामो उ होइ सपकालं। पिहिचाउ अविहिभत्ती अभवजिअदूरभताण ॥२॥” तदाकर्ण्य सकर्णाग्रणीलघुरप्यलघुधीरिष्टं वैद्योपदिष्ट चेति मन्मानः सानन्दं नन्दिमहोत्सवादिविधापनपूर्वमपूर्वबहुमानगर्भमुपधानतपांसि मुख्यविधिनैवोद्वहति स्म, वृद्धस्तु सांसारिकरसगृद्धः पौषधोपवासादिक्रियादौष्कर्यमानी समानीतनि For Private & Personal use only Page #56 -------------------------------------------------------------------------- ________________ आ० म० ज्ञानाचार. ॥ २० ॥ सफरार अस Jain Education Inter कतादिसाहसः सूत्राणि तु प्रागप्यस्खलितान्यधीतानि सुधा किमतः परं दुस्तपतपस्तपनादिक्लेशावेशाश्रयणेन ?, यतः - " अतिक्लेशेन ये स्वर्था, धर्मस्यातिक्रमेण च । शत्रूणां प्रणिपातेन, ते ह्यर्था मा भवन्तु मे ॥ १ ॥ " एवमुपधानावधीरणाधुरीणः प्रवीणमातापितृभ्रात्रादिभिर्वहुबहु मेरणेऽपि गलिबलीवर्द इव धुर्यभारं कथमपि नोपधानं वहति स्म । धिग् धिग् धर्मिष्टानामपि प्रमादमदिरामेदुरमदोद्रेकावेशविसंस्थुलत्वं, यत्सम्यग्धर्मविधिविदग्धा अपि वह्निदग्धा इव नोत्तिष्टन्ते तदाराधनार्थम् । एवं तेनोपधानानुद्वहनकिञ्चित्तदवहीलनादिना ज्ञानावरणीयकर्म श्राद्धधर्माराधनेऽपि तीव्रं बद्धं द्वावपि च श्राद्धधर्माराधनेन सौधर्मे सुपर्वभूयमनुभूय ततश्तौ महाविदेहे इभ्यकुलेऽवतीर्णवन्तौ यमलजातौ सुतौ जातौ देवदत्तगुरुदत्तनामानौ, परं प्राक्त नस्य प्राक्तनकर्मदोषेणातिमूर्खत्वनिर्बुद्धित्वादि जज्ञे, द्वितीयस्य चातिप्राज्ञत्वमुबुद्धित्वादि, क्रमाद्वावपि पित्राऽध्यापयितुमध्यापकस्यार्पितौ, आद्यस्य बहुपक्रमेऽपि वर्णमात्रमपि न हृदि तिष्ठति उदकविन्दुरिवातिपात्रे, किं बहुना ?, वर्णानां वाचनलिखनाद्यपि काष्ठपुत्रक इव लेशतोऽपि नाज्ञासीत्, पित्रादिभिर्विविधौषधमन्त्रतन्त्रयन्त्रदैवतप्रश्नाद्यनेको परायकरणेऽप्यहर्निश पाउनेऽपि च नमस्कारपदमात्रमपि नापाठीच्च, द्वितीयस्तु हाद्दपरिज्ञानेन बृहस्पतिरिव द्वितीयः स्वल्पैरेव दिवसैः सुखेनैव सकलशास्त्राब्धिपारीणतया सर्वान्तर्वाणिशिरोमणिभावयावहन् क्रमात्सम्यक् श्राद्वधर्मसमग्रविधि शिक्षणोत्सर्गापवादविदुरखादिना श्रीजिनशासने निस्तुलं कौशलं लेभे, अहो ज्ञानविराधनाराधनयोरनिर्वाच्यः कोऽपि विपाकपरिपाकः ?, ततस्तौ यथाक्रमं 'स्वणुतिग्मभानुकड हल्लकशीतभानु निशा दिवसामावास्यापूर्णिमाऽङ्गारककनकधत्तूरकचमककरीरकल्पद्रुममषीदुग्धकाककोकि लबकमरा छकलियुगकृतयुग दुर्जनस नखर करीन्द्राद्युपमानानि लोके लब्धवन्तौ, अहो सहोदरत्वेऽपि विषामृतयोरिव महत्तरमन्तरमेतयोः ततो दुर्दैवकृतेन पक्तिभेदेनात्युद्विग्नतानिमनचित्तो देवदत्तः सुदुस्सह दुःखाद्वैतमन्तर्वावहीति । अन्यदा जनकेन फफफफफफफफफफफफफ ज्ञानाचारे उ० दृष्टन्तो ॥२०॥ Teb ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ निजतनुजयोः प्राग्भवे पृष्टे ज्ञानिना यथास्थिते आदिष्टे स्वाशयेऽनुशयं सातिशयं प्रकाशयता सुकृतैकचित्तेन देवदत्तेन स्वकदु कर्मक्षयोपायमादिशेति विज्ञप्तो ज्ञानी न्यगादीव-इहो उपधानवाहिनां नमस्कारादिमूत्रपाठिनां चाशठतया विनयावर्जनभोज| नविश्रामणादिवैयावृत्यादिभिः सर्वाङ्गीणभक्तिपोषं संलग्नोपवासाचामाम्लादिदुस्तपतपोभिः स्ववपुःशोपं च महर्षिरिव यदि करिष्यसि तदैव इदं दुष्कर्म क्षयं यास्यति, न खन्यथा, यत्परमर्षयः-" पावाणं च खलु भो ! कडाणं कम्माणं पुद्धिं दुच्चि माणं का दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसत्ता" इति, तथा “ अनिआणस्स विहीए तवस्स तविअस्स किं पसंसामो ?। किन्जइ जेण विणासो निकाइआणपि कम्माणं ॥१॥" ततस्तेन महेभ्यपुत्रेणापि शिशुनाऽपि सुखिनाऽपि च तत्तथैवाशेष सविशेष बहूनि वर्षाणि सोत्साहतयैव विदधे, ततस्तत्कर्म निविडमपि काष्ठमिव प्रगुणघुगगणयोगे शनैः शनैरनिविडीभूतं, तदनु महानिशीथोक्तमुख्यविधिनैव स सावधानमना उपधानवहनपूर्व नमस्कारादिसूत्राणि पापठीति स्म, एवं प्राकृतदुष्कर्मणि सर्वथा क्षीणे समग्रशास्त्रपारीणतया देवदत्तोऽपि गुरुदत्तोपमिति प्राप्नोति स्म, तद् दृष्ट्वा जातश्रद्धाः प्रायः सर्वेऽपि श्राद्धा उपधान विधिमाराधयन्ति स्म, ततस्ताभ्यां परमाईताभ्यां तथा ज्ञानमाराधयामाहे यथा तद्भवेऽपि द्रव्यदीक्षाकक्षीकारमन्तरेणापि केवलज्ञानमवाप्य सिद्धिसौधमध्यासामाहे, इत्थमुपधानाराधनानाराधनयोः फलमाकलय्य प्रमादमवगणय्य तदाराध-2 नविधौ सम्यगुद्यम्यं, इति श्राद्धोपधानविषये ज्ञातं । इतिव्याख्यातश्चतुर्थ उपधानाचारः॥४॥ तथा-गृहीतश्रुतेन गुरुश्रुतादेरनिवः कार्यः, यस्य सकाशेऽधीतं स एवाप्रसिद्धोऽपि जातिश्रतादिहीनोऽपि गुरुतयावाच्यो, नतु स्वस्य गौरवार्थ प्रसिद्धो युगप्रधानादिरन्यः, यावद्वाश्रुतमधीतं तावदेव वक्तव्यं, न खधिकमूनंवा, मृषाभाषाचित्तकालुष्यज्ञानातिचाराधापत्तेः, गुर्वाद्यपलापस्य महापापत्वं लोकेऽप्युक्तम्-"एकाक्षरपदातारं, यो गुरुं नाभिमन्यते । श्वानयोनिशतं गत्वा, चाण्डा For Private & Personal use only Jain Education Intern O nelibrary.org Page #58 -------------------------------------------------------------------------- ________________ आ० लेवपि जायते ॥२॥' अत्रेदमुदाहरणम्-एको नापितः क्षुरगृह विद्याबलाद्योम्नि निराधारं स्थापयति, तस्माद्बहुसेवया लब्धविद्य ज्ञानाचार. एकः परिव्राजक आकाशगतेन त्रिदण्डेन स्थाने स्थाने जनैः पूज्यमानोऽन्यदिने राज्ञा पृष्टः-कस्ते गुरुः ?, तेनोक्तं-हिमालय॥२१॥ शैलाश्रयः फलाहारो महातपस्वी महर्षिः, तदा तदुक्तिसमकाल मेव तस्य त्रिदण्डमुच्चैहल्लालितदण्डवद्वियतः खडखडत्पपात, 22 ततस्तस्योपहासापमानादि जनेऽजनीति गुरुनिहवः सर्वथा न विधातव्यो विशिष्य धर्मार्थिना इति विवृतः पञ्चमोऽनिहवाचारः ॥ ५ ॥ तथा व्यअनार्थतदुभयैः शुद्धं सूत्रमध्येतव्य, तत्रव्यमयन्त्यर्थमिति व्यअनानि-अक्षराणि तेषामन्यथाकरणे न्यूनाधिकत्वे वाऽशुI द्ववेनानेके महादोषा महाशातनामर्वज्ञाज्ञाभङ्गादयः, तथा व्यञ्जनभेदेऽयभेदस्तद्भेदे च क्रियाभेदः क्रियाभेदे च मोक्षाभावः तदभावे च निरर्थकानि साधुश्राद्धधर्माराधनतपस्तपनोपसर्गसहनादिकष्टानुष्ठानान्यपि । तत्रान्यथाकरणं संस्कृतस्य सूत्रस्य प्राकृतीकरणं, यथा धर्मों मङ्गलमुस्कृष्ट १ पदानां व्युत्क्रपेण भणनं वा, यथा-उकिट मङ्गलं धम्मो २ पदानां पर्यायैः परावर्तनं वा, यथा पुण्णं कल्लाणमुक्कोसं ३ वर्णान्तरकरणं वा, यथा-धम्मो इत्यत्र धस्य स्थाने ककारादि पठति ४ वर्णवैपरीत्यकरणं वा, यथा-देवावि इत्यस्य स्थाने विवादे इति भणति ५, एवं अर्थस्य व्यअनार्थोभयस्य चान्यथाकरणे न्यूनाधिकवे च दोषा विभाव्याः, तत्र व्यअनान्यथाकरणे चै यवन्दनादिसूत्राणां संस्कृतभाषया करोमीत्युक्त्यापि पाराश्चिकमायश्चित्तं प्रातः श्रीसिद्धसेनदिवाकर उदाहरणम् तद्वत्तमेवम् विद्याधरगच्छे श्रीपादलियमूरिसन्ताने स्कन्दिलाचार्याः साधितानेकसयकार्या ग्रामानुग्रामं विहरन्तो गौडदेशे समवसत्रुः, तत्र कोशलाख्यग्रामवासी मुकुन्दो नाम वृद्धविपस्तेषां मिलितो देशनामेवं शुश्राव-त्रिवेकिना सर्वदाऽपि सम्यग्धर्म 終於六六六六六六六六 झानाचारे अनिवे० R१॥ Jain Education a l For Private & Personal use only EMww.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ ससससस आराध्यो, विशिष्य च वृद्धत्वे, यतः - " बालेऽस्ति यौवनाशा स्पृहयति तरुणोऽपि वृद्धभावं च । मृत्यूत्सङ्गगतोऽयं दृद्धः किम|पेक्ष्य निर्द्धर्मा ? || १ || स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वार्द्धके तु पुत्रमुखो, मूढो नात्ममुखः कचित् ॥ २ ॥ ततः प्रबुद्धः प्रवज्यां प्रतिपद्य गुरुभिः सह विहरन् भृगुपुरै प्राप्तः, स मुकुन्दमुनिनिश्यपि तारस्वरेण पठन्निद्राभङ्गन साधून दुर्म नायमानान् ज्ञाला गुरुभिर्निषिद्धो यथा वत्स ! नमस्कारान् गुणय, रात्रावुच्चैर्भाषणे हिंस्रजीवजागरणादनर्थदण्डोऽपि स्यात्, तथाप्युच्चैर्घोषयन् केनापि हसितः - किमयमियद्वया एवं पठन्मुसले पुष्पयिष्यति ?, तच्छ्रुत्वा स खिन्नः सद्यो विद्यार्थी नालीकेरवसत्याख्यचैत्ये सप्रत्ययां भारतीमारराध, एकविंशत्योपवासैः सा तुष्टा स्पष्टीभूयाचष्ट सर्वविद्यासिद्धो भव, ततचतुष्पथे मुसलं प्राकजलैरभिषिच्य सद्यः मोल्लासि पल्लवं पुष्पयामास उवाच च - पत्तमवलंविअं तह जो जंपर फुल्लए न मुसल मिहं तनहूँ निराकरिता फुल्लड़ मुसलति ठावेमि १ ॥ तथा — मगोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निमरुतो निष्कम्पः । यस्मै यद्वा रोचते तत्र किञ्चिद्वृद्धो वादी भाषते कः किमाह ? ||२|| तन्नाम्नैव वादिनो विदुद्रुवुर्वैनतेयनाम्ना नागा इव, ततो दृद्धवादी ति विदित गुरुभिः स्वपदे स्थापयामाहे । तदाऽन्त्यां विक्रमादित्यो राजा साविकाष्ठः परोपकारैकनिष्ठः सिद्धस्वर्णपुरुषद्वयो वोsaणीकरणादिना स्वसंवत्सरप्रवर्त्तयिता, तस्य कोशाध्यक्षं प्रति दानादेशकाव्यमिदं - " आतें दर्शनमागते दशशती सम्भापिते चायुतं यद्वाचा च हसेयमाशु भवता लक्षाsस्य विश्राण्यताम् निष्काणां परितोषके मम पुनः कोटिर्मदाज्ञा परा, कोशाधीश ! सदेति विक्रमनृपचक्रे वदान्यस्थितिम् ॥ १ ॥ ' एकदा तेन नृपेण पानीये पानाय याचिते उचिताभिधायिना मागधेनाभिधे-'वक्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते, बाहुः काकुस्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं, स्वच्छे ऽन्तर्मानसेऽस्मिन् कथमव निपते ! तेऽम्बुपानाभिलाषः १ ॥ १ ॥ ' तद्दानमि Jain Education Inational . Page #60 -------------------------------------------------------------------------- ________________ आ० प्र० दम्-' अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मदगन्धलुब्धमधुपाः क्रोधोदुराः सिन्धुराः।लावण्योपचयपश्चिज्ञानाचार. तःशां वाराङ्गनानां शतं, दण्डे पाण्ड्यनृपेण ढौकितमिदं वैतालिकस्यार्पितम् ॥२॥' इत्यादिदानादिकृत्यानि तस्य प्रसिद्धा॥२२॥ नि, तस्य राज्ये मान्यः कात्यायनगोत्रवतंसो देवर्षिदिजः, तत्पनी देवश्रीः, तयोः सूनुः सिद्धसेनाभिधानः, प्रज्ञानिधानतया जगदपि तृणवद्गणयति, मिथ्यादृशां गर्वस्य प्रकृतिसिद्धत्वात् , तदाह-" वृश्चिको विषमात्रेणाप्यूज़ वहति कण्टकम् । विषभार- Jal Re सहस्रेऽपि, वासुकिनँव गर्वितः ॥१॥" यो मां वादे जयति तस्याहं शिष्यः स्यामिति प्रतिज्ञा तस्य, स क्रमावृद्धवादिनः कीर्ति श्रुत्वा तामसहिष्णुस्तत्संमुखं सुखासनासीनः सञ्चरिष्णुर्यावद्भगुपुरासन्नं गतस्तावद्धृगुकच्छानिर्गतो वृद्धवादी माग मिलितः, परस्परमालापे संवृत्ते सिद्धसेनोऽवादीद्-वादं देहि, सूरिराह-दद्मः, परमत्र भाग्यलभ्याः केऽपि न सभ्याः, तान्विना वादे कथं जयपराजयव्यवस्था, वादार्थमुत्कण्ठुलेन गर्वोच्छृङ्खलेन तेन प्रोक्तम्-एते गोपालकाः सभ्या भवन्तु, गुरुभिरमाणितर्हि ब्रूहि यथेष्टं, ततः प्रमुदितः सुचिरमुच्चैःस्वरमुपन्यासे सुसंस्कृतेनानल्प जलं चक्रे, क्रमात्तस्मिन् स्थिते गोपैरुक्तं-किमप्ययं न वेत्ति, केवलमुचैः पूत्कार पूत्कारं कौँ नः पीडयति, वृद्ध ! त्व किमपि ब्रूहि, ततो वृद्धवादी द्वेधापि समयवेदी पीदेणिच्छदसा नृत्तनिमित्तमुत्तालतालदानपूर्वकमेवमवादी- नवि मारिअइ नवि चोरिअइ, परदारह गमणु निवारिअइ। थोवा थो दाइयइ, टगिटगि सग्निहिं जाइयइ ॥१॥ कालउ कंबल अनु नीबद्द, छासिई भरिउ दइअड निपडु । अइवड चडिउ नीलइ झाडि, अवर कि सरगह सिंग निलाडि ॥२॥" तच्छन्दसा नृत्यद्भिर्गो पैः प्रोच्चैः प्रीतः पोचे-अनेन जितं, साक्षात्सर्वज्ञोऽयं, ततः ज्ञानाचारे सवज्ञाऽय, ततः व्य०सि० सत्यप्रतिज्ञः सिद्धसेनस्त्यक्ताभिमानः प्रोवाच-भगवन् ! मां प्रव्राजय, तव शिष्योऽहं, वादे सभ्यसाक्षिकं जितखात्, अथ गुरगौ सगौरवं कोऽरमत्र वादे जयः, तेन भृगपुरे प्रवीणप्रामाणिकपचुरे सप्रमे नृपसभे आवयोर्वादोऽस्तु, स पाह-अहम Sain Education For Private & Personal use only INow.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ समयस्त्वं तु समयज्ञः, यः समयज्ञः स सर्वज्ञः तच्चयैव जितं, दीक्षय मक्षु मां शिक्षय प्रशमरसमयं रखसमय, एवमादिवादिनं तं वादिनं वृद्धवादी तत्रैव दीक्षयामास, तं वृत्तान्तं ज्ञाखा भृगुपुरनरेन्द्रस्तत्र तालारसं नाम ग्रामं महान्तं स्थापयामास कारयामास च कृतसुकृतिजनचित्ताहलादं श्रीऋषभप्रासाद, तत्र प्रतिष्ठां श्रीद्धवादी विदधे, श्रीजिनमतं महत्तमामुन्नतिमादधे, सिद्धसेनस्य दीक्षाकाले कुमुदचन्द्रेतिनामासीत्, मूरिपदे पुनः सिद्धसेनदिवाकरति नाम पप्रथे अपरापरभ्यः पूर्ववरेभ्यः वंगतश्रुताध्येतृत्वेन, उक्तं च-"वाई अखमासमगे दिवायरै वायगत्ति एगट्ठा । मुत्ते पुवगर्यमी एए सदा पयट्टति ॥१॥" दिवाकरति सूरेः संज्ञा स्वामिवाचकादिशब्दवत् । अथ श्रीसिद्धसेनदिवाकरः श्रीजिनमतोद्योतेनापि स्वनाम सार्थकीकुर्वाणः पृथ्व्यां विहरमाणः क्रमेणोजयन्यां संमुखागतसङ्घक्रियमाणातुच्छोत्सवः सर्वज्ञपुत्रकेत्यादिवादिषु बन्दिषु चतुष्पथान्तरागच्छन् संमुखागच्छद्विक्रमादित्यतृपेण हस्तिस्कन्धाधिरूढेन सर्वज्ञपुत्रतापरीक्षार्थ मनसैव नमश्चक्रे, नतु शिरोनमनवचनाभ्यां, मूरिस्त्वासनायातस्तस्मै धर्मलाभं बभाग, तदानीं मेदिनीन्द्रः प्राह-हंहो सूरीन्द्रा ! अनमद्भयोऽप्यस्मभ्यं धर्मलाभः कथं दीयते ?, किमयं सप? लभ्यमानोऽस्ति ?, मूरिणा अभाणि-चिन्तामगिकोटिभिरपि दुर्लभोऽयं, त्वं च परीक्षार्थमस्मान् मनसैवानंसीस्तेन तुभ्यं धर्मलाभः प्रादायि, ततस्तुष्टो नृपश्रेष्ठो हस्तिस्कन्धादवरुह्य ववन्दे कनककोटि चानाय्योपददे, गुरुभिर्निस्सङ्गत्वादाज्ञापि कल्पित वादग्रहणे सङ्घ-पुरुषैर्जीर्णोद्धारादावुपयोज्यते स्म, दानवहिकायां त्वेवं लेख्यते स्म-" धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय, ददौ कोटि धराधिपः॥१॥ सोऽथ विहरन् विचित्रचित्रकूटं चित्रकूट क्रमादटति स्म, तत्र चिरन्तनचैत्ये स्तम्भमेकं महान्तं दृष्ट्वा कश्चित्पृच्छति स्मकोऽयं स्तम्भः ? किंमयः ?, तेनोचे-पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति, स्तम्भस्तु तत्तदोषधद्रव्यमयो वज्र. JainEducationih ional wि .ininelibrary.org Page #62 -------------------------------------------------------------------------- ________________ आ०प्र० घटित इत्र जलानलादिभिरभेद्यः, तदाकर्ण्य स सकर्णस्तस्य स्तम्भस्य गन्धं गृहीत्वा प्रत्यौषधरसस्तमाच्छोटयामास, विकास च स पक्कबालुङ्कवत् , ततस्तन्मध्यादेक पुस्तकं छोटयित्वा वाचयन् प्रथमपत्रे प्रथमौल्यांद्वे महाविद्ये लभते स्म, एका सर्पपज्ञानाचार विद्या द्वितीया चूर्णयोगे हेमविद्या, तत्र सर्पपविद्या सा ययोसने कार्य मान्त्रिकोऽभिमन्य यावतः सर्वमान् जलाशये क्षिपति ॥२३॥ 12 तावन्तोऽचनारा द्विचत्वारिंशदुपकरणसहिता निःसृत्य परवलं विजित्यादृश्यीभवन्ति । हेमविद्या तु येन तेनापि धातुना चूर्णयो. गादक शेन जात्यहाटककोटीनिष्पादयति, इविद्याद्वयं सम्यग् गृहीत्वा यावदन वाचयति तावत्पत्र पुस्तकं च शासनदेवताsपजहे, पुस्तकगर्भः स्तम्भोऽपि काटसम्पुटवम्मिलितः, व्योनि च वागुलना-अयोग्योऽसीदृशानां पूर्वगतरहस्यानां, मा चापलं कृथाः, मा वृथा जीवितसंशयं धृथाः, ततः स भीतः स्थितः। अथापूर्वपूर्वदेशावनीनूपुरं कर्मारपुरं स पिजहार, तत्र देवपालं नाम भूपाल सरसमुपादेश्यदेशनाभिराक्षिप्तं परमाहत चकार, अन्याः सीमालभूपालैः सम्भूय तद्राज्यजिवृक्षयाऽभ्यागत स्तिवेताः स क्षितिनेता गुरोस्तत्स्वरूप प्ररूपयाञ्चकार, अभिनाधर्मणोऽस्य स्वसकोशसैन्यस्य प्राप्तदैन्यस्य धर्मस्थैर्यार्थ सानिध्यं कृतं विलोक्यते एवेति विचार्य कार्यविदाचार्यः स्वर्णसिद्धियोगेनागण्यं हिरण्य विधाय सर्पपविद्यया च वैरिवित्रासमरि सूत्रयामास, ततः सोऽतिमुदितः मादयितस्तेषां सर्वस्त्रमादाय विजयढका वादयामास । अहह महत्सनिधेनिस्तुल्य फलं, ततः स मूरिष्वेकान्तभक्तस्तांस्तत्रैव बहुसमयं स्थापयामास, ते च प्रत्यहं नृपाग्रहादिना सुखासनासीना नानाविरुदवादिभिर्बन्दिभिः स्तूयमाना राजकुले ब्रजन्ति, एवं शनैः शनैः तेषां सपरिकरागां राजस काराहङ्कारादिना क्रियाशैथिल्यमजायत, यतः-" ताम्बूलं? देहसत्कार-२, स्त्रीकयेन्द्रियपोषणम्४ । नृपसेवा दिवा निद्रा, यतीनां पतनानि षट् ॥१॥ सुबइ गुरू निश्चितो सीसावि सुति तस्स अगुकमसो। ओसाइजइ हरफमरमर ज्ञानाचारे व्य० सि. ॥२३॥ Jain Education a l For Private & Personal use only a ainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ मुक्खो हुड्डाहुई सुतेहिं ॥२॥” तत्मादपदं वृद्धवादी निशम्य भृशं खेदमेदस्वी गच्छं गीतार्थेभ्यो भलापयित्वा तत्लतिबोधार्थ गुवृत्त्य व परावर्य तत्र प्राप्तः, पर्यङ्किकारूढं श्रीसिद्धसेन राजमान्यत्वेन नानाकलावद्भिः स्वस्वभक्तिप्रकटनार्थ तदुसाटनाय दीयमानस्कन्धं दृष्ट्वा स्वस्कन्धं ददे, तदा मदाध्मातमानसः सिद्धसेनः श्लोक द्विपदी न्यगादीत-भूरिभार| भराकान्तः, स्कन्धोऽयं तव बाधति ? ।' वृद्धवाद्याह-'न तथा बाधते स्कन्धो, बाधतिर्वाधते यथा ॥१॥' ततः शतिन तेनाचिन्ति-गद्ग स्निा मदुक्ते को नामावधं वदितेति पर्यझिकात उत्तीर्य सम्यगुपलक्ष्य मात्रातीतापत्रपातः स्वगुरोः पदोः पपात, गुरुणाऽपि प्रतिबोधायाभिदधे-वत्स ! व्याख्याहि गाथामिमाम्-' अणुहुल्लिअफु म तोडहु मनारामा मोडहु । मणकुसुमेहि अच्चि निरंजणु, हिंडह काई बणेण वणु॥१॥' गुर्ववज्ञाविधायितया मतिमौव्याद सम्यगजानता भगवन्त एव व्याख्यान्विति तेनोक्ते वृद्धवाद्या व्याचक्र यथा-अणुः-अल्पमायूरूप पुष्पं यस्याः साऽणुपुष्पिका-मानुषतनुस्तस्याः पुष्पाणिआयुःखण्डानि मा त्रोटयत-राजपूजागर्वाद्य कुटीभिः, (मन) आरामान्-आत्मस कान् यमनियमादीन् सन्तापापहारकान् मा मोटयत-भजयत, मनःकुसुमैः-क्षमामार्दवार्जवसन्तोषादिभिरर्चय 'निरअन' अअनानि-अहङ्कारस्थानानि जातिलाभादीनि निर्ग तानि यस्य स निरञ्जन:-सिद्धिपदमाप्तस्तं ध्यायत, ' हिण्डह ' भ्रमत कथं वनेन वनं-मोहादितहाहनेनारण्य संसाररूपमित्येकोऽर्थः १॥ यद्वा अणु माल्पं धान्यं तस्य पुष्पाण्यल्पविषयखान्मानुषतनुः साऽणुपुष्पी तस्याः पुष्पाणि-महाव्रतानि शीलागानि च तानि मा त्रोटयत-मा विनाशयत, मनाराम मोटयत-चित्तविकल्पजालं संहरत, तथा निरअनं-वीतरागं देवं मुक्तिपदप्राप्त मन इत्यनेन द्वौ निषेधौ मा च नथ, मा कुसुमैरर्चय निरञ्जनं-गार्हस्थ्योचितदेवपूजादौ षड्जीवनिकायविराधके मा उद्यम कुरु, सावद्यत्वात् , वनेन-शब्देन कीर्त्या हेतुभूतया वन-चेतनाशून्यत्वादरण्यमिव भ्रमहेतुतया मिथ्यात्वशास्त्र नातं कथं भ्रम Jain Education Int e rnal For Private & Personal use only B w .jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ आ०प्र० ज्ञानाचार॥२४॥ सि ?-अवगाहसे, तस्मान्मिथ्यावाद परिहत्य सत्ये तीर्थकृदादिष्टे आदरं विधेहीतिद्वितीयोऽर्थः२॥ अथवा 'अग रणे ति धातोरणुः-शब्दः स एव पुष्पमभिगम्यत्वाद्यस्याः साऽणुपुष्पा-कीर्तिस्तस्याः पुष्पाणि-सहोधवचांसि मा त्रोटयत-मा संहरत, तथा मनस आरा-वेधकरूपत्वादध्यात्मोपदेशाः तान् मा मोटयत-कुव्याख्याभिर्मा विनाशयत, मनो निरञ्जन-रागादिलेपरहितं कुसुमैरिव कुसुमैः-सुरभिशीतलैः सद्गुरूपदेशैः' अर्चय' पूजितं-श्लाध्यं कुरु, तथा वनस्योपचारात्संसारस्येनः-स्वामी परमसुखित्वात्तीर्थकृत् तस्य शब्द:-सिद्धान्तस्तत्र कथं हिण्डत १, मा भ्रान्ति पत्त, यतस्तदेव सत्यं तत्रैव भवता रतिः कार्येति तृतीयोऽर्थः ३॥ यदिवा प्राकृतस्य बहुपकारवादनातफलानि पुष्पाणि मा त्रोटयत, को भावः?-योगकल्पद्रमस्य मूलं यमनियमाः प्रकाण्डमार्य ध्यान स्कन्धः समता कविखवक्तृखयशःप्रतापमारणस्तम्भनोच्चाटनवशीकरणादिसामर्थ्यानि पुष्पाणि केवलज्ञानं फलम, अद्यापि योगकल्पद्रमस्य पुष्पाणि उद्गतानि सन्ति, तानि केवलज्ञानफलेन पुरः फलिष्यन्ति, तान्यप्राप्तफलान्येव मा त्रोटयत, आरामा:-पश्च महाव्रतानि, मा रोवा मोडह इति पाठे रोपा:-पश्च महाव्रतानि तानि मा मोटयत, मन:कुसुमै निरजन-जिनं पूजयत, वनादनं किं हिण्डध्वं-राजसेवादीनि कृच्छ्राणि विरसफलानि कथं करोषीति ? चतुर्थोऽर्थः ४॥ एवं गुरुभिर्व्याख्याते जातात्यन्तानुशयस्संविनाशयः सिद्धसेनः स्वप्रमादमालोच्य राज नमापृच्छ्य तैः सह विजहे। वृद्धवादिनि स्वग्गै गतेऽन्यदा प्राकृतपाठे लोकोपहासलज्जितो जातिप्रत्ययादावाल्यात्संस्कृताभ्यासात्कर्मदोषाच गर्वितः ज्ञानाचारे सन् सिद्धसेनः सई प्रत्याह-यदि सानुमतिः स्यात्तदा सर्व सिद्धान्त संस्कृतं कुर्वे यथा लोकोपहासादि न स्यात् , सङ्घोड-व्यसि प्यनयोक्त्या जगौ-आः किमिदमनीदृक्षमाचचक्षध्ये ?, किं जिनवरा गणधरादयश्च संस्कृतसिद्धान्तविधाने न शक्ताः ?, किन्तु ॥२४॥ बालाद्यनुग्रहार्थमधमागधीरूपमाकृतभाषया सिद्धान्तं निवबन्धुः, अभ्यधुश्च-“बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाङ्क्षिणाम्। libro Jain Education Inte For Private & Personal use only Page #65 -------------------------------------------------------------------------- ________________ अनुग्रहार्थ तत्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥१॥” प्रज्ञावन्मुनीन्द्रयोग्यानि चतुर्दशापि पूर्वाणि संस्कृतान्येव श्रूयन्ते, तदेवमुक्तिमात्रादपि मात्रातिगजिनेन्द्राद्याशातनाकरणात् यद् प्रायश्चित्तं स्यातद्विमृश्य सद्यः प्रपद्यध्वं, तन्निशम्य सम्यक् सजातात्यन्तिकपश्चात्तापभूरयः सूरयः प्राहुः-धिग्मामविमृश्यभाषिणं जिनाद्याशातनाकारिणं पाराश्चिकमायश्चित्तमापन्नं, यद्यप्यदः प्रायश्चित्तं सम्प्रति ताहसंहननादिबलाभावाद् व्युच्छिन्नं तथापि यथाशक्ति द्वादशवार्षिकं पाराश्चिकं नाम प्रायश्चित्तं गुप्तीकृतरजोहरणमुखपोतिकादिजैनलिङ्गः प्रकटीकृतावधूतरूपः कृतमौनः सुदुस्तपतपस्तपनोयुक्तः सम्यक् संयमयोगोपयुक्तः प्रच्छन्वृत्त्या पाण्डुपुत्ररद् द्वादशवर्षी विहरंश्चरिष्यामि, एवमुक्त्वा सधानुज्ञया गच्छवासं मुक्त्वा जनाज्ञात एव विधिवदामनगरादिषु विहरन् सप्तवर्ण्यन्ते उज्जयन्यां महाकालपासादे समागत्य स्थितो, लोकैः पृष्टोऽपि यदा न किश्चिदाचष्टे तदा तः राज्ञो विज्ञप्त-देव! देवसरके महादेवचै ये कोऽपि वैदेशिकस्तिष्ठति,वादितोऽपि न वदति, परमेश्वरं च न प्रणमति, ततः कुतूहलाक्रान्तः क्ष्माकान्तः श्रीविक्रमादित्यस्तत्रागत्य तं सोचे-करत्वं ?, धार्मिकोऽस्मीति तेनोक्ते नृपः पाह-तहि कथमर्थतो नामतोऽपि महादेवं न वन्दसे ?, सोऽपि जिनमतोन्नत्यर्थपत्यर्थमुत्सुकः किश्चिद्विचिन्त्योचिवान्-देवायं देवोऽस्मद्वन्दनस्तवनादिकं ज्वरादितो मोदकास्वाद मिव सर्वथा न सहते, राज्ञोत्तम्-भोः! किमिदमसम्बद्धं भाषसे ?, तेनोक्तम्-जातु मतिमोपद्रवे मा भवतामप्रीतिस्फीतिभूदिति शङ्कमानोऽस्मि, नृपः माह-मा शतिष्ठाः, कुरुष्व नमस्कार स्तुतिसारं, ततः तेन 'स्वयम्भुवं भूतसहस्रनेत्रमनेककाक्षरभावलिङ्गम् । अध्यक्तमच्याहत विश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥१॥ इत्यादिकाः द्वात्रिंशद्वात्रिंशिकाः श्रीवर्द्धमानजिनेन्द्रगर्भाः सुसंदर्भा महार्थाःप्रथयामासिरे,तथाप्यधिष्ठायकसानिध्याभवनेन दुष्पमासमयेऽप्यप्रतिममहिमश्रीपार्वजिनेश्वरस्तुति कल्याणमन्दिरेत्यादिकां चतुश्चत्वारिंशवृत्तमयीं विदधे, तस्याश्चैकादशत्तविधानाक्सरे ग्रन्थान्तरे तुप्रथमद्वात्रिंशिकामथमकाव्यो Jain Education Interional For Private & Personal use only imr.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ आ० प्र० ज्ञानाचार. ॥ २५ ॥ Jain Education Inte चारावसरे एवावहितीभूतश्रीधरणेन्द्रसान्निध्येन पूर्वं शिवलिङ्गाद्वमस्ततो धूमध्वजज्वाला प्रोच्चैः प्रादुर्बभूव, ततो लोकैः सहस्ततालं सकोलाहलमनल्प जजल्पे - नूनमनूनकोपकालानलदो रुद्रो निजतृतीय नेत्रानलेन ध्रुवमेनं भस्मसात्करिष्यसि ततखटिति प्रस्फुटिताल्लिङ्गात्तडिज्जात्कार इव पूर्व ज्योतिर्निर्गतं, ततोऽप्रतिमा श्रीपार्श्वनाथप्रतिमा प्रकटीबभूव, विस्मितो विक्रमार्कः पृच्छति स्म - महानुभाग ! किमिदं अदृष्टपूर्व ?, कोऽयमपूर्वी देवः प्रादुरास ?, गुरुर्जगौ- जगत्रयीकृत सेवः स एष देवाधिदेवः श्रीधरणेन्द्रकृताद्भतस्फटाडम्बरः श्रीपार्श्वजिनेश्वरस्त्रयोविंशस्तीर्थङ्करः, एष एव देवः स्तुत्यादि मदीयं सहते, एतत्सम्बन्धमवधा रयतु धराधिपतिः - " पूर्वमस्यामेवावन्त्यां श्रेष्टिनीभद्रापुत्रो द्वात्रिंशत्पत्नीयौवनपरिमल सर्वस्वास्वादलालसाथ सलतुलामालम्बमानो अवन्तीसुकुमाल इति ख्यातः श्रेष्ठचासीत् स शाळीभद्र इवामुद्रभोगरससमुद्रनिलीनो न चकार गृहव्यापारमयमपि, किन्तु मातैव सर्वां गृहन्ति चक्रे, अन्यदा मौर्यवंशधुर्यः श्री आर्यमुहस्त्याचार्यः सम्पतिनृपतिप्रतिबोधविधाता गच्छयुतो विहरंस्तत्रागत्य भद्रानुमत्या तदावासास वाहनकुट्यां तस्थिवान् अन्येद्यः प्रदोषसमये सूरिभिः परावर्त्त्यमानं नलिनीगुल्माभिधानमध्ययनं कर्णरसायनं समाकर्णयन् सकर्णः सप्तभौमसौधादुत्तीर्य वसतिद्वारमागतः सञ्जातजातिस्मृतिर्गुरुपार्श्व गत्वा नत्वा चोवाच भग वन् ! भद्रातनयोऽहं नलिनीगुल्मविमाननिस्समानर्द्धिमनुभूतपूर्वी पूर्वभवो जातिस्मृत्या स्मृततत्सुखः संसाराङ्मुख तत्रैव गन्तुमत्युत्सुकोऽस्मि, भदन्त ! भवन्तस्तत्रभवन्तः किन्नु नलिनीगुल्मविमानादाजग्मिवांसः ?, कथमन्यथा जानीय सम्यग् तत्स्वरूपं, तैरुवे - सर्वज्ञप्रणीत सिद्धान्तवचनाज्जानीमः, तेनोक्तं तर्हि केनोपायेन सपदि तत्माप्यते ?, आचार्याः मोचिरे चारित्रेण, परं मुकुमारोऽसि, दुवरं च चारित्रं, यतः - " मुखादा लोहचणकाः, सुस्पर्शा वह्नयोऽपि हि । दुष्करं तु जिनोर, तपोऽती सफर व्यञ्जनान्यथात्वे सि० ॥२५॥ ww.jaintelibrary.org Page #67 -------------------------------------------------------------------------- ________________ चारवर्जितम् ॥१॥" तच्च स्वजनानुमत्यैव दीयते, ततः स सूर्यादयादग्निलिनीगुल्मविमानगमनार्थमत्यर्थमुत्कण्ठुलः संयमप्रतिपत्तये प्रहर्षलः पश्चमौष्टिक लोचं कृत्वा स्वयं स्वीकृतवेषः सूरिभिर्दीक्षित:चिरं चारित्रतपःकष्टं सोडुपप्रौढः सूरीनापृच्छ्य वपुर्वेदनामगणयंस्तीक्ष्णदर्भाग्रविध्यदंहिद्वयगलद्रक्तधाराप्रसरपङ्किलपथः कन्थेरिकाकुडगाभिधानं श्मशानं गत्वा पादपोपगमानशनेन तस्थौ, तद्रुधिरगन्धाकृष्टा दुष्टा नवप्रसूता शिशुयुता शुगाली व्यालीव विकरालीवास्या राक्षसीव बुभुक्षिता तं भक्षयितुमारेभे, तया तड्डिम्भैश्च प्रथमे यामिन्या यामे तस्य चरणौ द्वितीये तस्य सथिनी तृतीये तस्योदरं च निःशेषितं, तथापि स मनसाऽपि लेशतोऽपि न चकम्पे, ताइक्सौकुमार्ययोगेऽप्यहो दुःसहमहाव्ययापथासहनं, अहो महासाहसिकचौरेयत्वं, एवं Ne| तुर्ये यामे महासचो विपद्य नलिनीगुल्मविमाने महर्द्धिस्त्रिदशोऽजनि, तत्साहसतुष्टैस्त्रिदशैस्तत्कालं तदेहस्य महिमा निरमायि, प्रातस्तद्भार्याः श्रुतोपयोगज्ञाततवृत्तान्तगुरुगिरा तत्स्वरूपं ज्ञात्वा भद्रया सह तस्मिन् श्मशाने गवा बहुतरं विलप्य विलप्य सिपानद्यां तस्यौदेहिकं चक्रः, तद्वैराग्यरससान्द्रा भद्रा एकां गुलिंगी वधू सौ मुक्वैकत्रिंशधूपरिवृता पत्रज्यामुपददे, गृहे स्थितया गुा जातेन सुतेनावन्तिसुकुमालमृत्युस्थानेऽयं प्रासादः कार्यते स्म, मम पितुर्महाकालोऽत्राभूदिति प्रासादस्य महाकाल नाम दत्त, तन्मध्ये श्रीपार्श्वपतिमा निष्पतिमा अमात्रमहै। स्थापयामाहे, कियन्तं समय सा तत्र पूजामाहे, क्रमान्माहेश्वरैविस्ताहगवसर प्राप्य तां पृथ्व्यन्तर्गुप्तीकृत्याकृत्यकृत्यपरैरत्र माहेश्वरं लिङ्ग स्थापयामाहे, सम्पति मत्कृतस्तुत्याहितीभूताधिष्ठायकसान्निध्यवलेन शिवलिङ्गं विभेद्य श्रीपार्श्वप्रतिमा प्रादुर्बभूव, सत्यासत्ययोरन्तरं निरूपयतु भूपतिः। इमां सम्यगुक्ति निशम्य विक्रमार्कः शुभोदर्कदर्शनः सनातश्रीजिनमतनिस्समानबहुमानःश्रीपार्श्वजिनेश्वराय पूजार्थ ग्रामशतान्यदत्त पीतचितः, अश्लायत चवमयुचैः-को नाम त्वत्समानो महर्षिः?, यतः-अहयो बहवः सन्ति, भेकक्षणदक्षिणाः। एकः स एव शेषः स्याद्धरित्रीधरण Jain Education de tonal For Privale & Personal Use Only IAxw.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ आ०० नाचार. ॥ २६ ॥ पापसासहरहरफहरूमापत्रहरहरमहर क्षमः॥१॥रवेरेवोदयः श्लाघ्यः, कोऽन्येषामुदये ग्रहः ? । न तासि न तेगांसि, यस्मिन्नभ्युदिते सति ॥२॥ अहा ! निस्तुला ते कवित्वकला, रत:-'पदं सपदि कस्य न फुरति शर्करापाकिम, रसाल ! रससे किमु भगितिवैभवं कस्य न ?। तवैतदुभयं किमप्यमृतनिझरेदारिमैस्तरङ्गयति यो रसैः स पुनरंक एव काचित् ॥१॥ न नान्नामावृत्या परिचयवशाच्छन्दसि न बा, न शब्दव्युत्ए क्या निभृतमुपदेशाम च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुसुवा, विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥२॥ इति रतुत्वा स सम्राट् निजधाय जगाम, अनया जिनशासनप्रभावनया विस्मितामुदितेन सङ्कन्न पाराश्चिकमायश्चित्तशेषां पञ्चवर्षी सादपदे मुक्तबा प्रौढमवेशोत्सवेन गच्छमध्ये सूरीन्द्रः स्थापयाचक्रे, ततः मूरिवरः स्वविहारेण धरित्रीपवित्रोकरणप्रवणः क्रमान्मालदेवोकारनामक नगरमलश्चकार, अन्येयुर्विज्ञपयाञ्चकार तत्रत्यसहस्तं यथा-भगवनस्यैव नगरस्यासमो ग्राम आसीत् , तत्र सुन्दरो नाम राजपुत्रो ग्रामणी,तस्य द्वे पन्त्यो एका प्रथमा पुत्रौं मामूत भृशमविद्यत च,तदेव तत्रूपन्यप्यासनपसबा वर्तते, मा स्मेयं पुत्र प्रसूय भर्तुः सविशेष वल्लभाऽभूदिति स्त्रीत्वोचितया तुच्छतया दुश्चरितया तया बहुद्रव्यैरपचयका सूतिका मौच्यत- यदैषा मे सपत्नी प्रसवकाले खामावयति तदा त्वया परस्थानात्मथमसङ्गहीत मृत किश्चिदपत्यं तत्र सञ्चार्य, तज्जतकं येत्पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामादरे व्युत्स्रष्टव्यमिति प्रपञ्चं सा प्रपश्चयांचक्रुषी, विधिवशात्तथैव जातं, तयापि तथैव कृतं, धिग् लोभविजृम्भितं जन्तोः, स जातमात्रः पुत्रस्तया ग्रायाद्दरे क्षिप्तोऽपि पुण्याधिकत्वेन तरकुलदेवतया धेनुरूपया दुग्धं दच्या पाल्यमानोऽष्टवर्षदेशीयः सातोऽत्रैवासनशिवभवनाधिकारिणा भरटकेन दृष्टः, प्रतिबोध्य स्वां दीक्षां ग्राहितः। अन्यदा कन्यकुब्जदेशाधिपतिर्जात्यन्धः क्षितिपतिः श्रीपतिरिव नानादेशान् साधयंस्तत्पुरप्रत्यासन्ने स्थाने आवासितः, तदा रात्रौ लघुभरटकस्य शिवेनैवं स्पष्टमादिष्ट-यत्वया कन्यकुब्जेशाय शेषा शेषा देया, तयाऽसौ फकरुपएफयहरुकम्मरहमपक अवन्तीसुकुमालवृत. ॥२६॥ For Private & Personal use only Page #69 -------------------------------------------------------------------------- ________________ सज्जाक्षमावी, तद्वाक्यं लघु हनुखे समारव्याय तदाज्ञया शेषामादाय स्कन्धावारमध्यमेत्य राजामात्यान् प्रत्याह-भो ! भो ! स्वनायमस्म सम्मुखमानयध्वं यथा सहस्रकरकर विकस्वरसहस्रपत्रतुलित नेत्रपत्रं कुर्महे, ततोऽमात्यप्रेरितः क्ष्मादयितस्तत्रागतस्वदितां शेष सबहुमानमादायाक्ष्णोर्निवेश्य सज्जाक्षः सज्ञे, तवस्तुष्टचित्तः क्ष्मावित्तः शासने ग्रामशतानि व्यतरद्, अत्रैव चेमयुतुङ्गे गिरिशप्रासादमचीकरच्च, स भरटकर्षिरस्मिन् प्रासादे तिष्ठन्नृदिमान्यतया जैनप्रासादं कारयितु न दत्ते, मिथ्यादृशो हि बलिनः तस्मात्तथा कथञ्चित्यतां यथतस्मादतिशायि तु च जैनचैत्यमत्र निष्पद्यते, भगवतामेवात्रार्थं सामर्थ्यमिति श्राद्धविज्ञ वा यतीश्वरोऽवन्तीमागत्य नव्य निर्मिताद्भुतचतुःश्लोकी पत्रहस्तो विक्रमादित्यनरेन्द्र सौवसिंहद्वारमेत्य द्वास्थेनोपनृपं श्लोकमेकमची कथद्, यथा- दिक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुः श्लोक, उतागच्छतु गच्छतु ? || १ || लोकं श्रुत्वा विस्मितेन विक्रमादित्येन प्रतिश्लोकः कथयाञ्चक्रे, यथा- दीयतां दश लक्षाणि, शासनानि चतुर्द्दश । हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥ १ ॥ कवीन्द्रस्तं श्लोकं श्रुखा द्वास्थद्वारेणेदं राज्ञे व्यजिज्ञपद्-देव ! दर्शनमेव भिक्षुराकाङ्क्षति न त्वर्थ, ततः स राज्ञा स्त्रसमीपनाहूतः उपलक्षितः सिंहासनादुत्थाय सबहुमानतः साग्रहं सिंहासने निवेश्य सभक्ति सम्भाषितश्च भगवन् ! किमिति चिरादृश्यध्ये ?, तैख्वे-भो भूसौधर्म ! सधर्मकार्यैकाग्र्यव्यग्रत्वेन चिरादायासिष्म, शृणु : श्लोकचतुष्कमिदम - अपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः । मार्गणौघः समभ्येति, गुणो याति दिगन्तरम् || १ || सरस्वती स्थिता वक्रे, लक्ष्मीः करसरोरुहे । कीर्त्तिः किं कुपिता ? राजन्!, येन देशान्तरं गता||२|| कीर्त्ति ते जातजाइयेव, चतुरम्बुधि मज्जनात् । आतपाय घरानाथ !, गता मार्तण्डमण्डलम् ॥ ३ ॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं, न दक्षः परयोषितः॥ ४॥ इत्यद्भुतकविताकर्णनश्रीणितात्मा विक्रमादित्यतुरः करीन्द्रान् श्रचीरैः १ सुरभित्रस्तुस्तोमैः Sweeteners Page #70 -------------------------------------------------------------------------- ________________ २सौवर्णनाणकैः ३हाराहाराद्याभरणैश्च ४यूनानाय्य गुरून् जगौ-गृहणोतैतान् , गुरुराह-नैतदर्थ्यहं, पुनर्नृपः मोचे-मन्महीवआ० प्र० ज्ञानाचार. तिनो महासन्निवेशांश्चतुरो देशान् स्वैरमादत्स्व, तेनोक्तम्-इदमपि.नेच्छामि, तर्हि किमिच्छसीति नृपपृष्टः मूरिराचष्ट-राजन्! ॥२७॥ ॐकारपुरे रुद्रमासादादुच्चतरं चतुर जैनमासाद कारय, स्वयं च सपरिच्छदस्ता गत्वा प्रतिमास्थापनां प्रकृष्टप्रतिष्ठामहोत्सवं च निर्मापय, राज्ञापि पुण्यार्थिना तत्तथैव चक्रे, जिनमतमहोनत्याऽत्यन्तं सहस्तुतोष, क्रमात् सूरीन्द्रो दक्षिणस्यां प्रतिष्ठानपुरे प्राप्तः, स्वायुरन्तं ज्ञात्वाऽनशनादिविधिना स्वर्लोकमलचके। सड्वेन तद्गच्छस्य तं वृत्तान्त ज्ञापयितुं वाग्ग्मी भट्टश्चित्रकूटे प्रस्थापितः, तद्गच्छस्य पुरः पुनः पुनः श्लोकपूर्वा पठति स्म, यथा-'इदानी वादिखयोता, द्योतन्ते दक्षिणापये। तदा सिद्धसारस्वतया सिद्धश्रीनाम्न्या सिद्धसेन भगिन्या भगितम्-"नूनमस्तं गतो वादी, सिद्धसेनदिवाकरः ॥१॥" पश्चाद्भटेन सम्यगुक्तम्भ इति व्यञ्जनानामन्यथाकरणे श्रीसिद्धसेनप्रबन्धः॥ व्यञ्जनानां न्यूनत्वे ज्ञातं, यथा-राजगृहे नगरे समवस्तस्य भारतः श्रीवोरस्य वन्दनार्थ विबुधविद्याधरनरनिवहः श्रेणिK कनृपश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्म श्रुत्वा प्रतिनिधत्तायां पर्व दे कस्यचिद्विद्याधरस्य गगनगामिन्या विद्यायाः सम्बन्ध्येकमक्षरं विस्मरति स्म, विस्मो च तमिन्नसौ नभसि मुहुर्मुहुः किश्चिदुलत्यो पत्य निपतति, एवं च कुर्वन्तममुं विलाक्य श्रेणिकेन भगवान् पृष्टः-किमित्ययं खचरो विधुरितपक्षः पक्षीव नभसि किश्चिदुत्पत्योत्पत्य पुनः पुनर्निपततीति ?, भगवता च विद्याऽक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, त च निवेद्यमानं श्रुत्वाऽभयकुमारः खेचरमुपमृत्यैवमवादीत-भोः खेचर! यदि मां समानविद्यासिद्धिकं करोषि तदा वद्विद्याक्षरमुपलभ्य कथयाभि, प्रतिपनं च तथा तेन, अभयस्य चैकस्मादपि पदादनेकK पदाभ्यूहनशक्तिरस्ति, पदानुसारिप्रज्ञत्वादिति, शेषाक्षरानुसारेण तदक्षरमुपलभ्य खेचरस्य निवेदितं, सोऽपि सत्रात सम्पूर्ण प्रासादकारणं. ७ ॥ Jain Education Inte For Private & Personal use only a w .jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ सप.प.फफफफरहरहरहसहरसरफरार विद्यो हृष्टोऽभयकुमाराय विद्यासाधनोपायमुक्त्वा स्वस्थान प्राप। __अथव्यअनाधिक्ये कथानिका, यथा-पाटलीपुत्रपत्तने नवमं नन्दनृपंप्रतिज्ञापूर्वकमुत्थाप्य चाणक्येन मयूरपोपकग्राममहत्तरदौहित्रश्चन्द्रगुप्तो राज्ये न्यवेशि। तस्याङ्गभूबिन्दुसार भूपस्तत्सूनुःपुनरशोकश्रीनृपस्तेन स्वतनयाय कुणालाहवयाय वाल्येऽप्यतुल्यप्रणयात्कुमारभुक्त्यर्थमुज्जयनी प्रददे, ततोऽत्र स्थितस्यास्य मा विमातृभ्यः पराभवो भूदिति नृपादेशात् स तत्र तिष्ठन् सचिवादिभिः पुष्पवत् पाल्यमानो यावदष्टवार्षिकोऽजनिष्ट तावत्पुत्रः पाठयोग्य इति विमृश्याधीयतां नः कुमार इति लेख लिखित्वा यावद्राजा किञ्चित्कार्यव्यग्रोऽजनि तावद्विमात्रा तत्रागत्य तल्लेख वाचयित्वा कुगाल कुमारेऽव्यङ्गे सति तस्यैव राजा राज्यं दास्यति नतु मत्पुत्रस्येति विचिन्त्याकारस्य सहसा शिरसि बिन्दु ददौ, ततोऽधीयतां नः कुमार इति जातम्, अहो! बिन्दुमात्राधिक्येऽप्येकातहितस्याप्यर्थस्यैकान्ताहितत्वम्, क्षणान्तरे नरेश्वरस्तं लेखमवाचयित्वैव मुद्रयित्वोज्जयन्यां प्रेषयामास, तं च सचिवो वाच यस्तथा दृष्ट्वा खेदानृशं विषादमाससाद, लेखार्थ वक्तुमक्षमः सानुग्यावज्जज्ञे तावत्कुमारः स्वयं लेखपवाचयत् , तत्र चान्धीयतां नः कुमार इति दृष्टया जातात्यन्तोद्वेगावेगादध्यिवान्-नूनं मया क्वानि पितुराज्ञाभङ्गो विदये, नो चेपिता ममैकान्तहिताकाक्षी कथमेवं आज्ञापयति ?, ततः स किसुतो यः पितुराज्ञामुल्लड्डन्यतीति विमृश्य मन्त्र्यादिभिर्नृपादेशनिणयपरिज्ञानार्थ किञ्चित्कालविलम्बाय बहुक्तोऽपि सहसैव दुर्दैववशतस्ततायःशलाकया स्वनपने स्वयमजयामास । अहह महतामपि महानर्थमूलं सहसाकारित्वं, तदाह-"सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव स. म्पदः॥१॥ ईग्दुर्विपाककार्ये हि गुर्वाज्ञाराधकस्यापि 'अशुभस्य कालहरण' मित्युक्तेविलम्बकरणमादेशत्रयापेक्षणं च पुसां श्रेयस्करणं, यत:-क्षणेन लभ्यते यामो, यामेन लभ्यते दिनम् । दिनेन लभ्यते कालः, कालात्कालो भविष्यति ॥१॥' अत एव INR For Privale & Personal use only Page #72 -------------------------------------------------------------------------- ________________ आ० प्र० झानाचार. ॥२८॥ कफफफफरकफरकफरहरुरुरुरहरु: म्लेच्छराज्ये सम्पत्यपि सर्वकार्येषु फुरमाणश्यापेक्षादिव्यवस्था, तथा सति सुविमृश्यकारितादिगुणयोगात् , यद्वा तस्य श्रीरामस्येवैकान्तजनकवचनारापनकनिष्ठस्य विनीतविनयप्रष्टस्य महासाहसनिधेः किं नामेदमपक्दनीयं ? किन्तु निस्सपविस्मयसमुच्छूवसत्सर्वाङ्गोणरोमोद्गमनिमित्ततया महीयसामपि प्रशंसनीयं, परं पितुरेवायं श्मादः साक्षाद्विषादः यदमात्रप्रसादपात्रेऽपि सम्यगनवलोक्य लेखप्रेषणं, कोवा नृदेवस्य नवनवानेककार्यव्यग्रस्यैष दोषः ? किन्तु तस्या विमातुरेव दुर्मतेः पुरुषरत्नविनाशयित्र्यास्तादृक्कटप्रपञ्चरचयिन्याः, अथवा स्त्रीजातेः प्रकृतितुच्छतया रभसकारितया पापरतया विमातुश्च नित्यं प्रविष्टतया हृदयदुष्टतया निजतनुजसाम्राज्यमहालोभाब्धे१निरोधतया च किं नामैतम व्यं ?, तर्हि कस्येदं दास्यते दूषणम् ?, उच्यते, प्राकृतदुष्कृतदुर्पिल सितस्यैव, पित्रा प्राणेभ्योऽपि प्रियतमस्य पुत्रस्य वैदग्ध्यार्थमुपक्रान्तं परिणतं तु पुनराजन्मावधि गद्यस्याप्यान्ध्यार्थम्, अवादि च-"धारिउजइ इंतो जलनिहीवि कल्लोलभिष्णकुलसेलो । न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो॥१॥ जंजेण कयं कम्म पुबभवे इहभवे व संतेण । तं तेण वेइअवं निमित्तमित्तो परो होइ ॥२॥" नृपतिस्तद्वयतिकरमवबुध्य धिग्मया कूटलेखकेनाकारस्य बिन्दुप्रदानप्रमादेन मुधा कियाननर्थस्तीवबाहिरिव वर्द्धयामाहे, यद्वा प्रमाद उन्माद इव जीवस्य के के नान) पुष्णाति ?, के के वा मनोरथं न मुष्णाति ?, तदवादि-" प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्दस्युः, प्रमादो नरकायनम् ॥१॥" धिग्मां मूढ़ राज्याईपुत्रस्यैवं विनाशहेतुं साक्षादपत्येषु धूमकेतुं, अतः परं तु व्यङ्गस्वेन प्राणपियोऽपि पुत्रः कथंकारं समग्रसमृद्धिसारं राज्यं यौवराज्यं वाऽहति ? इति सखेदं हृदन्तः पुनः पुनरनुतथ्य कुणाल कु-व्यानन्यून माराय समृद्धं ग्राम दरे, तद्वैमात्रेयाय पुनर जरनी, क्रमाकुणालस्य तं ग्रामं शुञानस्य पत्नी शरच्छीनाम्नी परेद्यवि पुत्ररत्नधे वि० १० सुलक्षणं विदूरभूरिख वैयरत्नं प्रामृत, ततो विमातुर्मनोरथं व्यर्थयामि स्वमातुश्च समर्थयामीति विमृश्य राज्यलिप्सया पाट- ॥२८॥ Jain Education N ational For Private & Personal use only Page #73 -------------------------------------------------------------------------- ________________ लिपुत्रे गखा गान्धा कलया निरतुलया पौरान रञ्जयामास, तत्कलां श्रुत्वा नृपतिरशोकश्रीर्जवनिकान्तरे तं निवेश्य गातुमादिदेश, सोऽपि हृद्यपद्यम्बन्धेन गायन 'चंद गुत्तपत्तो उ, बिंदुसाररस नत्तुओ। असोगसिरिणो पुत्तो, अंधो .जायइ कागणिं ॥१॥ इति जगौ, ततः सगौरवं जगदे जगतीजानिना-कोऽसि त्वं ?, तेनोक्तम्-कुणालनामा तव सूनुस्त्वदाराधनकाग्रचित्तः पापेभ्योऽपि प्रणयपात्रे स्वनेत्रे अपि यो निर्गमितवान् , ततः सस्नेह रोमाञ्चकञ्चुकितदेहं तं परिष्वज्य तुष्टोऽस्मीति हृष्टः सन्नाचष्ट पार्थिव विशिष्टः, स ऊचे-काकी याचे न त्वन्यत्, राजा जगाद-वत्स ! स्वच्छमते किमतितुच्छ तममियद्याचितम् ?, तदानीं सचिा अबोचन्-राजन् ! राजपुत्राणां काकणीशब्देन राज्यमुच्यते, ततः क्षमापतिस्तं प्रति जल्पति स्म-है तात ! धीधाम किं नाम तव राजलक्ष्म्या? कथं वा दृग्विधुरत्वेन विविधव्यापारपाज्यं राज्य निर्वाहयिता ? कथं वा तमर्हसि ?, कुमारोऽपि कथयति रम-हे तातपादास्तातपादानां प्रसादतरतातपादानां पौत्रः पवित्रलक्षणपात्रं जातोऽस्ति तदर्थ राज्यं याचे नतु मदर्थ, ततः पोचैः प्रमुदितः क्षितिदयितः स्वतनयं सप्रणय प्रोचे-कदा मुदास्पदं विशदात्मा त्वात्मभूरभूत ?, कुमारः। प्रोवाच-सम्मत्येव, ततः परमशीतिस्फीतिविवश उर्दीशः सम्पति पुत्रो जात इति मुहुर्मुहुराजुघोष, दशाहादनु तं महत्तममहैरानाय्य प्राज्यप्रमोदाक्रान्तः क्ष्माकान्तः सम्मतीत्येव नामस्थापनां विधाय राज्ये निवेशयामास, स सम्मतिनृपतिस्त्रिखण्डभोक्ता परमाईतः श्रीमुहस्तिमूरिनिदेशेन श्रीजिनमतसाम्राज्यं सर्वप्रकारैरेकच्छत्रीचक्रे । इति व्यअनाधिक्ये आख्यानकम् ॥ अर्थ यान्यथाकरणादौ विशेषतः पूर्वोदिता दोषाः, अत्र दृष्टान्तोऽयम, शुक्तिमतीपुर्यां श्रीमुनिसुव्रतस्वामिवंशेऽभिचन्द्रनरेन्द्रसुतं सत्यवादिवेन विश्रुतं वसु पर्वतकाख्यं रखपुत्रं नारदं च क्षीरकदम्बकोपाध्यायः परमाहतः पाठयति, अन्यदा पाठश्रान्तेषु तेषु निशि सौधोपरि सुप्तेषु चारणश्रमणौ व्योम्नि ब्रजन्तावन्योऽन्यमित्यूचतुः-एषामेकः स्वर्गगामी अपरौ तु नरकगामिनी, Jain Education In tional Plaw.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ आ० म० ज्ञानाचार ॥ २९ ॥ Jain Education Intern ससुर तच्छ्रुत्वोपाध्यायः खेदाद् दध्यौ धिग्मय्यप्यध्यापके शिष्यौ नरकं यास्यतः, तदेषां मध्ये कः स्वर्ग कौ च नरकं यास्यतीति तनिर्णया परीक्षायै त्रयाणामेकैकं पिटकुर्कुटमर्पयित्वा तंत्रामी वध्या यत्र कोऽपि न पश्यतीत्यादिदेश, ततो वसुपर्वतौ शून्यमदेशे गत्वा तं जघ्नतुः, नारदस्तु दूरदूरं शून्यस्थाने गतोऽपि सुधीत्वेन दध्यौ - अत्राप्यहं सुराः सिद्धा ज्ञानिनथ पश्यामः, तत्स्थानं तु विश्वेऽपि नास्ति यत्र कोऽपि न पश्यति, तद् ध्रुवमवध्योऽयमित्येव गुरुगिरां तात्पर्य, प्रकृतिकृपालुभिस्तैर्वधा देशप्रदान स्वस्मत्परीक्षार्थमेव, ततस्त्रयोऽपि पश्चादागत्य स्वं स्वं स्वरूपं व्यजिज्ञपत्, उपाध्यायेन नूनं नारदः स्वर्गगामात निश्चित्य गौरवमालिलिङ्गे, इतरौ तु तर्जितौ, तद्वैराग्यादेवोपाध्यायः प्रववाज, तत्पदं पर्वतकोऽध्यास्त, क्रमादभिचन्द्रनरेन्द्रे मत्रजिते वसुर्वसुमतीविभुर्वभूव स च सत्यवादिलमसिद्धिस्थैर्याय सत्यमेव वदति, अन्यदा मृगयार्थं गतेन मुगयुणा विन्ध्याचले आकाशस्फटिक शिलासङ्क्रान्तं मृगं प्रति निक्षिप्तवाणस्खलनात्पाणिस्पर्शेन सा ज्ञाता, तां च राज्ञे विज्ञतवान्, राजाऽपि तस्मै पारितो पिकं दवा तया स्वासनवेदिकां प्रच्छन्नं घटयित्वा शिल्पिनथ हत्वा तां निजसिंहासनादधोऽतिष्ठन्द, सत्यवादित्वेन खे सिंहासनं तिष्ठतीति स्वरव्यातिमुदघोषयच्च तत्यसिद्ध्याऽस्य सुराः सानिध्यं कुर्वन्तीति भिया भूपाः सर्वे वशीवभूवुः । अन्यदा पर्वतकम् 'अजैर्यष्टव्य' मिति ऋग्वेदपदे अजः - मेषैरिति व्यारव्यातं श्रुत्वा नारदोऽवादीत्-मैवं वादीः, यतो न जायन्त इत्यजा:वार्षिकं धान्यमित्येवं गुरुणा व्यारव्यातं, मा धर्मोपदेष्टारं गुरुं धर्मात्मकां च श्रुतिपन्यथा कार्षीरित्यादि बहूक्त्याऽप्यभिमानान सव्यरंसीत्, ततस्ताभ्यां जिह्वाच्छेदः पणीचक्रे, वसुश्च साक्षीचक्रे, तच्छ्रुत्वा पर्वतजननी रहस्तमाह-मयाऽपि त्वत्पिता वार्षिकधान्यान्येव व्याकुर्वन् श्रुत इति किं मिथ्यैव महानर्थकरणं पणं करोषि ?, तेनोक्तं यत्कृतं तत्कृतमेवेति यथार्हमुपायं चिन्तय, साऽपि पुत्रमोहमोहिता पुत्रहितार्थ तथा वसुनृपाय प्रोक्तत्रती यथा गुरुपत्नीदाक्षिण्याद्यथोक्तं तेन मेने, मातः पर्षद व्यञ्जनाधि क्ये कुणा० ।। २९ ।। lainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ न्तस्तयोर्विवादे प्रकृष्टपातकमप्यादृत्य वसुः कूटसाक्ष्यं यावध्यधात् तावदेवतया चपेटयाऽऽहत्य पातितो मृतो नरकं ययौ, एवं तत्पदे निवेशितास्त सुता अपि क्रमादष्टौ देवतया निहताः, दुस्सहो हि दैवतः कोपः, द्वौ तु पुत्रौ नष्टौ, ततः पर्वतकः पौरैधिकृत्य निर्वासितो महाकालासुरेण सहीतः, तत्सम्बन्धस्वयम् अयोधननृपेण स्वपुत्र्याः स्वयंवरे प्रारब्धे जनन्या कन्यायाः प्रच्छन्नं प्रोक्तं-मद्धातव्यो मधुपिङ्ग एव त्वया वरणीयः, 16 तच्च सर्व नृपमुख्यः सगरो रहःस्थितस्वदूतीमुखात् ज्ञाखा स्वपुरोहितं कन्यावरणोपायं पप्रच्छ, सोऽपि सद्यःकविः कपटपटुर्नव्यां राजलक्षगसंहितां कृखा सभाऽन्तस्तथा व्याचरव्यौ यथा लक्षणैः सगरः प्रकृष्टः स्यात् मधुपिङ्गस्त्वपकृष्टः, ततः स सर्वैपादिभिहस्यमानो हिया निर्गतः, सगरस्तु कन्यया वृतः, ततो मधुपिङ्गः कुवा तपः कृषा महाकालोऽसुरोऽजनि । तयोश्च तृतीयः पिष्पलादोऽपि मिलितः, तवृत्तान्तस्त्वेवम् मुलसासुभद्रारुपे परिवाजिके द्वे जनविख्याते अभूतां, तयोश्च मुलसा विशिष्यतमा विदुषी, यो मां वादे जयति तस्याहं शिष्य इति पटहोघोषिणं याज्ञवलस्यं परिव्राजकं वादे जित्वा स्वशिष्यीचक्रे, क्रमात्तस्यातिपरिचपेऽकार्यप्रवृत्त्या मुलसाया : गर्भ जाते ज्ञाते च सुभद्रया निष्ठुरमुपालब्धा प्रच्छन्नं च धृता, पुत्रप्रसवे सुभद्राया अज्ञातमेव पिपलस्याधः पुत्रं त्यक्त्वा तौ निर्गतौ, प्रातः पदानुसारेणान्वेषयन्त्या सुभद्रया डिम्भो दृष्टः, स च क्षुधितः स्वयं पिष्पलफलं मुखे पतितमासादितवानिति पिप्पलाद इति कृतनामा सुभद्रया वतिः , पाठितश्चातिवाग्मी जातः, स्वजन्मसम्बन्धे ते पित्रोः प्रदेष वहन वधार्थमनार्योsनार्यवेदांश्चकार, तेषु चेदं प्ररूपयाञ्चकार, यदुत-राजभिरश्वादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमनुष्यादिभिर्याग: काय इति, महाकालेन चाचिन्ति-यद्येतयोरुत्या राजादयो यागे हिंसां कुर्वन्ति तदा मृत्वा नरकं यान्तीति सगरादिनृपाणां Sain Education Altional JAST Page #76 -------------------------------------------------------------------------- ________________ अ० प्र० ज्ञानाचार ॥३०॥ मम वैरनिर्यातना भवतीति तयोरुक्तम-पुत्रां यज्ञे हिंसां प्रवर्त्तयतमहं सर्वत्र सान्निध्यं करिष्यामि, ततो महाकालेन पुरग्रामादौ रोगा विकुर्विताः, यत्र यत्र च पर्वतक पिप्पलादौ हिंसात्मकं यागं कारयतस्तत्र तत्र सः असुरो रोगानुपशमयति, यज्ञहतांच पश्वादीन विमानस्थानमरीभूतान् साक्षाद्दर्शयति, ततः सर्वेऽपि भृशं सादराः सगरनृपादयस्तथा चक्रुः, एवं मनुष्यहिंसाऽपि निःशुकैः शनैः शनैः प्रवर्त्तिता, ततो मायया मोहयित्वा महाकालेन सभार्यः सगरोऽध्वर जुहुवे, पिप्पलादेन च स्वपितृमाhers, तदर्थत्वात्तयोरुपक्रमस्य एवं महानर्थहेतवोऽनार्या वेदाः प्रवृत्ताः । आर्यस्तु वेदान् माणवकनिधेरुध्धृत्य प्रतिदिनभो ज्यमानश्राद्धपठननिमित्तं श्रीतीर्थकर स्तुतिरूपान् श्राद्धधर्मप्रतिपादकांच भरतश्चक्री चक्रे ॥ इत्यमर्थान्यथाकरणे पर्वतज्ञातम् । व्यञ्जनार्थोभययोरन्यथाकरणेऽनन्तरकथामध्योक्तोऽनावेदकारी तयाख्याता च पिप्पलादो यद्वा श्रीगुप्ताचार्यशिष्यनोजीस्थापकत्रैराशिकरोहगुप्तादयो दृष्टान्ताः । एवं व्याख्याताः पष्ठसप्तमाष्टमा व्यञ्जनार्थतदुभयाचाराः ॥ ८ ॥ एवमष्टविधो ज्ञानाचारः सम्यगाराधनीयः । इति श्रीतपागच्छश्रीसोमसुन्दरसूरिशिष्यश्री रत्नशेखरसूरिविरचिते श्रीआचारप्रदीपे ज्ञानाचारप्रकाशकः प्रथमः प्रकाशः (ग्रन्थानं १२१२ अ. १७ ) अथ दर्शनाचारो व्याख्यायते तत्र दर्शनं सम्क्यत्वं, तत्स्वरूपं समपञ्चमस्मदुपज्ञश्राद्धप्रतिक्रमणसूत्रवृत्तेर्ज्ञेयं, दर्शनाचाराराधनं च नव्यप्रासादप्रतिमानिर्मापणजीर्णोद्धारादिनाऽर्हद्भक्तिपोषणतः साधुवरिवस्यासआत जिनमतनैपुणतश्च स्यात् । तत्राह-द्भक्तिपोषः कोकाशकाकजङ्घनृपाभ्यां प्राग्भवे यथा कृतस्तथा कार्यः, जिनमतनैपुणं च कोकाशवत्, दर्शनशुद्धौ च स्वीकृतश्राद्धधर्मनियमेषु प्राणान्तेऽपि दादर्थमेव स्यात् नतु शैथिल्यं, यथा स्वीकृतदिग्वते काकजङ्घ नरेन्द्रस्य, तयोः सम्बन्धश्वायम्भरतभूमिभामिनीभूषणमाणिक्यकङ्कणायमानश्रीमत्कुङ्कणाभिधानदेशशृङ्गारकं सोपारकं नाम पुरं 'जीवरस्वामिश्रीयुगा Jain Education Intional अर्थान्यथा त्वे वसुदृ ॥३०॥ Page #77 -------------------------------------------------------------------------- ________________ दीशमूर्तः, कर्तु सेवां किन्तु यत्रावतीर्णा। जातिर्वानस्पत्यशेषा विशेषात, कोवा तादृक्तीर्थमुच्चैःश्रयेन ?॥१॥ तत्र सर्वत्र विख्यातमहाविक्रमधनो विक्रमधनो नाम नरेन्द्रः, बलिधाम्नि सुधाधानि च नान्धौ च सुधा हि यदसिधारायाम् । यामास्वाद्य सपद्यप्यरयः श्रियमामरीमभजन ॥१॥ तत्र च नगरे नरेश्वरस्य परमप्रसादपात्रं त्रिजगदद्वितीयकलाकलापकुशलः परिवसतिस्म रथकाराग्रणीः सोमिला, तस्य प्रशस्यगुणनैर्मल्यनिर्जितसोमा सोमानाम भार्या, तयोस्तनुजन्मा देविलनामा, तस्यैव रथकारस्य दास्याः पुत्रो द्विजाज्जातः कोकाशनामा, स च रथकारः स्वतनूरुहं प्रत्यहं महाक्षेपेण स्वकलाग्रहणं कारयति, यतः-"पितृभिस्ताडितः पुत्रः, शिष्यश्च गुरुशिक्षितः। घनाहतं सुवर्ण च, जायते जनपण्डनम् ॥१॥" परं तत्पुत्रस्य न तादृशी बुद्धिर्नापि तादृशी हृदयशुद्धिान च ताहकोऽपि विद्याग्रहणविषयोद्योगः नापि ताग भाग्ययोगः, तेन तत्पित्रा बहवाक्षेपकरणेऽपि न तस्मिन्किचित्कलाकौशलमुन्मीलति, वैकटिकेन बहुयत्नविधानेऽप्यन्धोपल इव निर्मलता, उक्तं च-"नानुद्योगवता न च प्रवसता | मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा। न भ्रभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतां बहुमतो विद्यागुणः पाप्यते ॥१॥” मतिस्फीतिबृहस्पतिसङ्काशः कोकाशस्तु दासत्वेन रयकारतनूरुहस्य पार्थ तूष्णीकतयैव तिष्ठन्नपि हेलयैव सकलाः कलाः पागूलिखितपठिता इव कलयामास, धारयामास च सोमिलादपि क्रमेणाधिकतरं रथकारकलाकौशलं 'स्थाने बीजं शुक्तौ स्वातिजलं सति च सत्कृतिः पात्रे । दानं मतिमति विद्या वक्तरि वाच्यं च वृद्धयै स्यात् ॥१॥' रथकृत्तनूजस्तु शून्यहृदयः कलाशून्यतया कलादवन्निष्कलतामेवाचकलत्। कालक्रमेण च सोमिलरयकारे कृतस्वर्लोकावतारे पुत्रस्य कलाविकलतया कोकाश एव नृदेवशासनात्तत्पदमलञ्चक्रे, विद्या हि कामदुघेव पुंसः किं नाम कामितममितमपि न दत्ते ?, उक्तं च-विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धन, विद्या भोगकरी यशःसुखकरी विद्या गु For Private & Personal use only Page #78 -------------------------------------------------------------------------- ________________ मा०प्र० दशनाचार. ॥३१॥ रूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥१॥ हर्तुयति न गोचरं किमपि शं पुष्णाति सर्वात्मनाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं वृद्धि परां गच्छति । कल्पान्तेष्वपि न याति निधनं विद्यारव्यमन्तर्धन, येषां तान् प्रति मानमुज्झत जनाः कस्तैः सह स्पद्धते ? ॥२॥ यद्वा-"दासेरोऽपि गृहस्वाम्यमुच्चैः काम्यमवाप्तवान् । गृहस्वाम्यपि दासेरत्यही प्राच्यशुभाशुमे ॥१॥"सच कोकाशोऽन्यदा-तं रूवं जत्थ गुणा त मित्तं जे निरंतर वसणे । सो अत्यो जो हत्थे ते विनाणं जहिं धम्मो ॥१॥ श्रीधर्मों दययैकधा द्विविधको ज्ञानक्रियाभ्यां विधा, 25 ज्ञानाद्यैश्च चतुर्विधो वितरणायैः पश्चधा तु व्रतैःषट्सप्ताष्टविधव भूजलमुखत्राणान्नयैर्मातृभिः, तत्वैः स्यानवधा तथा दशविधा |क्षान्त्यादिकैः सद्गणैः ॥२॥ सम्यक सम्यक्त्वमूलस्य, दाढर्य एव भवेत्पुनः। निःसीमशर्मफलदः, श्रीमद्धर्मसुरतुमः ॥३॥ | सम्यक्त्वं चात्र देवादितत्त्वश्रद्धानलक्षणम् । प्रपश्चयन्ति चतुराः, सप्तषष्टिगुणात्मकम् ॥४॥ यदार्षम्-'चउसद्दहग? ति. लिंगर दसविणय३ तिमुद्धि४ पंचगयदोसं५ । अपभावण६ दूसण लक्खण८ पंचविहसंजुत्तं ॥५॥ छबिहजयणागारं९ छब्भावणभाविअं च१० छट्ठाणं११ । इय सत्तसद्विलक्खणभेयविसुद्धं च सम्मतं ॥६॥" अनयोर्व्याख्या दर्शनसप्ततिकापकरणादवसेया । इत्यादिसाधृक्तमूक्तमयदेशनाप्रतिवुद्धमनाः प्रतिपन्नदृढसम्यक्त्वादिश्राद्धगुणः सद्गुरुवरिवस्यासजातजिनमतनैपुणः सुखेन समयं गमयामास मावासवमहाप्रसादपात्रतया । इतश्च-पुरुषार्थत्रयी त्रिवेणीसङ्गमपवित्रं पाटलिपुत्रं नाम नगरं 'लक्ष्मीवतां दुर्दमदुर्मदाग्निना, विविक्तता शैत्यमिव प्रण निःशंकि. श्यति । सत्योक्तिरेषाऽपि मृषा विनिर्ममे, यस्मिन्जनैर्लक्ष्मिविवेकशालिभिः ॥१॥ तत्र च चित्रकृनिजप्रचण्डप्रतापमात्रवित्रा कोकाशच. ॥३१॥ सिताशेषशत्रुर्जितशत्रुर्नाम नृपः 'यस्य दिग्विजयिनः पृतनान्तः, सर्वतः प्रतवन्ति रजांसि। लेभिरे मलिनतां त्वरिवक्रास्तद Jain Education Intern al For Private & Personal use only Splaw.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ धृजनदृशो गलिताश्च ॥१॥ तस्य च सौभाग्यातिशयादिगुणैः साक्षाद् देवीव यशोदेवी नाम पट्टदेवी प्रथमा प्रयमाननिःसमाननृपमाना, द्वितीया तिथिरिव राज्ञोऽभ्युदयहेतुरप्रतिरूपरूपादिभिः प्राप्तस्त्रैणविजया विजया नाम, तस्मिन् समये च द्वितीय इव स्वर्गसन्निवेशे मालवदेशे निजनिस्समसमृद्धया धनदपुरोमपि परिभवन्त्यां श्रीमदवन्त्यां नाम नगर्यो परमाईतत्वेन सम्यक्तचविचारधवलो विचारधवलो नाम नराधिपः, तस्य च त्रिजगचेतश्चमत्कारकारीणि चत्वारि पुरुषरत्नान्यभूवन्-सूपकारः शय्यापालकोऽङ्गमईको भाण्डागारिकश्चेति, तत्र सूपकारो यथाभिलषितं तां कांचिद्रसवतीं विधत्ते यया भुक्तया तस्मिन्नेव क्षणे क्षणान्तरे पहरे द्वित्रिचतुरपहयाँ यावद्वित्रिचतुरादिदिनेषु पक्षमासादिषु वा यथाभीप्सितमेव क्षुत्मादुर्भवति न वारतः परतो वा १, शय्यापालकश्च तत्तादृक्किश्चित् तल्प कल्पयति यस्मिन् सुप्तः पुमान् परमसुखमनुभवन् यथाभिलषिते नियत एव काले घटिकायामनिशादिवसादिरूपे प्रबुध्यते २, अङ्गमद कश्चैक द्वित्रिचतुष्पश्चषट्सप्ताष्टसेरादिप्रमाणं बहुतरमपि तैलं शरीरान्तरावर्तयति सर्वमपि च पश्चादाकर्षति, न च स्वल्पमपि दुःखमुत्पादयति, किन्तु भृशं सुखमेव३, भाण्डागारिकः पुनर्भाण्डागारं तथा किञ्चिद्विरचयति यथा तस्य द्वारं तं विना नान्यः कश्चित्कथञ्चिदपि लभते, न च तत्र खात्रादि दातुं कोऽपि शक्नोति, तदन्तः प्रविटोऽपि तद्दर्शितं विना धनकनकादि न कश्चित्सूक्ष्मप्रेक्ष्यपि प्रेक्षते, एवं भाण्डागारं सुरक्षितं करोति४, यथास्वामिसमीहमहर्निशं कृतयत्न रत्नश्चतुर्दिकमाप्तैश्चिन्तारत्नैरिव पूर्यमाणचिन्तितार्थचक्रः स क्ष्माशक्रः सुखेन महीयांसमनेहसमतिवाहयामास सोल्लासधीधर्मविधौ, परं तस्य किश्चित्याक्तनदुर्दैववशाद पुत्रो नाजायतैकस्या अपि राझ्या यथाईबहूपायकरणेऽपि" मात्सर्या दिव दैवं प्रायः सर्वस्य किञ्चिनखम् । कुरुते कुतोऽन्यथाऽब्धिःक्षारश्चन्द्रः कलङ्की च॥१॥"ततो विरक्तचित्तः समावित्तः प्रव्रज्यां प्रतिपिसुर्यावत्कस्यचिद्गोत्रिणो राज्यं दित्सते तावत्पाटलिपुत्रपुराधिपेन जितशत्रुक्षितिपेन पूर्वव्यावणितरत्नचतुष्टयाधपूर्वसमृदिलुब्धेन T Jain Education int o nal Page #80 -------------------------------------------------------------------------- ________________ आ० प्र० दर्शनाचार. ॥३२॥ २२.२..अपर Jain Education Inter 'वीरभोज्या वसुन्धरै 'तिवितर्कधारिणा गङ्गापूरवत्परितः प्रसारिणा सैन्येन सह सहसैव समेत्य वेष्टयते स्मोज्जयनी नगरी, यावच्च मध्यस्थसुभटैः सन्नह्य युध्यते तावदुर्दैववशा दुत्पद्यते स्म विचारधवलनृपतेरनर्थमूलं जठरमहाशूलं, तेन च दग्धोपर्यसाध्यस्फोटकायेणातितरां पीड्यते स्म नृपः, अहह महतामप्यनिर्वाच्या कापि दुरवस्था, यदिवा इतकस्य दैवस्य स्वभाव एवायं यतः - ' वैदेहीदयि - तेऽपि दुष्टहृदयः पार्थेऽप्यनर्थप्रदो, जीमूतेऽपि यथोचितव्यवहृतिः कर्णेऽपि कर्णेजपः । भीमो भीमसुतापतावपि हरिश्चन्द्रेऽपि रौद्राशयः शक्रेऽपि श्रितवक्रिमा हतविधिर्यस्तस्य केऽन्ये पुनः १ ॥ १ ॥ तदवसरे नरेश्वरः सम्यग् धर्मतस्वविचारचतुरः 'धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणे । इह जीवतां विवेकः सद्गतिगमनं मृतानां च ॥ १ ॥ धीरैणवि मरिअ कायरणवि अस्स मरिअ । दुईप हु मरिअ वरं खु धीरतणे मरिउं ॥ २ ॥ इत्यादिसुक्तार्थानुस्मृतैर्धीरमना आरधनाऽनशनादिविविना स्वःसुखास्वादमाससाद, महाशूलाद्युत्पत्तिर्हि प्रायो मृत्युनाटकस्य नांदी, उक्तं हि - " मूलविसअहिविमूइ अपाणिभसत्थग्गिसंभमेहिं च । देहंतरसंक्रमणं करेइ जीवो मुहुत्तेणं ॥ १ ॥ " ततोऽमात्यादिकः 'हतं सैन्यमनायक' मिति कदर्थनभयाद्गोपुरमुद्घाटय पौरैः सह पुरःसरीभूय भूयस्तरादरेणैव प्राभृतमिव जितशत्रुनृपाय पुरी समर्पयामाहे, प्रमुदितेन तेनापि स्वयं तद्रा मधिष्ठाय मन्त्रयादयः सर्वेऽपि सन्मानदानपूर्वे यथास्वस्वव्यापारं विन्ययोजयन्त । तानि च चत्वार्यपि पुरुषरत्नानि क्ष्मापः परीक्षाञ्चक्रे, परीक्षायां च क्रियमाणायामङ्गमर्द्देन राज्ञोऽङ्गममयत बहुतरेण तैलेन तावद्यावदेकस्यामेव जङ्घायां पञ्चकर्षो तैलमावर्त्तयाञ्चक्रे स्वहस्तादिकलया, ततः पुनः समग्रादपि शरीरादुद्वर्त्तनिकादिप्रयोगेण तत्तैलं निःशेषमप्याचकृषे, परं राज्ञोऽनुज्ञयैकस्या जङ्घायास्तैलं नाकर्षि, अन्योऽपि यः कश्चित्कलावन्मानी मानीभवति सोऽस्या जङ्घायाः स्नेहमाकर्षत्विति नृपपर्षत्समक्षमुच्चैराचरव्ये च, तद्वचनाकर्णनकर्णामोडपीडिताः संवाहककलापण्डिता अभिमानधनास्तदभ्यञ्जनाकर्षणायानेकेऽप्यनेकप्रका निःशंकि० कोकाशच ॥ ३२ ॥ ww.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ रैरुदयसिषुः परमेकेनापि तत्तलं तज्जवाया असाध्यव्याधिरिव वपुषो नाकृष्यत, अङ्गमई करत्नेनापि च तद्दिन एव क्रष्टुं शक्यते न तु दिनान्तरेऽपीति तत्तत्रैव कूपे कूपच्छायेव तिष्ठति स्म, तद्विकाराच राज्ञो जङ्कन किश्चित्स्थूला प्रकर्षण कृष्णा चा* जनिष्ट, ततःमभृति तस्य नृपतेः काकजलेत्याख्या जनैर्यथार्थ प्रथयामाहे, को हि नाम महानपि जनोक्तिं जलधिवेलामिव स्व लयितुमलंभूष्णुः?, न हि लोकबोकमुखबन्धो भवतीति सर्वविदितमेव, 'न तथा सुनाम लोके यथाऽपनाम प्रसिद्धिमायाति। माषतुषकूरगडुकसावधाचार्यरावणादिकवत् ॥१॥' तदेवं स काकजयो राजा परीक्षाकपाट्टनियूँढान् कलावत्प्रौढांस्तांश्चतुरोRSपि सन्मानदानचतुरो भृशं सन्मानयामास, ते तु स्वस्वामितत्ताशवैशसदर्शनानिवदमासेदिवांसः, यतः--'किं राज्येन धनेन धान्यनिचयैर्देहस्य सद्भषणैः, पाण्डित्येन भुजाबलेन महता वाचांपटु वेन च। जात्याऽप्युत्तमया कुलेन शुचिनाशुभैर्गुणानां गणरात्मा चेन्न विमोचितोऽतिगहनात् संसारकारागृहात्॥१॥वरमेका कला रम्या,ययाऽधः क्रियते भवाब वीभिरपि किं ताभिः, कलङ्को यासु बर्द्धते ? ॥२॥ ततःअप्युच्चैः प्रतिबन्धनिर्बन्धविधायिनमपि नृपं कथमप्यनुज्ञाप्य चखारोऽपि प्रव्रज्य प्राज्यदुस्तपतपोभिःसिद्धिवध्वाश्लेषसुखमखण्डितमेवानुबोभवाम्बभूवुः ॥ इतश्च कुङ्कणदेशे निर्द्धनजनसंहारमहारक्षःसदृशं महादुर्भिक्षं बभूव, यस्मिन् धनवन्तोऽपि निर्धनायन्ते राजानोऽपि रङ्कायन्ते साहसिका अपि कातरायन्ते साधुधौरेया अपि चौरायन्ते महेच्छा अपि तुच्छायन्ते दानशौण्डा अपि मितंपचायन्ते सधर्माणोऽपि निर्धर्मायन्ते सत्कर्माणोऽप्यसत्कर्मायन्ते अपत्रपिष्णवोऽपि निरपत्रपायन्ते विवेकिनोऽपि निर्विवेकायन्ते सदाक्षिण्या अपि निर्दाक्षिण्यायन्ते सदया अपि निर्दयायन्ते सस्नेहा अपि निःस्नेहायन्ते सशूका अपि निःशूकायन्ते अकठोरा अपि कठोरायन्ते सुसन्तोषा अप्यसन्तोषायन्ते सुप्रतिष्ठा अपि निष्प्रतिष्ठायन्ते सदद्धयोऽपि निर्बुद्धीयन्ते, किंबहुना ?, यस्मिन् बुभुक्षामहाराक्षसीपरवशीकृतचित्ताः पित्रादयोऽपि प्राणेभ्योऽप्यभीष्टस्य स्व Jain Education Inter For Private & Personal use only Page #82 -------------------------------------------------------------------------- ________________ बा०प्र० दर्शनाचार॥३३॥ पुत्रादेस्त्याज्यभृत्यादेरिव विक्रयं मृतस्येव परित्यागं केचिनिःशूकतया तन्मांसभक्षणाद्यप्यसमंजसमाचरन्ति, उक्तं च-"मानं मुश्चति गौरवं परिहरत्यायाति दीनात्मतां, लज्जामुत्सृजति श्रयत्यदयतां नीचत्वमालम्बते । भार्याबन्धुसुहृत्सुतेष्वपकृती नाविधाश्चेष्टते, किं किं यन्न करोति निन्दितमपि प्राणी क्षुधा पीडितः १॥१॥" यच्च सर्वेभ्योप्युपद्रवेभ्योऽतिभैरवं, 'परचक्रागमवत्याधुपद्रवे किमपि तिष्ठति क्यापि । विश्वोत्पातसदृशं दुर्भिक्षं त्वखिलसंहारि ॥१॥' ईदृक्षे महादुर्भिक्षे वर्तमाने महत्स्वकुटुम्ब निर्वाहयितुमनलंकर्मीणः कोकाशः सकलमपि कुटुम्ब सहादाय दुर्भिक्षाद्युपद्रवैरकृतप्रवेशे मालवदेशे निजसमृद्धिविशेषनिःशेषनगर्युज्जयनीमुज्जयनी क्रमाज्जगाम, परं तत्र न कश्चित्परिचित उपलक्षितोवा यं पुरस्सरीकृत्य राज्ञो मिलति स्वकलाकौशलं च दर्शयति, न च ताहकलापात्रस्य दन्तीन्द्रस्येव क्षितीन्द्रमन्तरेणापरं निर्वाहपदं, यतः-" अवीनादौ कृखा भवति तुरगो यावदवधिः, पशुधन्यस्तावत्यतिवसति यो जीवति सुखम् । अमीषां निर्माण किमपि तदभूदग्धकरिणां, वनं वा क्षोणीभृद्भवनमथवा येन शरणम् ॥१॥" न च तादृगवस्थं तं कलावन्तमपि क्षीणकलावन्तमिव कश्चिद् दृग्भ्यामपि साक्षेप प्रेक्षते, दूरेऽस्तु स्थानप्रदानादिसन्मानकथापि । ततः स सध्विनीनसाधारणायां देशकुटयां विषीदनिषीदति स्म, उक्तं हि-"दोःस्थ्य नाम पराभूतेः, स्थानमाद्यं न संशयः। राजापि गोपतेः पादान, क्षीणः संसेवते यतः ॥१॥” ततः स प्रत्युत्पन्नमतिर्विज्ञान| नैपुणमेव सर्वाभीप्सितार्थसाधनानुगुणमिति विमृश्य परम्शतान काष्ठपारापतान् प्रौढतरान् विनिर्माय तादृकीलिकादिप्रयोगेण राज्ञः कोष्ठागारेषु प्रेषयति, तेऽपि जीवन्त इव तत्क्षणात्तत्र गला कणादानचञ्चुभिर्निजचञ्चुभिः शालितण्डुलैजठराणि कोष्ठपू-नि:शकि० रमापूर्य पश्चादागच्छन्ति, तैः कणैः सः स्वकुटुम्ब निर्वाहयति स्म, अन्यदा शालिरक्षकैः शालितस्करं सम्यग्गवेषयद्भिर्दष्टाः कोकाशच० काष्ठकपोताः पोता इव शालिकणैः परिपूरिताः क्षमापतिकोष्ठागारेभ्यः सत्वरं निस्सरन्तः, पाप्ताश्च साश्चर्यचेतसः काष्ठकपोत- ॥३३॥ Jain Education Internal For Private & Personal use only ENaw.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ | पृष्ठानुगा एव कोकाशगृह, प्रेक्षाश्चक्रिरे च कोकाशं तत्कणगणग्राहिणं, ततश्च लब्धश्चौर इति प्रमुदितैस्तैर्बहुदिनचिन्तितमद्य राज्ञो दर्शनं कलाकौशलप्रकटनेन बहुमानश्च मे भविष्यतीतिसजातप्रत्याशः कोकाशः काकजङ्घनृपसमीपं नीयते रम, नृपमष्ठेन पृष्ठश्च स्पष्टमभाषिष्ट सम्यगेव सकलमपि शालिकणाहरणान्तं स्वत्तान्तं, यतः-" सत्यं मित्रैः प्रियं खीभिरलीकमधुरं द्विषा। अनुकूलं च सत्य च, वक्तव्यं स्वामिना सह ॥१॥” ततः सम्यक्स्वरूपकथनात्तादृक्काष्ठकपोत निर्माणकलातिशयदर्शनाच्च तुष्टस्वान्तः क्ष्माकान्तस्तं पुनः प्रश्रयात् प्रश्नयामास-निस्तुलकलाविलास ! भोः कोकास ! किं किं चमत्कारातिशयस्थानं विज्ञान वेत्सीति ?, तेनापि प्रत्यूचे-देव ! देवपादप्रसादतस्तिरस्कृतापरशिल्पिगर्व सर्व रथकृविज्ञानं वे मि, घटयामि स्वामिन् ! कामितगतिचारिणं मनोहारिणं काष्ठमयं मयूरं गरुत्मन्तं कीरकलहंसादिकमन्यमपि वा तादृशं पक्षिण यं रथवरमिवाधिरुव भूमाविव व्योमानणेऽपि कीलिकादिप्रयोगेण यथेप्सितं गम्यते आगम्यते च, प्रासादगृहादि वा यथाभीप्सितं सर्वमपि विश्वकर्मेव करोमि। तदाकर्ण्यमाकर्ण्य कौतूहलप्रियःक्ष्माप्रियस्तं पति प्रोवाच वाचमेवं-एवं तर्हि भो निर्माहि नभोमार्गगमनागमनकलाच्छेकं गरुडमेक येन सकलमपि भूमण्डलं यथाभिलषितं विलोकयामः,ततस्तेन वैज्ञानिकावतंसेन सत्वरमेव विरचयाञ्चक्रेऽर्द्धचक्रिगरुड इव विशिष्टकातुमयोऽतिगुरुगरुडः। तद्दर्शनमात्रेणैव क्षितिपतिः पोचैस्तुष्यति स्म, तस्मै प्रयच्छति स्म चातिविस्मयावहं बहु धनकनकरत्नादि निवासादि च, सर्वमपि यथा विलोक्यमानं सबहुमान, ततः स्वविज्ञानकलातत्कालार्जितसकलावासादिप्रत्यग्रसामग्रीको राज्ञो मान्यपात्रतया प्रथितमसिद्धिप्रकाशः कोकाशः सकुटुम्बोऽपि यथासुखं तत्र तिष्ठति स्म, अहो! विज्ञानस्य वाञ्छितार्थसाधकत्वं, उक्तं च-"लवणसमो नत्यि रसो विण्णाणसमो अ बंधवो नत्थि। धम्मसमो नत्यि निही कोक्समो वइरिओ नत्थि | ॥१॥" अन्येद्युः कौतुकरसाक्रान्तः क्ष्माकान्तस्तं चारु दारुमयं वैनतेयं सपट्टराशीकः समधिरुह्य सलक्ष्मीकः साक्षालक्ष्मीपति Sain Education B onal For Privale & Personal use only w anesbrary.org Page #84 -------------------------------------------------------------------------- ________________ आ०प्र० रिव वसुधावलयविलोकनार्थ मरुत्पथपथेन प्रतिष्ठते स्म विदितगगनगमननिबन्धनकीलिकाविन्यासेन कोकासेन साकं, क्रमादर्शनाचारदनेककौतुकानि स्वचक्षुर्विषयं नयनानाकानननदीनगरग्रामसीमादि युगपदिवोल्लयन् लध्वेव यावदतुच्छभृगुकच्छपुरोपरि ॥३४॥ धरित्रीपतिर्गच्छति स्म तावत्पृच्छति स्म सविस्मयं पट्टदेवी नृदेवम्-देव ! देवपुरस्यापि प्रवरसमृदया जित्वरं किंनामेदं नगरम् ? आपात किं नाम्नी चेयं स्रोतस्विनी त्रिदशस्रोतस्विनीव निर्मलनीरपूरविभ्राजिनीति, ततः पृथ्वीपतिः तन्नामादि सम्यकस्वरूपमजानन् SH RI यावन्न प्रतिवदति वदति स्म तावत्तन्नामादि विदितपूर्वी विज्ञानधुर्वीधुरन्धरः कोकासरथकृतर:-स्वामिन् । श्रीमुनिसुव्रतस्वामिविंशतितमतीर्थकृत्पदपद्मपाविताभ्यन्तरं भृगुकच्छनामतनगरं, इयं पुनः पौराणां सर्वाङ्गीणशर्मदा निर्वीडपरिक्रीडमानमानव्यतीतप्रीतसितच्छदचक्रवाकाबनेकरंगद्विहंगममिथुननानाविधक्रीडाकौतुकर्नभःसंचारिणां खेचरकिन्नरादिमिथुनानामपि नर्मदा नर्मदा नाम नदी, अस्मिश्च पुरे पुरा सुरासुरसेव्यः समुत्पन्नदिव्यकेवल: श्रीमुनिसुव्रतस्वामी दक्षिणाशा-66 मुखमण्डनात् प्रतिष्ठानपुरपत्तनादेकस्यामेव यामिन्यां षष्टियोजनीमतिक्रम्यागतो यागे जुहुपितं सर्वाङ्गसल्लक्षणभूषित हयवरं पूर्वभवस्व मित्रं पूर्वभवकथनादिना जनितजातिस्मृति प्रतिबोध्य कृतसर्वसच्चित्तपरित्यागं स्थिरीकृतदृढधर्मानुरागं सौधकल्पे कल्पेश्वरसमानद्धित्रिदशश्रियं प्रापयामास । तेन च सुरवरेण कृतज्ञप्रवरेण तदैव तत्र समेत्य प्रधाने स्वामिसमवसरणस्थाने नूनं रत्नमयं महीयस्तरं विहारवरं निर्माय तदन्तः कृतत्रिजगज्जनमनोऽभिमतपूर्ति वत्स्वामिश्रीमुनिसुव्रतनाथमूर्तिः तत्पुरस्तुणतुरङ्गमरूपा पाग्भवनिजमूर्तिश्च स्थापयाश्चक्रे, तत्प्रभृत्यश्वावबोधतीर्थता तस्य प्रसिद्धिमध्यासामास, सोऽपि देव निःशकि० आसन्नसिद्धिकतया निणिक्तभक्तिभाविततया निरन्तरं निर्मितश्रीमुनिसुव्रतस्वामिपदपद्मसेवः सार्वत्रिकयात्रिकलोक-कोकाशच. सकलाभिलषितपूरणेन चिरकालं तत्तीर्थ प्रभावयामास, कालान्तरै च तत्रैवैका वटशबलिका प्राम्भववैराविर्भूतव्यापादनेच्छ- JEE||३४॥ SSSSSSSSSSST ANi For Privale & Personal use only Jain Education Internal library Page #85 -------------------------------------------------------------------------- ________________ यसस Me म्लेच्छमुक्तमार्गणेन विद्धा प्राग्भवकृतसकृज्जिनवन्दनसाध्वीशुश्रूषारूपसुकृतवशप्रान्तसमयसाधुदत्तनमस्कारमहामन्त्रश्रद्धानेन शुभ ध्यानेन मृत्वा सिंहलेशनरेशस्य सप्तानां पुत्राणामुपरि परमप्रेमपात्रपुत्रीत्वेनोदपादि । सा च क्रमात्याप्तयौवना भृगुपुरागतक्षिR तिपसभप्राप्तमहेभ्यक्षुतसमयसमुच्चारितनमस्काराद्यपदश्रवणसजातजातिस्मरणा पितरौ कथमप्यापृच्छ्य सप्तशत्या महापोतेKe भरुकच्छपुरमेत्य तच्चैत्योद्धारादिपुण्यमगण्यमेव निर्ममे, तदादि पुनरेतत्तीर्थ श्रीशकुनिकाविहार इति ख्यातिमायाति स्म । क्रमेण चात्रैव तीर्थे परमाईतश्रीकुमारपालभूपालमन्त्रीश्वरोदयनतनयश्रीशत्रुञ्जयतीर्थोद्धारश्रीरैवतगिरिमुगमपद्यानिर्मापणाद्यनेकप्रौढपुण्यप्रकटमविमुकुटश्रीवाग्भटस्यानुजवरेणाम्बडमत्रीश्वरेण पितुः पुण्यनिमित्तमुद्धारः कारयिष्यते मिथ्यादृष्टिदुष्ट| देवीकृतोपद्रव विद्रावकश्रीहेममूरिसान्निध्येन, अत्र च लौकिकान्यप्यनेकानि तीर्थानि सन्तीति कोकाशमुखाकर्णिततीर्थमहि मानौ पट्टदेवीराजानौ कोकाशश्च तच्चैत्ये श्रीमुव्रतप्रभुं प्राणसिषुः, ततस्त्रयोऽपि ते पुनः प्राग्वदेव वैनतेयमधिरुह्याग्रतो दक्षिRAणस्यां दिशि कस्यचिन्महानगरस्योपरि यावत्माप्तास्तावत्तथैव पार्थिव प्रश्नयामास पट्टराज्ञी-स्वामिन् ! किमेतन्नगरं ? केयं च कल्लोलिनीति, प्राग्वदेव भूजानौ मौनमुपेयुषि कोकास एवेत्थं कथयामास-देवेदं लौकिकोक्तिप्रसिद्धं निस्सीमकमलाविलाससमिद्धं महाराष्ट्रनाम महाराष्ट्रविभूषाकरं पुरा पद्मासननिवेशितं पद्मपुरं नाम पुरं, विजयमानश्रीचन्द्रप्रभस्वामिवचसा सौधर्मेन्द्रपार्श्वगृहीतचन्द्रकान्तरत्नमयश्रीचन्द्रमभस्वामिप्रतिमापुर मारब्धमहायागसिद्धया प्रीतचित्तवृत्तिना प्रजापतिनाऽत्र पुरे श्रीचन्द्रमभविहारः कारयामाहे । क्रमेण चात्रैव पितृवचनाराधनार्थ वनवासिनि रामे रावणभगिनी सूर्पणखा द्वादशवर्षावधिवंशजालीमध्याधोमुखधूमपानकारिस्वपुत्रचन्द्रहासखड्गविद्यासिद्धिसम्भावनया प्राप्ता प्राक्तत्रागतलक्ष्मणहस्तचटिततत्समयोपस्थितचन्द्रहासच्छिन्नवंशजालीमध्यत्रुटितस्वपुत्रमस्तकदर्शनादतिक्रद्धाऽनुपदिकैव पृष्ठागता रामं दृष्ट्वा व्यामोहं प्रपन्ना प्रार्थ For Private & Personal use only Jain Education Salona Alwow.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ आ० प्र० दर्शनाचार ॥ ३५ ॥ Jain Education Inter याचक्रे, रामेण निषिद्धा च लक्ष्मणमुपेता, तेनापि भ्रातृजायेति प्रतिषिद्धा क्रोधाध्मातर्ता दर्शयन्ती छिन्ननासिकी चक्रे, तदा चैतनासिक्यपुरं जातं, रामेण च रावणं निहत्य सीतां प्रत्यानीय पञ्चाद्वलमानेनात्र श्रीचन्द्रमभस्वामिविहारोद्धारः कारितः । क्रमाच्च पाण्डुराजपट्टराश्या कुन्त्या श्रीजिनधर्माराधनैकाग्रमहिना श्रीयुधिष्ठिरे पुत्रे जाते सत्येतचैत्यमुदघे, तदा कुन्तीविहार इति चैतत्पथे, एवमत्रानेकेऽप्युद्धाराः । एषा च निःशेषाश्रितजनताकृतप्रमोदा गोदावरी नाम निम्नगा, पुनरेवमग्रतो गमने जलधौ कलधौतमयसकलपुरालोकने तथैव राज्ञ्या प्रश्ने राज्ञा च जोषंपोषे कोकास एवोवाच -देवेयं दिव्यऋद्धिविलासेना काया अपि कृतातंका लङ्कानाम्नी नगरी गरीयस्तरकूटत्रिकूटदुर्गमहासागरप रिखादिविशेषैर्निःशेषाणामपि विद्वेषिणां पराजयकरी, अस्यां च प्रकृत्याऽप्यमन्दमदोत्कर्षेण साक्षादैरावणो रावणो नाम प्रतिवासुदेवः सिद्धविद्या सहस्रः शतसहस्रविद्याधरेन्द्रनरेन्द्रनिर्मितसेवः पुरा राज्यं प्रतिपालयति, तेन चातिप्रसर्प दपध्मातेनेन्द्रार्कचन्द्रादिदेवाभिधानधारकत तद्विधावर विविधसेवाविधिविधापनादिना पुरन्दरादप्यधिकंमन्येन त्रिजगत्यपि अमतिरूपभूपतीयितं । श्रूयते च तथा लोके तस्य ऋद्धिस्वरूपं, यथारावणेन देवेन्द्रेणापि दुर्ब्रहा नव ग्रहाः स्वखट्वापादे बद्धाः, त्रिभुवनजनस्यापि प्रदत्तात्यन्तिकातङ्ककृत्यो मृत्युरपि बद्ध्वाऽन्तः - पातालं क्षिप्तः, तस्य च वायुर्देवो गृहाङ्गणप्रमार्जकः, चत्वारोऽपि जीमूता गन्धाम्बुवर्षुकाः वनस्पतयः पुष्पप्रकरकारकाः यमः स्वमहिषेण जलवाहकः सप्तापि समुद्रा मज्जनकारकाः सप्तापि मातर आरात्रिकोत्तारिकाः विश्वकर्मा शृङ्गारकारकः शेषनागेन्द्रः छत्रधारकः गङ्गायमुने चामरहारिके षट् ऋतवः पुष्पपूरकाः सरस्वती वीणावादिनी रम्भातिलोत्तमादयो नृत्यकारिकाः तुम्बुरुर्गायनः नारदस्तालवादकः आदित्यो रसवतीकारकः चन्द्रः प्रतिकलममृत स्रावकः मङ्गलो महिषीदोहकः बुध आदर्शदर्शकः बृहस्पतिर्घटीयवादकः शुक्रो मन्त्रीश्वरः शनैश्वरः पृष्ठरक्षकः त्रयस्त्रिंशत्कोटयोऽपि देवार सेवाकृतः अष्टाशा तिसहस्रा ऋषयः प्रपापालकाः (निःशकि० कोकाशच० ॥ ३५ ॥ Jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ Jain Education Inter नारायणो दीपिकाधारी आस्थाने इन्द्रो मालाकारः ब्रह्मा पुरोहितः भृङ्गिरीटिराचमनदाता जीमूतऋषिरपत्य खेलयिता कामदेaise बन्धकः वैश्वानरश्रीवरपक्षालकः कार्त्तिकेयस्तलारक्षः विनायकश्विरमेहिचारकः चामुंडा चाउरिसञ्चारिका गौरी शणकर्त्तनकारिका लक्ष्मीः वस्तुरक्षाकर्त्री नारदो हेरिकः धनदो भाण्डागारिक इत्यादि । ईदृक्समृद्धिसमृद्धोऽपि परस्त्रीगृद्धिवशोत्पन्नदुर्बुद्धिः सीतापहृति महापातकविफलीभूत सर्वाङ्गीणवलः सम्यन्यायमार्गाभिरामेग रामेण लक्ष्मणमात्रसहायेन लीलयैव सकलपरिकरेण साकं साकँपं प्रहृत्य परलोकं प्राप्यते स्म इत्यादि, अस्यां च लङ्कापुरि खेचरेन्द्रकारितास्तीर्थभूताः प्रभूताः प्रदत्तभव्यजनमनः प्रसादाः श्रीजैनप्रासादाः सन्तीति, ततस्तत्रापि त्रयोऽपि देवान् ववन्दिरे । पुनञ्च तथैव पुरतः प्रतस्थिरे क्रमादवलिरै च। एवमन्येद्युः प्रतीच्यां दिशि गरुत्मति गते तथैव च रथकारवरो व्याहरति स्म विस्मयावहं श्रवणमात्रतोऽपि सकलकल्मषापहं श्री - शत्रुञ्जयश्रीरैवतमहातीर्थमाहात्म्यप्रबन्धं सविस्तरनिबन्धं, ततस्तत्रापि तैर्देवा वावन्द्यन्ते स्म विस्मयप्रमुदितचित्तैः एवमुदीच्यां दिशि कैलाशा पराभिधाननानाश्चर्यनिधानविशिष्टस्फाटिक शिलामययोजनाष्टको च्छ्रय श्रीभरतच क्रिकारितसिंहनिषद्यारूप निष्पतिरूप| स्वस्ववर्णप्रमाणाद्युपेतस्फुरत्न रत्नमयश्री ऋषभादिचतुर्विंशतिजिनम तिमासमेत सौ वर्ण दिव्यमासादभूषितो तुङ्गभृङ्ग श्री मदष्टापदनगेन्द्रतीर्थप्रबन्धं श्रीमदजितादितीर्थक्रुद्विंश तिनिर्वाणस्थानविनिर्मित दिव्य स्वरूपरत्नम यमहा स्तूपसमलङ्कृतसम्मेत शैलतीर्थ प्रबन्धं पुरस्वाच्च शाश्वतसिद्धायतनाद्यने काश्चर्याद्वैतादद्य वैताद्यगिरीन्द्रनिरीक्षगे श्री ऋषभदेव से वासन्तु श्री धरणेन्द्राष्टचत्वारिंशत्सहस्रविद्यामदानदक्षिणोत्तरश्रेणिद्वयपञ्चाशत्पष्टिमहानगरस्थापन राज्यादिनमिविनमिप्रबन्धं च सुधीः स एवाभ्यधात् । दिनान्तरे च प्राच्यां दिशि श्रीयुगादिदेवा दितीर्थकर पश्चकजन्मादिनिस्तुल्य कल्याणकम हमाप्तम हिम समृद्धविश्वमसिद्ध श्रीमदयोध्यादितीर्थकृज्जन्मादि भूमिव्यावर्णनायां तथैव तेन विधीयमानायां शान्त्यादिजिनत्रय सनत्कुमारादिच क्रिपञ्चकचरमशरीरि v.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ आ०प्र० दर्शनाचार पञ्चपाण्डवाद्यनेकोत्तमपुरुषोत्पत्तिस्थानस्य श्रीऋषभवार्षिकतपःपारणकश्रेयांसोपक्रमदानश्रीशान्तिश्रीकुन्थुश्रीअरजिननिर्वतिवर्जकल्याणकचतुष्कभवनश्रीशान्तिकुन्थ्वरमल्लिसमवसरणविष्णुकुमारमहर्षिलक्षयोजनरूपविकुर्वणसाधुद्वेषिनमुचिशिक्षणसौधर्मेन्द्रजीवकार्तिकश्रेष्ठिपरिव्राजकपरिवेषणार्थराजाभियोगवैराग्योद्भवनैगमाष्टोत्तरसहस्रपरिवृततन्मुनिसुव्रतस्वामिसमीपप्रवजनाद्यनेकैतिह्य सहस्रनिधानस्य श्रीहस्तिनापुराभिधानस्य तीर्थप्रधानस्य ब्यावर्णनाप्रस्तावे शातिकुन्थुश्रीअरजिनास्त्रयोऽप्यत्र चक्रवर्तीभूय तीर्थकृद्भयमुपेयिवांस इति व्यतिकरश्रवणविस्मितचेता महीनेता कीदृशी सा सार्वभौमसमृद्धिरिति प्रश्नयामास कोकासं बर्द्धकिवरं, सोऽपि प्रायःसर्वाङ्गीणनैपुणः प्रत्यभाणीत-क्षोणीन्द्रचक्रिन्नाकर्णय चक्रिऋद्धिस्वरूपं विश्वेऽप्यप्रतिरूपं, तथाहि-चक्रवर्तिनः षट्खण्डं भरतक्षेत्रं नव निधानानि चतुर्दश रत्नानि च । तत्र नवनिधानस्वरूपं प्रवचनसारोद्धारगाथाभिरुपदर्श्यते, ताश्चैताःनेसप्पे१ पंडुअएर पिंगलए३ सहरयण४ महपउमे५ । काले अ६ महाकाले७ माणवगढ़ महानिही संखे९॥ १॥ नेसप्पमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गिहाणं च ॥२॥ गणिअस्स य गीआणं माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुए भणिआ ॥ ३ ॥ सहा आहरणविही पुरिसाणं जा य जा य महिलाणं । आसाणं हत्थीणं पिंगलयनिहिंमि सा भणिआ॥ ४ ॥ रयणाई सबरयणंमि चउदस पवराई चकवट्टीणं । उप्पजंती एगिदिआई पंचिंदिआई च ॥५॥ चक्कासिछत्तदंडा आउहसालाई हुँति चत्तारि । चम्ममणिकागिणिनिही सिरिगेहे चक्किणो हुंति ॥६॥ सेणावइ गाहावइ पुरोहिओ वडूई अनिअनयरे । थीरयणं रायकुले वेअड्डतले अ करितुरया ॥७॥ वत्थाण उ उप्पत्ती निष्फत्ती चेव सदभत्तीणं । रंगाणं धाऊण य सहा एसा महापउमे ॥ ८॥ काले कालन्नाणं भवपुराणं च तिसुवि बसेसु । सिप्पसयं कम्माणि अ तिनि पयाए हिअकराई ॥९॥ लोहस्स य उत्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स निःशंकि कोकाशच० ॥३६॥ Jain Education Interious For Private & Personal use only Mrjainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ य मणिमुत्तिअसिलपवालाणं ॥१०॥ जोहाणं उप्पत्ती आवरणाणं च पहरणाणं च । सदावि जुद्धनीई माणवगे दंडनीई अ॥११॥ नट्टविही नाडयविहि कबस्स चउनिहस्स निष्फत्ती । संखे महानिहिमि अ तुडिअंगाणं च सवेसि ॥ १२॥ चक्कट्ठपइटाणा अट्ठस्सेहा य नव य विखंभे । बारस दीहा मंजूससंठिआ जण्हवीइ मुहे ॥ १३ ॥ वेरुलिअमणिकवाडा कणगमया विविहरयणपडिपुन्ना । ससिसूरचक्कलकखण अणुसमवयणोववत्तीआ ॥१४॥ पलिओवमट्टिईआ निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अकिज्जा आहिवचाय ॥ १५॥ एतासां क्रमात्किञ्चिद्व्यारव्या-नैसपिरित्यादिषु नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति, तेषु च विश्वस्थितिरारव्यायते, तत्र यस्मिन्निधौ यदारव्यायते तदाह-दशकुलसाहस्रिको ग्रामः, आकरो यत्र लवणाधुत्पद्यते, नगरं राजधानी कररहितं वा, पत्तन-जलपथस्थलपथयोरेकतरयुक्तं, द्रोणमुखंजलपथस्थलपथयुक्तं, मटम्बम्-अर्द्धत्तीयगव्यूतान्त मान्तररहितं स्कन्धावार:-कटकनिवेशः चशब्दादापणं च, ग्रामादीधान्यथापि केचियाकुर्वन्ति, यदुक्तम्-"ग्रामो नृत्यावृतः स्यानगरमुरुचतुर्गोपुरोद्भासिशोभ, खे नद्यद्रिवेष्ट्यं परिहतमभितः कर्बर्ट पर्वतेन । ग्रामैर्युक्तं मडम्ब दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिन्धुवेलावलयितमय सम्बाधनं चाङ्गेिल ॥१॥” गणितस्य-दीनारपूगफलादिलक्षणस्य गीतानां-स्वरपाटबकरणादीनां प्रबन्धानां मान-सेतिकादि तद्विषयं यत्तदपि मानमेव, धान्यादि मेयमिति भावः, उन्मानं-तुलाकर्षादि, बीजादीनां-शाल्यादीनां देशकालौचित्येनोत्पत्तिः-निष्पत्तिः॥३॥ चतुर्थ्यादिगाथाचतुष्कमुत्तानार्थम् ॥७॥ सर्वभक्तीनां सर्वेषां वस्त्रादिगतानां विशेषाणां रक्षाणां मभिष्ठाकुसुम्मादीनां धा-al तूनां-लोहादीनाम् ॥८॥ जगति त्रयो वंशास्तीर्थकरचक्रिवलवासुदेवसत्का एषु यद्भव्य-भावि पुराणम्-अतीत उपलक्षणRत्वाद्वर्तमानं च, शिल्पचतं घटलोहरचित्रश्वस्त्रध्नापित५ शिल्पानां प्रत्येक विशतिभेदत्वाव, कर्माणि-कृषिवाणिज्यादीनि Jain Education in For Privale & Personal use only Katuw.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ आ० प्र० जघन्यमध्यमोत्कृष्टभेदेन त्रीणि ॥९॥ शिला:-स्फाटिकादयः ॥१०॥ आवरणानां-खेटकादीनां सर्वापि युद्धनीति:दर्शनाचार व्यूहरचनादिलक्षणा दण्डनीति:-सामादिश्चतुर्दा ॥११॥त्रुटिताहानाम्-आतोद्यानाम्, एषामुत्पत्तिराख्यायते । अन्ये वेते पूर्वोक्ताः पदार्याः सर्वेऽपि नासु निषिष पद्यन्ते साक्षादेवेति व्याख्यानयन्ति ॥१२॥ प्रत्येकमष्ट चक्रेषु प्रतिष्ठानम्-अवस्थान येषां तेऽष्टचक्रप्रतिष्ठानाः, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनान्युत्सेधः-उच्चत्वं येषां ते अष्टोसेघाः, मंजूषासंस्थानसंस्थिताः, सदैव गङ्गामुखेऽवस्थिताः, भरत विजयानन्तरं चक्रिणा सह पातालेन चक्रवर्तिपुरमनुगताः ॥ १३ ॥ वैडूयमणिमयानि कपारानि येषु ते वैडूर्यमणिकपाटाः, शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषु ते शशिमूरचक्रलक्षणाः, प्राकृतत्वाजस्लोपः, अनुरूपा समा-अविषमा बदनोपपत्तिः-द्वारघटना येषां तेऽनुसमवदनोपत्तयः॥१४॥ आवासा आश्रयाः, आधिपत्याय-आधिपत्यनिमित्तमक्रेयाः, नाधिपत्यं क्रयेण लभ्यमिति भावः ॥१५॥ इति नवनिधिस्वरूपम् । चतुर्दश रत्नानि पुनः सेनापत्यादीनि, तत्र सेनापतिगङ्गासिन्धुपरपारविजयसमर्थः परैरसतिहतशक्तिः १॥ गृहपतिः गृहोचितशाल्यादिसर्वधान्यानां फलानां शाकानां च तत्कालमेव कर्ता सफलचक्रिसन्यस्यापि पूरयिता च प्रस्तावे २॥ पुरोधाः सर्वक्षुद्रोपद्रवोपशान्तिकृत ३॥ गजवाजिनौ प्रकृष्टवेगपराक्रमौ ४-५॥ वर्द्धकिरवसरे सत्वरमेव समग्रसार्वभौमBe सैन्यस्यापि यथाविलोक्यमानभवनविरचनाधलङ्कीण उन्मग्नानिमग्नानामनिम्नगायुग्मसुगमपद्याकृच्च ६ ॥ स्त्रीरत्नं सर्वा तिशायिकामसुखनिधानम् ७॥ चक्रं सहस्रारं व्यामप्रमाणं सर्वायुधप्रधानममोघं च ८॥ व्याममात्र छत्रं प्रभुइस्तस्पर्शाद् द्वादशयोजनविस्तारं वैताद्योत्तरभागवत्तिम्लेच्छानुरोधि मेघकुमारोत्सृष्टप्रकृष्टवारिधारानिवारि नवनवतिसहस्रकाञ्चनशलाका प्रथित काश्चनमयोद्दण्डदण्डमण्डितं बस्तिप्रदेशे पारविराजितमर्जुनाभिधानप्रधानपाण्डुरस्वर्णप्रत्यवस्तृतपृष्ठदेशं तपनातपवात For Private & Personal use only कोकाश निधिनव० ॥३७॥ Jain Education in D onal Page #91 -------------------------------------------------------------------------- ________________ 79999999RRRRRRR89898989898989 दृष्ट्यादिदोषनाशकं च ९ ॥ चर्म द्विहस्तप्रमितं वैताढ्य पर्वतो तर दिग्वतिम्लेच्छकारिता तुच्छ मेघदृष्टौ स्वामिकरामर्शाद् द्वादशयोजनविस्तृतं व्योम्नि स्थितमुपरि छत्ररत्नाच्छादितं सकलचक्रिसेनाजनानां वसुन्धरावदाधारभूतं प्रातरुप्तोऽपराह्न निष्पद्यमानशाल्याद्युत्पत्तिनिमित्तं च १० ॥ मणिरत्नं चतुरङ्गुलमलम्बं कुलपृथुलं वैदूर्यमयं त्रयस्त्रं षडंश छत्र तुम्वस्थं हस्तिस्कधस्थं च द्वादश योजनानि प्रकाशयति क्षुद्रोपद्रवान् विद्रावयति हस्तस्थे तस्मिन्नवस्थितयौवनः स्यादवस्थित केशनखश्च ११ ॥ काकिणीरत्नमष्टसौवणिकं चतुरङ्गुलं समचतुरस्रं सर्वविषापहारि तमिस्राखण्डप्रपातागुहयोर्द्वादशयोजन्यवधि तिमिरहरं, चक्रिणा रजन्यां सैन्यान्तर्न्यस्तं सूर्यवत्प्रकाशकरम, चक्री च तमिस्रागुहायां पूर्वपश्चिमभित्योः प्रत्येकं योजनान्तराणि पश्चधनुःशतायामविष्कम्भाणि योजनं यावदुद्योतकानि चक्रने म्याकाराणि वृत्तानि गोमूत्रिकाक्रमेणैकस्यां भित्तौ पश्चविंशतिमपरस्यां चतुर्विंशतिमेवमेकोनपञ्चाशतं मण्डलानि तेन काकिणीरत्नेन खटिकावत् सुखोल्लेखेन लिखन् व्रजति भरतापरार्द्धदिग्विजयाय, यावच्चक्री तावत्तान्यवतिष्ठन्ते, गुहापि च तावदेवोद्घाटा तिष्ठति, एवं खण्डप्रपातगुहायामपि ज्ञेयं १२ ॥ खङ्गः द्वात्रिंशदङ्गुलममाणः सङ्ग्रामेऽप्रतिहतशक्तिः १३ ॥ दण्डरत्नं रत्नमयं पञ्चलताकं वज्रसारं व्याप्रमाणं शत्रुसेनावित्रासकं विषमोन्नत भूमिभाग समत्वकारकं शान्तिकरं मनोरथपूरकं सर्वत्राप्यप्रतिहतं योजन सहस्रमप्यधः प्रविशति १४ ॥ चतुर्दशापि चैतानि प्रत्येकं यक्षसहस्राधिष्ठितानि । एषु च सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि चकादीनि च सप्तै केन्द्रियाणि पृथ्वीपरिणामरूपाणि इति चतुर्द्दशरत्नस्वरूपम् ॥ चक्रिणश्च षोडशसहस्त्री यक्षाणां सेवाकर्त्री, तत्र चतुर्द्दशसु रत्नेष्वेकैकः सहस्रः एकैकश्च चक्रिणः स्कन्धयेोः, द्वात्रिंशत्सहस्राव मुकुटबद्धराजानः सेवकाः, चतुष्षष्टिःसहस्रा अन्तःपुरपुरन्ध्याः एका लक्षाऽष्टाविंशतिः सहस्राच वाराङ्गनाः, द्वात्रिंशत्सहस्राणि Jain Education Internationa 98989898989.99.9. Page #92 -------------------------------------------------------------------------- ________________ देशाः, द्वासप्ततिः सहस्रा महापुराणि अष्टाचत्वारिंशत्सहस्राः पत्तनानि नवनवतिसहस्रा द्रोणमुखानि पत्रिंशत्सदर्शनाचार Mame हस्रा वेलाकूलानि चतुर्दश सहस्राः जलपथाः एकविंशतिः सहस्राः सनिवेशाः, द्वात्रिंशत् सहस्रा महानगर्यः षोडश सहस्रा राजधान्यः षोडश सहस्राः खेटानि चतुर्विंशतिः सहस्रा मडंबानि तावन्त्येव कर्बटानि चतुर्दश सहस्राः संबाधनानि षोडश सहस्रा रत्नाकराः नवनवतिः सहस्राः सुवर्णाद्याकराः विंशतिः सहस्राः सामान्याकराः षोडश सहस्राणि द्वीपाः षट्पञ्चाशदन्तरद्वीपाः षण्णवतिकोट्यो प्रामाः एकोनपश्चाशत्सहस्राण्युद्यानानां एकोनपश्चाशत्कुराज्यानि षोडश सहस्रा म्लेच्छराज्यानि चतुरशीतिर्लक्षा गजाश्वरथानां प्रत्येकं षण्णवतिः कोटयः पत्तयः सर्वसैन्ये स्वष्टादश कोटयोऽश्वाः मन्त्रीश्वराणां चतुर्दशसहस्री पण्डितानामशीतिसहस्री तलारक्षा सूत्रधाराश्च प्रत्येकं चतुरशीतिसहस्री नियोगिनां कोटित्रय कौटुम्बिकानां कोटिसप्तकं त्रीणि शतानि षष्टिश्च सूपकाराश्चक्रिणो भोज्यार्थमेव, अन्यथा तु पत्रिंशत्कोटयः सूपकाराः, पत्रिंशत्कोट्यश्चाभरणधारकाः चतुःषष्टिः सहस्राः कल्याणमहाकल्याणकारकाः ट्त्रिंशत्कोटयोऽङ्गमः त्रिलक्षी श धराः पञ्चलक्षा दीपिकाधराः तिस्रः कोट्य आतोद्यानि चतुरशीतिलक्षा निःस्वानानि दश कोट्यः पताकाः द्वात्रिंशत्सहस्रा द्वात्रिंशद्वद्धनाटकानि त्रिलक्षी भोजनस्थानकानि द्वात्रिंशत्कोट्यः कुलानि एका कोटी गोकुलानि कोटीत्रयं हलानि अष्टादश श्रेणयः प्रश्रेणयश्चाष्टादश श्रेष्ठिसार्थवाहकोटुम्बिकमहत्तराङ्गरक्षकस्थगिकावित्तसौविदल्लमहामल्लप्रतीहारमहामात्राचारोहसारथिकथकनर्तकदूतादयोऽनेककोटिसङ्ख्याः , गङ्गासिन्धुदेव्यौ, खण्डप्रपाततमिस्राइवगुहादेव्यौ, मागधवरदामप्रभासतीर्थत्रयसुराः, हिमवनिरिऋषभकूटाधिष्ठायको सुरौ, इति चक्रिऋषि स्वरूपम् । प्रत्यहमित्याद्यपूर्वापूर्वतरसरसरसपरः सहस्राद्धततमै तिह्यप्रबन्धश्रवणप्रमोदविस्मयाद्वैतप्रपूरितहृदन्तरालः क्षोणिपाल कोकाश चक्रिऋद्धिः ॥३८॥ Jain Education Intermedy For Private & Personal use only jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ पर्यन्वयुक्त दक्ष सक्षमुख्यं-भो महाभाग !, कर्थकारमियत्प्रकारतत्तत्तीर्थमाहात्म्यादि विदांचकार भवानिति ?, सोऽप्याह-देव ! सोपारपुरे वसता सता गीतार्थयतीन्द्रेभ्यः श्रीमज्जैनश्रुतमहाकाननावगाहनपारीन्द्रभ्यः सर्वमप्यदः शोधूयामाहे महादरेण मया, कुशलोदकसम्पर्ककर्कशः खलु साधुपास्यासङ्गमः-सेवा देवादीनामपि चिरकालेन फलवती भवति । तत्कालमेव सद्गुरुसेवा तु सुपर्वलतिकेव ॥१॥ तदुक्तम्-" सेविज्जइ सीहगुहा पाविजइ मुत्तिआ य गयदंते । जंबुअघरै अ लब्भइ खुरखंडं चम्मखंडं वा ॥१॥" एवं साधुगुणव्यावर्णनामुभयाकाकर्ण्य सकर्णः क्षोणीन्द्रोऽप्यक्षयनिधानमिव सुदुर्लभमायतिशुभमाईतयतिषु बहुमानममानमेव वहति स्म,भवति हि सङ्गतिवशेनाचेतनाना. मपि तथापरिणामः, किं पुनः सचेतनानाम् ?, उक्तञ्च-" एके मेजुर्यतिकरगतास्तुम्बकाः पात्रलीलां, गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलनाः। एके केचिद्थितमुगुणा दुस्तरं तारयन्ति, तेषां मध्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥१॥" एवं कोकाशसाहायकादकस्माद्गमनवैरिबन्धनादिना महाबलानपि मापान् गोपालानिव लीलयैव स्ववशीकृत्यैकातपत्रा धरित्री धरित्रीशेन तेन निर्मीयते स्म 'सामान्यस्याप्यसामान्यं, सख्य सरव्युः किमध्यहो ।जिग्ये प्लवगसाहाय्यायद्वा रामोऽपि रावणम् ॥१॥' अन्येारुवानान्तः समवसूतानां पञ्चशतीयतीश्वरपरिहतानां निस्सीममहिमहिमवद्गिरीन्द्राणां श्रीधर्मानन्दसूरीन्द्रागां दन्दनार्थमत्यर्थमुत्कण्ठुलः महर्षुलस्थपतिपतिना सह महीपतिर्गच्छति स्मातुच्छतराडम्बरेण, गत्वा गुरून् सभक्ति नत्वा च निविष्टः शिष्टधीः सपरिवारोऽप्यसौ यथास्थान, गुरुभिरपि पारेभे भव्यश्रवणयोः सुधारसवेशः श्रीधर्मोपदेशः, तद्यथा-'इच्छा सर्वत्र सर्वेषां, सुखे तत्पुनरैहिकम् । आमुष्मिकं च द्वेधाऽपि, धर्मात्सेव्यः स एव तत् ॥१॥ विसंवदन्त्यपि फले, परै धर्माः पराब्दवत् । जैनधर्मः पुनव, पुष्करावर्तवत् क्वचित् ॥२॥ सोऽपि च साधुश्राद्धधर्मभेदाद् द्विभेद इत्यादि सविस्तरधर्मदेशनाप्रति Jain Education Intel For Privale & Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ आ० प्र० दशनाचारः ॥ ३९ ॥ Jain Education Inte 99228 बुद्धमना महीजानिर्निजश्रद्धया श्राद्धद्वादशवर्ती सम्यक्त्वमूलां यथाशक्ति प्रतिपद्यते स्म, तत्र च दिविरतित्रते कोकासकृतसानिध्याद्बहून्यपि योजनशतान्येकाहेनापि गन्तुं शक्तोऽपि विविक्तचेता दिनं प्रत्येकस्माद् योजनशतादूर्ध्वगमनं नियमयति स्म, शमयति स्म च सुश्राद्धधर्मस्य सम्यग्वासनापूर्वस्वीकारमात्रादेव मात्राव्यतीतं चिरन्तनमनि दुष्कर्मरजः, उपबृंहयामाहे च माहेश्वरशिरःस्फुरदुरुस रिद्वरावारिपूरानुकारिहारि याहारविस्तरेण प्रकृत्याऽपि गुरुभिः श्रीगुरुभिस्तादृग्धर्म स्याङ्गीकर्त्ता भूमीभर्त्ता, यत उपणा धर्मलक्ष्म्याः स्थिरीकरणेऽमूल मन्त्रमरज्जुशृङ्खलं च प्रबले नियन्त्रणं, अत एव दर्शनाचारस्याङ्गभूता गीयते तत्रविद्भिरियम् आहुश्र - " निस्संकिअ१ निखिअर निवितिमिच्छार अमूढदिट्ठी अ४ । उबवूह५ थिरीकरणे ६ वच्छल्ल७ पभावणे८ अट्ठ ॥ १ ॥" एवं नृपतिरुपह्यावा ह्यधर्मरङ्गभृज्जगदे जगदेकवत्सलतमैः श्रीगुरूत्तमैः ! - अहो ! महानुभाग न हि गृहीतमात्रेण चिन्तारत्नेनेव धर्मेण चिन्तितार्थप्रदेनापि चरितार्थता, किन्तु विधिवदाराधितेनैव, जीवश्च प्रायः प्रमादबहुल, विशिष्य च महाराज्या दिमाज्यमहाव्या संग संगतत्वे सति, प्रमादश्च बहुयत्नसङ्गृहीतस्यापि सारस्य द्रव्यभावभेदाद् द्विविस्यापि हुताशन इवयैव संहारकारकत्वेन लोकद्वयेऽप्यत्यर्थमनर्थमदः, यदुक्तम् - " तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ॥ १ ॥” तस्मादप्रमत्तचित्तेन निरन्तरमविस्मारकतया यथोपात्तः स्वव्रतधर्मः सम्यगाराधनीयः, न बाधनीयच क्वचनाप्यल्पत रेणाप्यतिचारमलेन, साधनीयश्चैव गृहिणाऽपि सता भत्रता सुखेन मोक्षमार्ग इत्याद्यनुशिष्टिपीयूषदृष्टिसन्तुष्टहृदयः क्षोणिप्रियः स्वकीयमन्दिरमासाद्य परस्परामनिबन्धेन पुरुषार्थत्रयमपि कृतार्थयाञ्चकार सर्वप्रकारपरमसुहृत्कोकाशेन साकम, एवं सुखैकरसमये भूयस्तरसमये पुण्यमये समतिक्रान्ते सत्येकस्मिन्नहनि कानुन सत्रा धरित्रीसुत्रामाणं यशोदेव्याऽग्रमहिष्या सहितं सौपर्णेयमधिरुह्य कस्याञ्चिद्दिशि कौतुकालोकनाद्यर्थं प्रस्थातुमनसं मन sasasaga कोकाशदृ० दिग्बतग्रह० ॥ ३९ ॥ w.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ सिकृत्य कृत्यापितया राड्या विजयाभिधानया राज्ञो द्वितीयदयितया प्रागपि प्रतिदिनसपत्नीबहुमानदर्शनप्रवृद्धसमधियोत्कर्षया परिस्फुरदमपया चिन्तयाञ्चक्रे-यदयं विशामीशो वशीकृत इव महेश्वरी महादेवी मिव यशोदेवीमेव सहाकारयति न तु जातुचिदप्यनिष्टामिव मां, तदद्य तथा किश्चिकरोमि यथा भूजानिरपि जानाति मदवज्ञाकोः फलमिति स्त्रीस्वभावसुलभया तुच्छचित्ततया तया प्रच्छन्नमन्यमेकं रथकारमाकार्याकार्यकारित्वेऽपि कार्यकारिमानिन्या प्रत्यागमनकीलिकास्थाने तद्रपेवान्या कीलिका कारयामाहे, यत्मयोगेण प्रत्याश्य पश्चादागम्यते तं च कापि मुगुप्तीकृत्य कृत्रिमकी लिका तत्स्थाने तथैव स्थापया. माहे निष्पत्यूह, यतः-" उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गानाः । तत्र प्रत्यूहमाधातुं, ब्रह्मापि खलु कातरः॥१॥" ततश्वीत्सुकवृत्त्याऽनवगतकीलिकाविपर्यासेन कोकासेन साई प्राग्वद्गरुडाधिरोही धराधीशः साग्रमहिषीकः काश्चिदिश प्रति प्रातिष्ठत गगनाध्वना, यावच्चाचिरेणैव कालेन नवनवकौतुकालोकननवनवकिंवदन्तीकुतूहलकरणाद्याक्षिप्तान्तःकरणः क्षोणिरमणः प्रभृतमार्गमुल्लङ्घयांबभूव तावत्स्मृतिमार्गोपगतदिग्विरतिव्रतनियमेन तेन वर्द्धकिवर्यः पर्यनुयुयुजे ससम्भ्रम-भोः प्रियमित्र ! कियन्मात्रमियता समायाता वयमिति ?, सोऽप्यनेकाभिज्ञानपरिज्ञाननिष्णातः तत्तदभिज्ञानदर्शनादिना निर्णीय क्षोणीन्द्र प्रति प्रत्यभाणीत-स्वामिन् ! इयता योजनानां द्विशती व्यतीयते स्म देवेन,तेन वचनेन च क्रकचेनेव व्यथितचित्तत्तिः क्षितिपतिः प्रजल्पति स्म-हहो पश्चाद्वालय वालय निर्विलम्बमेतं वैनतेय, शोचति स्म च-है है महेनःसङ्ग्रह विहिताक्षेपमहाव्याक्षेपविक्षिप्तमनसो मम नियमस्य मुधिकयैव कामकुम्भस्येव भङ्गो बभूव, धिर धिग् महानर्थपवृत्ति जन्तोरनवहित टर्ति, हा प्रकृतिमूहस्य जीवस्य मूढात्मताम, अहह कुतूहलमियस्य प्राणिनः कुतूहलाक्षिप्ततया प्रमादादात्महितार्थस्यापि मुधैव विध्वंसन, ही महीयस्तरेऽपि संसारे क्वचिदप्यमाप्तपूर्वस्य सम्पति निष्पतिमतयाभव्यखपाकमकर्षण प्राप्तस्य धर्मरत्नस्य निर्मलतमस्याप्येवं मालि JainEducationindmonal ibrary Page #96 -------------------------------------------------------------------------- ________________ आ०प्र० दर्शनाचार: ॥४०॥ न्यापादनमित्यादि गतसर्वस्व इवोच्चैः शोचति क्ष्माभृति स्थपतिपतिः पतत्रिपतेर्महापोतस्यैव गतिवेगं सोद्वगं कयश्चिनिषिध्य पश्चाद्वालनाय कीलिकां करे यावद्हणाति तावत्तामितरां निश्चित्य चिन्ताचान्तस्वान्तःक्ष्माकान्तमित्यूचे-देव ! दुर्दैववशाहष्टेन केनापि कीलिका परावर्त्तयाश्चक्रे, नियतमियं मामिका कीलिका न भवति, न च मामकीनां कीलिकामाकाशगमनशक्तिमिव विना विनतातनयोऽयं पश्चाद्गन्तुमलंभूष्णुः, अतः परं परंतपाधिपते ! अत्रेकमेवोपयिकमस्ति, यद्यग्रत एवासमदृश्यमाननगरान्तर्गम्यते तदा नव्यां कीलिकां कचन रथकारमन्दिरादौ निर्ममे, तत्मयोगेण च निष्पत्यूहं पुनः पश्चाद्गमनं स्याद्, अन्यथा तु । नियतमत्रैव भूतलपतनाद्यनर्थों भावी जीवितस्यापि संशयकृदिति तदुदिते कुवैद्योदिते मुखमिष्टे परिणतिदुष्टे भैषज्य इव प्रोच्चकैरोचकितांहुंहुङ्कारकरणादिना दर्शयन्नुर्बीशस्तमब्रवीत्-आः किमिदं स्वात्मनोऽनुचितमवक्तव्यमश्रव्यमब्रवीः?, विशुद्धधर्ममर्मस्पृशो भवादशोऽपि यद्येवं धर्मविधिविध्वंसकं वचः प्रपञ्चयिष्यन्ति हन्त हता तर्हि निराश्रया सर्वापि धर्मव्यवस्थितिः, को हि नाम मृढात्मा प्रतिभवसुलभैहलौकिकजीवितव्यसुखाधिकृतेऽनन्तभवैरपि दुरासदं पारलौकिकपरमपाथेयभूतं स्वाभ्युपगतं धर्म मरुस्थलान्तः कथञ्चित्याप्तकल्पशालमिव समूलमुन्मूलयेत् ?, यतोऽनाभोगव्याक्षेपादिना नियमभङ्गोऽपरिज्ञाय भूयानपि यदि भवेत्तदाप्यङ्गीकृतव्रतस्य मालिन्यरूपोऽतिचार एव, ज्ञात्वा तु स्वल्पेऽपि नियमभङ्गे स्वीकृतव्रतस्य भङ्ग एव, अतिचारेण खण्डितं च व्रतमपककुम्भवत्सुखेन सन्धातुमपि शक्य, भग्नं तु तत्पककुम्भवत् केन कथं वा मुधियाऽपि सन्धीयते ?, किश्च सचेतसां व्रतातिचारहेतु:.प्रमादाचरितमेवात्यन्तमनुचितं, ज्ञात्वा तु नियमातिक्रमस्तस्यापि चूलिका, तस्माद्यद्भवति तद्भवतु परं प्राणा- ITED न्तेऽपि पुरतः पदमात्रमपि गमनं सर्वथैव नानुमन्ये, प्रतिपन्न निर्वाहस्यैव महतामुचितत्वात,-प्रतिपन्नस्य निर्वाहो, महतामिह गरुडगातः लक्षणम् । प्रतिपन्नेऽपि शैथिल्यमितरेषां तु लक्षणम् ॥१॥' जलधूलिधरित्र्यादिरेखावदितरेषकाम् । परं पाषाणरेखेव, प्रति- ॥४०॥ and For Private & Personal use only Page #97 -------------------------------------------------------------------------- ________________ पत्रं महात्मनाम् ॥१॥ यदुक्तम्-" दिग्गजकर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नमचलमनसां न चलति Ka पुंसां युगान्तेऽपि ॥१॥' अत उपायान्तरचिन्तां परिहत्य पश्चाद्वालनाय परावर्त्तितामप्येतामेव कीलिकां प्रयुञ्ज, जातु दैवयोगादनयाऽप्ययं गरुत्मान् कियन्मानं चलतीति, एतच्च क्षितिभ रद्भुतं भाषितं श्रुतिगोचरीकृत्यात्यन्तचमत्कृतचित्तः स्थपतिर्विज्ञानातिशयवित्तः कटरि कटरि धरित्रीशस्य धर्मदाढय वपुरे वपुरे निरुपमसात्विकत्वं कट कट निष्कपटवृत्तेः स्वजीवितेऽपि निरपेक्षता अहो ! अहो ! महोत्साहता स्वोपात्तव्रतपालनायेत्यन्तः प्रशंसापरस्ताहग्दृढधर्मणः क्षोणीशस्य नियमातिक्रमकृत्पुरस्ताद्गमन विषयोपदेशवशोत्पनत्रपासम्पर्कादवाङ्मुखोऽनन्यगतिकतया दैवपरतामवलम्ब्य प्रानियुक्तां गमनकीलिका निष्कास्य यावत्परावर्तितां तां पक्षिमुख्यस्य पश्चाद्वालनाय प्रयुङ्क्ते तावन्मिलितपक्षयुगेन वजिवज्रच्छिन्नपक्षयुगेन पर्वतेनेव सहसैव नभस्तलात् प्रपतयालुना पक्षिस्वामिना सहैव दुर्दैवविलसितवशादुर्वीचाद्यास्त्रयोऽपि हाहाकारपराः परासुभूता इवाध-5 | स्तादपतन, परं पुरातनकिश्चिच्छुभकर्मयोगेन सरोवरनीरोपरि पतनादखण्डितापीडितसमग्राङ्गोपाङ्ग प्रतरणे नदीष्णत्वेनादीनकृत्यैव वारिचर इव तरंतस्तीरदेशमासेदिवांसरते, यतः-" वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुरा कृतानि ॥१॥" तत्र चासन्नमेकं नगरं निरीक्ष्य क्षोणीन्द्रस्तं दक्षतक्षाणमित्याचचक्षे-सखे! सर्वाङ्गीणश्रीभङ्गीभिरुत्तरङ्गीकृताभ्यन्तरं किमभिधानमिदं नगरं ?, सोऽप्यभिज्ञानैः कैश्चिदभिज्ञायाभिज्ञाग्रणीः प्रत्यभणीव-देव! देवमातृकतानदीमातृकताबनणुगुणगौरवश्रीसकलकलिङ्गाभिधानजनपदपद्मापद्माक्षीकाश्चननूपुरं काञ्चनपुरं नामैतत्पुरम्, एतच सर्वपुरप्रधान कनकप्रभाभिधानस्य कलिङ्ग राजस्य राजधाम, कलिङ्गाधिपतिश्च सर्वत्र सातिशयमानी प्रकृत्यापि नित्यमभिमानी देवेनासा महसा प्रसह्य कथञ्चिनिजाज्ञा मात्रिकेण दुष्टफणीव दुर्गहोऽपि ग्राहयामाहे, अभिमानिनश्चापमाननमनुपम Jain Education in Ylonal Adhw.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ आ०प्र० दर्शनाचार ॥४१॥ निर्विभवस्तरुणी विधवा गुगी निरनुभावन अपमानितोऽभिमानी यद् दुःखं बहति तद. मनस्तापहेतुः, यदुक्तम्-" तरुणजनो निर्विभवस्तरुणी विधवा गगी निग नूपमम् ॥१॥" तदुःखद्नश्च स सम्पति देवपादान् प्रति जातु हादसौहार्दमपि हामाप दर्शयति तदापि न विश्वासार्हः, यत:"न विश्वसेत्पूर्व विरोधितस्य, शत्रोच मित्रत्वमुपागतस्य । दग्यां गुहां पश्यत घूक कपूर्णी, काकादत्तेन हुताशनेन ॥१॥" तस्माद्यावनिभृतवृत्तिनगरान्तनत्वा सूत्रधारशस्त्रैर्नव्यां कीलिका निर्माय पश्चादत्राग पागच्छामि तावताऽत्यन्तमवहितवृत्त्या वृक्षव्रतव्यावन्तरितः सदेवीकैर्देवपादैस्तथा स्थेयं यथा कोऽपि न वेत्तीत्यादिदृढोक्तिपरस्सरमेल सस्मतत्पुरान्तर्न कश्चिन्मामुपलक्षयतीति निःशचिटटहासन्नवाद्याकुट्याँ गत्वा रथचक्रघटनायसनावरप तस्य सकाशाकोकाशः कीलिकाघटना विभिशानि कानिचिद्याचितवान् , साऽप्यन्ता स्वष्ट दानपना यावद्यया तावद् घटनविज्ञानकरसिकतया तन्निष्पिपादयिपितं चक्रं तत्क्षणादेव निष्पादयामास कोकोसस्तादृशं यादृशं स्वयम व तिष्ठति करान्मुक्तं च सद् दिव्यचक्रमिव स्वयमेव परिवंभ्रम्यत्पुरतो याति तावद्यावत्कुट्यादि, कुड्यादिप्रतिहतं च पुनस्तथैव पवादायाति,अहहाऽसमासः कोऽपि कलाकौशलरसः यत्परवशः प्राणी स्वहिताहितार्थमपि न परिभावयति । यो पा यत्र हि कौशलभृत्तद्योगेऽसौ प्रवर्तते मोकाशः कृतोऽन्यथा चक्रमकन तथा ? ।। २ ।। यद्वा यो यत्र हि कौशलभृत्तद्योगेऽसौ प्रवर्तते परवान् । नो चेरिक सौमित्रिः शम्बूकवधं मुधा व्यदधात् ? ॥१॥ तस्मिंश्च चक्रे परीक्षार्थ परिभ्रमयति निशानायितोपकरणान्यानाय यावचनाजगनवान तावत तावत्समयमध्ये ताक्षसति कोकाशरथकृति सोऽपि वर्द्धकिरानायितोपकरणान्यानीय यावत्ता मसदृशं तच्चकुमाश्चर्यचक्रवि साक्षानिरीक्ष्य दक्षतया चिन्तयामास-नियतमयमनया नयाऽनन्यसामान्यया कलया कोकाश एव | कोकाशा भवति, न हीदृग्निस्तुलकलावानिखिलेऽपि क्षोणिमण्डले कोऽप्यन्यो दृहपूर्वः श्रुतपूर्वो, कारागार० वावा, इमं चातिप्रौढविद्वेषिवयस्यमत्रागतं ॥४१ Jain Education inter For Private & Personal use only ainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ यदि राज्ञे निवेदयामि तदा नियतमत्यन्तं महीयस्य महीयाप्रसादपात्रीभवामीति दुर्धीाय कोकाशं च स्वपुरुषैः सुरक्षितं विधाय धराधीशस्य सविधे विधेयतया समुपेत्य विज्ञपयामास-देव ! देवभाग्याकृष्ट इव वर्द्ध किग्रामगीरनणीयाकलानिलयः कोकासाद्वयः कुतोऽपि मम सद्मनि समेतोऽस्ति, यत्कृतगरुडस्य गुरुपोतस्येव बलेन काकजनृपतिः पोतवणिगिव दुर्गहा अपि मुग्रहा इव राज्यादिका दूरदेशान्तरसम्पदः स्ववशीकरोतीति, तचोकर्णमाकर्ण्य साधु सावित्यभिधायिना भूजानिना निजपुरुषैः परुषवृत्या कोकाशः स्वसकाशमानाय्य प्राज्यबन्धैः क्रौञ्चबंध बन्धयित्वाऽन्यर्थकदर्थनाव्यापादनादिभयदर्शनपूर्व कुत्र काकजोऽस्तीति सरोषपोषं पृष्टः पटिष्टधीः किश्चिदन्तश्चित्तं विचार्य कार्यविद् यथावदेव नृदेवस्थितिस्थानाधकथनोयमपि IS कथयामास, को वा शुद्धबुद्धिस्पृशां तादृशां हृदयस्योदधेरिवागाधतां बुध्यते ?, ततः कनकप्रभवृपः प्राप्तत्रिभुवनैश्वर्यकर्ष इव प्रहर्षल: पुलकोच्छ्वसद्वपुः प्रोन्मत्तः कृतान्त इवोद्भटैः स्वसुभदैः सह सहसैव स्वयं विनिर्ययौ निजगृहात्काकजसनृपं निग्रहितुं, तं च तथाविधं महाव्याधमिव करै करे वराकः काक इव नष्टः काकजस इत्यादि यत्तदुच्चावचवांसि विब्रुवन्तमभिधावन्तमुदीक्ष्य किमेतदत्याहितमित्यतिव्याकुलात्मानौ राजा राज्ञी चोभावपि यावत्रासाकुलकुरङ्गाकुरङ्गिकातुलतामाललम्बाते तावद्धावत्तमकलिङ्गाधिपभटैर्मयूरिकाबंध बध्वा बन्दिग्राहं गृहीतौ, कलिङ्गेशेन कलितकोपावेशेन नानाकुवाद्यवादनादिविडम्बनापूर्व पुरान्तरानाय्य काष्ठपारान्तः अक्षेपेणैव क्षेपयाश्चक्राते, चिन्तयाञ्चक्रतुश्चान्तश्चित्तम्-आः किमेतदखिलखलेभ्योऽप्यतिशयालु खलायितं तथाऽननुभूतचरस्य रथकारवरस्य, कथङ्कारमन्यथा गुप्तस्थितयोरप्यावयोरित्थङ्कारमियं सहसैव विडम्बना स्यात् ?, आः किमिदं पानीयात्मदीपनं आः किमिदममृतरश्मिमण्डलाद्गरलपरिगलनं ?, यद्वा किं नामात्र तस्य दक्षणं ?, किन्तु किश्चिदस्मदुष्कर्मविलसितस्यव येन तस्य सुजनस्याप्येवं दुर्जनस्येव दौर्मनस्यं प्रादुर्भाव्यते, यन:-"अवश्यभव्येष्वनवग्रहग्रहा, Jain Educatio n ational For Private & Personal use only NT Page #100 -------------------------------------------------------------------------- ________________ आ.प्र. यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥१॥” इत्यादिचिन्तादर्शनाचार हितस्वान्तौ जन्मतोऽप्यप्राप्तपूर्वपराभवादिदुस्सहदुःखाक्रान्तौ तौ सातिशायिमानसव्यथं कथञ्चित्काष्ठपञ्जरान्तरतिष्ठतां, ॥४२॥ क्रोधाध्मातचेतोऽभ्यन्तरः कलिङ्गेश्वरश्च तयोस्तदवस्थयोरन्नमात्रमपि न दत्ते, ततः प्रत्यासन्नस्थायिनो जनाः सानुकम्पमनसः कनकप्रभभूभुजो भिया वायसदानपुण्यनिमित्तव्यपदेशेनान्नपिण्डिका प्रतिदिनं ददते, ततः प्रभृति वायसपिण्डिका पुण्यनिमित्ततया जने प्रववृते, न हि लोकस्ताविकमवृत्तिः, एवं वायसपिण्डिकयाऽपि पाणधारणां कुर्वाणः सदेवीकोऽपि मारमणः समयमत्यवाहयत् , अहह महत्तमानामपि अनीशी काचिदीदृशी दुर्दशा, यद्वा भवस्थितेः पर्वतोऊपयस्थितेरिव स्थपुटत्वं प्रकृतिसिद्धमेव, यदुक्तम्-" को इत्य सया सुहिओ कस्स व लच्छी थिराई पिम्माई। को मञ्चुणा न गसिओ को गिद्धो नेव विसएमु ? ॥२॥" अन्येद्युः कलिङ्गधराधीश्वरेणायमेवानर्थमूलमित्युच्चैः क्रोधोबुरेण कोकासः सर्वस्वापहारी दस्युरिव वध्यतया समादिष्टः, तद्भटैः सक्डिम्बनं पुरान्तः पशुरिव वधस्थानमानीयमानः किञ्चित्माच्यशुभकर्मवशेन सानुकम्प पौरजनैदृष्टः, ततस्तैः सम्भृयभूयस्तरानुरोधपुरःसरं कलिङ्गनायको विज्ञपयामाहे-महेश ! महेशशैलश्रीविलासपरिहासकारिविशदयश:प्रसरधारिणां सर्वदापि समीक्ष्यकारिणां प्रतीक्ष्यपादानां केयमसमीक्ष्यकारितेतरजनोचिता ?, न ह्यसमीक्ष्यकारिता किम्पाकफलास्वादनक्रियेव परिणतिहिता, यत:-"शल्यवहिविषादीनां, सुकरैव प्रतिक्रिया। सहसाकृतकार्योत्थानुतापस्य तु नौषधम् ॥१॥” देव! दैववशाल्लब्धमेवंविधकलापात्रं कामकुम्भमिव कामितार्थसाधकं कः सुधीः क्रुधा मुधा विध्वंसयेत् ?, कलावन्तो हि सर्वसाधारणवृत्तयः, न हि तेषु गुणप्रधानेषु प्रमूनेष्विव स्वपरविभागचिन्तनमोचितीचञ्चतामञ्चति,-सर्वेषां बहुमानाहः, कलावान् स्वः परोऽपि वा। विशिष्य च महेशस्य, महीयोमहिमाप्तिकृत् ॥१॥ अमृत हिमात्मकरेण हि, कलावतैवौषधीप्रिय कोकाशस्य प्रासादक० ॥४२॥ in an initional For Privale & Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ शहर Jain Education In రాజ56525 तमेन । विषविषवरानपि धरन् हरः परसुखः सततम् || २ ||" तस्मादेवंविधः कलावान् सबहुमानं स्वसन्निधौ तथा स्थायते यथा तत्कृतकलातिशयेनापरनरेश्वरेभ्यो देवपादानां ग्रहपतेरिवापरग्रहेभ्य स्तेजोऽतिशयेनातिशयालुता भवतीति पौरैः परिबोधितः क्षितिदयितः स्वपुरुपैरपरुषवृत्या कोकाशमात्मनः सकाशमानाय्य पर्यन्वयुक्त - अहो वैज्ञानिकपधान ! चमत्कृतिनिधानं किं किं विज्ञानं विज्ञानन्दकृज्जानासि ? इति, तेनापि निगद्यते स्म - देव ! देववर्द्ध किवद्वर्द्धकिविज्ञानं निःशेषमपि साविशेषविशेषमहमवगमिकर्मीकरोमि, ततः क्षितिपुरुहूतेन प्ररूपयामाहे - तर्हि भोः कलाकुशल! कुरु कमलाकरं नाम मद्योग्यं मन्दिरं, तरिमंश्च शतदले कर्णिकापदे मद्योग्यं भवनं, शतप्रमाणेषु दलेषु च मत्पुत्रशतयोग्यानि भवनानि निज निस्तुपसुपमा निर्जितनि रभवनानि विनिर्माहि, तत्र च तं कञ्चित्कलातिशयं प्रदर्शय येन त्रिजगत्यपि निःसपत्नभवनसमृद्धता मम भवतीति, अथादेश: प्रमाणमिति प्रतिपेदानं वर्द्धकिप्रधानं नियत्रणादि पारवश्यमपास्य तदईकाष्ठानयनाद्यर्थं ससम्मानं कलिङ्गेशः समादिदेश, ततः सतजीवितमत्याशः कोकाशः किञ्चिद्भूढाशयः कलिङ्गेशादिष्ट विशिष्टसौध विधानायोपक्रममाणः प्रमाणातिक्रान्ताकुण्डोकण्या काकजङ्घहीशेन सगिंसुरपि कलिङ्गेशादेशाभावात् सङ्गन्तुमशक्नुवन सुगुप्तस्थितस्य सपत्नीकस्य ममानेनाग्रे रिपुनृपस्य स्थानकथनादि दौर्जन्यमजन्यमिवासम असं किमिदमत्यन्तमनुचितमाचरितमिति विमनायमानं स्वस्वामिनं सम्भावनया विज्ञाय विज्ञावतंसस्तद्वैमनस्यव्यपोहाय कस्याप्यातस्य हस्तेन साक्षाद्रूपं स्वाभिप्रायमित्र पद्यमेकं प्रजिघाय, तच्चेदम्'कर्कशकर्मणि भिषजा विहिते मा मन्द ! दुर्मनायिष्ठाः । सपदि गुणायैव तत्रैतद्भविता निश्चिनुष्येति ॥ १ ॥ ' इत्यन्योक्तिं मुव्यक्तधर्वाचित पूर्वी काकजङ्घ उद्दशो नूनमनेन प्रकृतिसुजनेन स्वस्य कलिङ्गेशा देश सआतबन्धनक्लेशादनु वहिः स्थितस्य मे धादिकमप्यनर्थमाशङ्क्य हितार्थमेवेत्थं मध्येपुरमानयनं सुधिया व्यधीयत, अनया चान्योक्त्या बुध इव सन्निहितोऽसौ ८ ww.jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ आ० प्र० राहुग्रासाचन्द्रमसमिव माममुष्मात् दुष्क्लेशवैशसात् कथञ्चिनिश्चितं मोचयितेति निश्चितवान्, निश्चिन्ततया समयाकरोति नाचारमा स्म । इतश्च कश्चित्स्वस्वामिमोचनोपायमायतिहितमालोचितपूर्वी कलिङ्गोशनिर्दिष्टमतिविशिष्टमावासं चक्रवर्ध्यावासमिव प्रवररचनातीतस्फीतसुषमानिवासमाशु यावत्करोति कोकाशस्तावद्दीपिकाधारकपुरुषेण प्रकृत्या सत्पुरुषेण मा मुधा पुरुषरत्नस्य विनाशो भूदित्यतः कलिङ्गाधिपतिगृढमन्त्रः कोकाशाय प्रकाशयाम्बभूवे, भो वैज्ञानिकस्वामिन् ! तव स्वामी काकजङ्कः कलिङ्गस्वामिना स्वसमीहितहर्म्यनिर्माणावधि मा तव वैमनस्यात् कश्चन विघ्नो भूदिति जिवांसितोऽपि न हतो, नव्यत्वनिर्मितवेश्मप्रवेशमुहूर्तकरणानन्तरं नियतं तस्मिन्नेवाहनि हनिष्यते इति, तद्वचः कर्णक्रकचमिवाकर्ण्य दुर्द्धरक्रोधोद्धरः मूत्रधारधुरन्धरः सकलिङ्गेश्वरमति तन्नगरं प्रध्वंसितुकामस्तकालमेव प्रहितमणिधिपुरुषेण सारपरीवारं विजयं नाम काकजनृपतनयं सुनिभृतवृत्त्या यथास्थितवृत्तान्तनिवेदनपूर्वमतित्वरया समासनमाकारयामास, सोऽपि स्वपितृवैरनिर्यातनार्थ मुद्यतमनाः स्वल्पमपि अनल्यस्वामिकृत्यचतुरं चतुरङ्गचमूचक्र पुरस्कृत्य कृत्यविद् गुसवृत्त्यैव कथंचन काञ्चनपुरमत्यासनमागत्य EN] दैत्य इवालक्षितस्वरूपस्तिष्ठति स्म, अथ च रथकृपवरेण विचित्रचित्रवान्नि तस्मिन् पद्माकरनानि प्रासादे निस्तुल्यमङ्गल्य 2 तोरणादिसमग्रसामग्रीके सम्पादिते प्रमुदितः कलिङ्गक्ष्मादयितः प्रशस्ते मुहूर्त महोत्सवपुरस्तरं पुत्रशतसहितः सुपर्वप्रवरप रिवृत्तसौधों सौधर्मेन्द्र इव प्रवेशमारचयामास विलोकयामास च सातिशयस्मयव्याकुलः सकलमपि तं प्रासादं, प्रशंसयामास च प्रसाददानसन्मानपूर्व तमेवम्-अहो ! अदृष्टचरी अश्रुतचरी असम्भावितचरी तव काचिद्विज्ञानचातुरी, यद्वा रत्नगर्भायां कि नामासम्भाव्यम् ? यत:-" दाने तपसि शौर्य च, विज्ञाने विनये नये । विस्मयो नैव कर्तव्यो, बहुरत्ना वसुन्धरा ॥१॥" कोकाशस्य विज्ञान ॥४३॥ Jain Education I o nal For Private & Personal use only Neww.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ इतश्च गूढाभिसन्धिः सुधीरचेताः स्थपति नेता कलिगनेतारमें व्याजहार- देव ! महत्तरेऽप्यस्मिन् प्रासादवरे एकस्तम्भधवलगृहे एकस्तम्भ इवैकैव कोलिका, तया च सुप्रयुक्त पाऽयं प्रासादावतंसस्तदानीमेव दिव्य विमानावतंस इव व्योम्न्युपतिता, ततस्तत्कौतुकालोकनरसिकः कलिङ्गश्माकौशिकस्त दुदितमताधिकमपि भ्रान्तस्वान्त इव ताचिकमेव मन्यमानः ससन्मानमिदमादिशति स्म कोकाशम्-अये ! हृदयेप्सित विज्ञानविरचनावास्तोष्पतिस्थपतिप्रतिकाश कोकाश ! दर्शय तर्हि सम्पत्येव तत्कौतुकं येन तदर्शनार्थ प्रवरपुरविदर्शनार्थमाजन्मग्राम्यस्येवास्माकमानसमत्युत्सुकं, ततः कौतुकं किमप्यपूर्वतरं तव सपुत्रस्यापि सद्य एव दर्शयिष्यामीत्यन्तवन् सोल्लासः कोकासः प्रकाशयामास वाग्विलासमेवं नृवासवं प्रति-देव ! देवपादाः शतं सुतवराश्च सतारकस्तारकपतिरिव स्वं स्वं स्थानकालङ्कुर्वन्तु, यथा तत्काल कोलिकाप्रयोगेण कौतुहलं निस्तुलं दर्शयामीति, ततश्च महादुर्भिक्ष भुक्षिता रङ्का इव निःशका एव भोजनार्थमिव कौतुकालोकनार्थमत्यर्थोत्कलिकाविशेषण दमदमिकां नाटयन्तो झटित्येव तृदेवः सर्वेऽपि तदुद्वहा थाहमयमिक या स्वस्त्रसौषमध्यमध्यासामासुः, ततः स शिल्प सिद्धः सिद्धप्रायगूढाभिप्रायः कारागारादिव तस्मादगारात् स्वयं निःसृत्य पश्यत रे मूढाः ! स्वकगूढाशयस्य मत्प्रभुकाकजङ्घजियांसारूपस्य किम्पाकपादपस्येव परिपाकदारुणं फलमित्युक्तिसमकालव कीलिका उद्युक्ततया पायुक्त, तत्प्रयोगाच्च तत्कालमेव निमिमील निद्रालुनेत्रलीलया स सकलोऽपि प्रासादः, ततस्तदन्तर्गतः सपुत्रोऽपि धात्रीपतिः पृथुतत्तन्मनोरथोऽपि हाहारवमहाक्रन्दपरः करिकलभसमूलोन्मूलित निमीलितकमलकुइमलान्तःस्थित दुःस्थितामन्दाक्रन्दव्याकुलभसलतुलनामालम्बते स्म, उक्तं चान्योक्तौ For Privale & Personal use only Page #104 -------------------------------------------------------------------------- ________________ आ० प्र० “रात्रिर्गमिष्यति भविष्यति सुप्रभात, भास्वानुदेष्यति हसिष्यति पङ्कजश्री। दर्शनाचारः एवं विचिंतयति कोशगते द्विरेफे, हा हन्त हन्त नलिनी गज उज्जहार ॥१॥ ॥४४॥ इतश्च कोकाशेन सङ्केतितः काकजङ्घनृपतनयो विजयाद्वयोऽभिषेणितोऽतर्कित एव प्रलयकालजलद इव कलिङ्गाधीश्वरनगरविध्वंसनाय सन्नद्धो धावति स्म, ततस्तत्तादृशमुभयतोऽप्यसमअसमालोक्य व्याकुलतरे हाहारवबुबारवाक्रन्दरखमुखरितदिगन्तरै निखिलेऽपि नगरे कलिङ्गेशसेनानीः सेनान्वितः सत्वरमेव पुरद्वारमागतः, पोद्दण्डगण्डशैल इव शैवलिनी । विजयवरूथिनी पुरान्तःप्रवेशिनी क्षणं स्खलयाम्बभूव, तत्र च क्षणमात्रममात्रपराक्रमः प्रस्फुरद्वीररसातिरेकं सङ्कमैरक्रमे णैव शराशरि कुन्ताकुन्ति दण्डादण्डि खडाखहि शक्ताशक्ति पट्टिसापट्टिसि मुद्रामुद्गरि शल्याशस्यि शूलाशुलि चक्राचक्रि 2 यष्टायष्टि मुष्टामुष्टि केशाकेशि वाहूबाहवि कूर्पराकूपरि कराकरि स्कन्धास्कन्धि शीर्षांशीर्ष पादापादि च दुर्द्धरक्रोधैरुभयैरपि महायो.युद्धं विदेधीयामाहे, परं हतं ! सैन्यमनायक' मिति कलिङ्गेशसेनापतिसेनायां श्रान्तपथिकन्द इव मन्दमन्दं मन्दायमानायाममन्दतममोजायमाना विजयकुमारसेना ससेनापतिः पर्वतनदीव जङ्गमा समग्रमपि कलिङ्गेश्वरनगरं मृद्भाण्डध्वंसं दध्वंसे, तद्ध्वंस समकालमेव विजयकुमारः सारपराक्रमः परयकृच्छ्रागारात्काष्ठपञ्जरागारात् मातरपितरौ नरकादिव निष्कास्य ताभ्यां स्वबुद्धिमपञ्चसिद्धिसम्पन्नरवान्तसमुल्लासेन कोकासेन च साकमनाकम्प मनाः प्रदीपनादिव तन्नगरानिर्गत्य परितश्चतुरङ्गच मृतस्त्वरितत्वरितमेव क्षेमेण निजनगरासन्नमाजग्मिवान् , प्रविष्टवांश्च महीयसा महेन सवर्द्ध किवरौ स्वपितरौ पुरस्कृत्य कोकाशाय स्वपुरं, ततः काकजङ्घनृपतिः कृतज्ञचक्रवर्ती परमोपकारिणे कोकाशायागणितमणिसुवर्णादिकामतिप्रभूतामत्यद्भुतां विभूति दान सहस्रशः सहस्ररश्मिरथ्योपमास्तरलतरतुरङ्गमान् शतशश्च शतकोटिपाणिकरटीन्द्रश्रीलुण्टाकधुरन्धरान् सुदुर्द्धरान् गन्धसि- R ॥४४॥ Jain Education In cional For Private & Personal use only NAaw.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ न्धुरान् सर्वाङ्गीणसमृद्ध्यभिरामान् प्रभूततमान् ग्रामांश्च पदत्तवान् । एवं परमसमृद्धिपौढिम्ना स्वसन्निकाशं कोकाशं स उबींशः कृतवान् , को हि कृतज्ञमन्यः कृतोपकृतेः परस्य प्रत्युपकृतये सर्वशक्त्या न प्रयतते ?, 'उच्छिष्टाशनमात्रान् मात्रातिगतां कृतज्ञतां पश्यन् । शुनकेऽपि सर्वहीने कृती कृतज्ञः कथं न भवेत् ? ॥१॥" स्वामिना च विशेषतः कृतज्ञेन भाव्यम् । यत:-"कृतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभं च, नरो नैवावसीदति ॥१॥ यद्यपि कश्चित्किञ्चिन्न वदति न च जातु तुदति मर्मोक्त्या। नित्यं शङ्कितचेता अकृत्यकृत् तदपि नियतं स्याद्॥२॥” इति, स्वयमेवात्यन्तिकाशङ्कितहृदयाया विजयाया सुकीलिकापरावर्तादि ताग् दुश्चेष्टितं प्रागपि सपत्नीय॑या सम्भावितं ताइक्वेष्टितदर्शनादिना तदा निष्टङ्कितमपि च न कापि प्रकटितं गाम्भीर्यगुणाकरेण क्षोणीश्वरेण, यतः--'अर्थनाशं मनस्तापं, गृहे दुश्चरितानि च । वञ्चनं चापमानं च, मतिमान न प्रकाशयेत् ॥१॥' न च तस्यास्तद्विपये रोषसफलता सफलरोषेणापि तेन प्रदर्शयाञ्चक्रे, किन्तु तत्त्वज्ञतया स्वचेतसीति चिन्तयाञ्चक्रे-ईर्ष्यालुप्रकृतिः प्रायः सर्वापि स्त्रीजातिः "अवञ्चको वणिम् विमः, सन्तोषी क्षत्रियः क्षमी । वायुः स्थाष्णुरनुष्णोऽग्निर्योपाऽनीp च किं कचित् ? ॥१॥” इतश्च काश्चनपुरे सुगुप्तकीलिकामुद्रितं तं पद्माकरसौधमुन्मूद्रयितुमक्षमा मन्त्र्यादयः सपुत्र नृपकर्षणेप्सया विदारयितुं यावन्कुठारादिघातान् दापयंति तावत्तत्सौधमध्ययन्त्र प्रयुक्त काग्रशतकाष्ठर्घाताहतैः शिरसि पतद्भिः स्वय मुत्पतद्भिश्च दोयमाना मानातिगाक्रन्दं पक्षिण इव पञ्जरक्षिप्ताः क्षितिपस्तसत्तनयाश्चात्युच्चैश्चक्रीयाश्चक्रिरे, ततः स्वस्वामी यथाकथञ्चिदपि रक्षणीय एवेति विमृश्याऽनन्यगतिकाः प्रधाननरास्वरयैवो जयन्यामागत्य प्रणत्य कोकाशं स्वस्वामिजीवित भिक्षामत्यर्थोपरोधात प्रार्थयामासुः,ततःप्राप्तावकाशः कोकाशः कलिङ्गेशस्य गृहदासस्येव नित्यसेवाकारितां तान् प्रतिपाद्य सद्यस्तत्पुरं गखा कीलिकाकर्षणेन तदाशाभिः सह तद्भवनमुन्मुद्य कण्ठगतमाणितं Jain Education Imdevo For Private & Personal use only Marw.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ 22225 आ० प्र० सहितं काञ्चनपुराधिपतिं तस्माद्वर्भवासादिव निष्काश रामास, सोऽपि सपुत्रः पुनर्नजीवितंमन्यः स्थपतिपतिं पितरमिवादर्शन | चारः राधयंस्तदुच्या पत्तिवन्नित्यमेव सिषेवे मालवेशं, ढौकयामास च पद्माकरसझानि काकजङ्घनृपाय, अहह निस्तुलं कोकाशकौशल ये हिंसा विनापि बद्धस्वस्वामिनोचनस्वकलातिशयदर्श नवैरिवशीकरणादि सम्पादि, यद्वा धर्मैकाग्रतायुजस्तस्य भूभुजः कथमित्र विषममपि न समोस्यात् ? । ॥ ४५ ॥ Jain Education In कला अन्यदा तत्रागतवतुर्ज्ञानी मुनीशः, पृष्टश्व वन्दनादिविधिना स्वकोकाशयोः प्राग्भवं भूविभुना, सोऽप्यूचे - राजन् ! गजपुरे त्वं राजा जैनोऽभूः, कोकाशथ जैन विप्रस्ते प्रसादपात्रं सूत्रधारः, तद्वचसा त्वयाऽनेके जैनप्रासादा जीर्णोद्धाराथ कारिता नानारत्नादिमयो जिनाथ, यतः -' भवणं जिगस्स न कथं, नव विवं नेव पूइआ साहू । दुद्धरत्रयं न धरिअं जम्मा परिहारिओ तेहिं ॥ १ ॥ ' सूत्रधारेण च तत्र नृपोक्तादधिकतरा नवनवरूपशोभादिरचना विरचयाञ्चक्रे धर्मधिया, ' noranः सैव, श्लाघनीया मनीषिणाम् । या श्रीसर्वज्ञमुपना हेतुत्वेनोपयुज्यते ॥ १ ॥ सकृजातिमदश्व तेन चक्रे, अन्यदेकः कलाछेकः समृद्ध जैनसूत्रधारः कुतोऽपि नृपानस्तत्रागतः कलामात्सर्यात् पैशुन्येन राज्ञोऽज्ञाप्यत, 'कलावान् धनवान विद्वान् क्रियावान् नृपमानवान् । नृपस्तपस्त्री दाता च, स्वतुल्यं सहते न हि ॥ १ ॥ ' क दौर्बल्यात्तेन राज्ञापि स धृतः पघटिकाभ्योऽनु पश्चात्तापात् सूत्रधारेण मोचितः सत्कृतथ, 'साधर्मिकाणां सत्कार स्तिरस्कारः किलापदाम् । तेषां पुनस्तिरस्कारः, पुरस्कारः सुदुर्गतेः ॥ १ ॥ " तदनालोच्य नृपसूत्रधारी सौधर्मे सुपर्वद्धिं भुक्त्वा च्युतौ युवां जातौ तादृगर्हद्भक्त्या तत्रैश्वर्ये कोकाशस्य च निस्तुलं कलाकौशलं जातिमदाद्दासीसुतत्वं चासीत्, सुधा पडू घटी: साधर्मिकस्य धरणाच्च द्वयोर्नृप ! धरणं पण्मासीमासीत्, छोटनादिना छुडनादि च, 'वाचिकं कायिक मानसिकं कर्म पुरा कृतम् । tional PV........ कोकाशस्य प्राग्भवं० ॥ ४५ ॥ www.jaintelibrary.org Page #107 -------------------------------------------------------------------------- ________________ अवन्ध्यवीजबद्दत्ते, स्वानुरूपं पुरः फलम् ॥१॥ अनालाचितशल्यत्वे, विपाकौम्य विदन्नपि । वालो नालोचयेच्छल्यमहो बाल्यविजृम्भितम् ॥ १॥” इति ज्ञान्युक्तं श्रुत्वाऽनालोचितं पापमल्पमप्यनल्पविपाक मत्वाऽनाभोगनिर्वतितं दिग्वतातिचारं सम्यगालोच्य श्रीगुरुदत्तं प्रायश्चित्तमाचरति स्म वेश्मप्राप्तः क्ष्माकान्तः, एवं निष्कलङ्कितस्ववत: कोकाशसहायक गुगसर्वाङ्गीणकार्यसिद्धिश्चिरं भुक्तराज्यद्धिः समये स्वपुत्रिराज्यप्रदानपूर्वमपूर्वमहोत्सवैः परिव्रज्य सप्रियायः स सौधर्म सुबाइयमनुभूय भूयो नृभवे नृपीभूय सिद्धिसौख्यमनुभविष्यति । कोकाशस्त्वनस्पस्तशिल्पकलानिस्तुलत्वेनाकल्प - अकल्पितनिजयशःप्रकाशः पृथिवीशेन समं निष्क्रम्य चिरायुश्चिरं चारित्रमाराध्य माहेन्द्र सामानिकीभृतश्च्युत्वा सेत्स्यति, जिनमतकौशलजिनभक्तिनियमदाढयेन दर्शनाचारे । ज्ञात्वा निदर्शन मिति प्रयतवं तद्विधौ सुधियः ॥१॥ इति । दर्शनाचारे कोकाशकाकजनृपोपाख्यानम् । दर्शनाचारवाष्टधा, यतः-" निस्संकि १ निकंखिअ २ निबिति गिच्छा २ अमूढदिट्ठी अ ४ । उवचूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ ॥ १ ॥” तत्र निश्शङ्कितत्व-शङ्कारहितत्वं, तच्च देवगुरुधर्मविषये कार्य, तत्र देवं प्रति निश्शङ्कितत्वेऽम्बडपरिवाजापरीक्षितसुलसाज्ञातम् १ गुरु प्रति तु श्रेणिक - नृपः, स हि शक्रेण (यदा) सम्यक्त्वदाढये श्लाघितस्तदा दर्दुराङ्कदेवः परीक्षार्थ तस्य यतिरूपं मत्स्यान् गृङ्गानं दर्शयामास, तत्पश्नादिकाव्यं चैवमुक्तम्-'भिक्षो ! कन्था श्लथा किं ?, ननु सफरवये जालमश्नासि मत्स्यां स्तेमे मद्योपदेशान् , पिबसि ननु ?, युतो वेश्यया, यासि वेश्याम् ? । दयाऽरीगां गलेऽही,क नु तब रिपयो ?, येषु सम्धि छिन नि, स्तेनस्त्वं ?, धूत Sain Education internal RDoww.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ आ०म० हेतोः, कितव इति कथं ?, येन दासीसुतोऽस्मि ॥१॥' नृपस्तु सुयुक्त्या तं न्यवारयत् , अग्रतः साध्वीं सगी दर्शनाचार: ॥४६॥ दृष्ट्वा सुयुक्त्योपालभ्य स्वगृहे सङ्गोप्य स्वयं सूतिकर्मादि रहश्चक्रे, एवं साधुसाध्वीदुर्वृत्तदर्शनेऽप्यनयोरेवानहत्वं शेषाश्चारित्रिणः पूज्या एव, नतु एकस्य दोपदर्शनमात्रेण सर्वेषां तदाशङ्का कर्तुं युक्ता, तथा सति धर्म लोकेऽपि सर्वव्यवहारविलोपप्रसङ्गादित्यादिध्यायिने तस्मै तुष्टः सुरोऽष्टादशचक्र हारं दिव्यक्षोमद्वय कुण्डलद्वययुतं च गोलकद्वयं ददौ, एवं गुरौ नि: शङ्कितत्वं कार्य, धर्मे निश्शङ्किततायां मुग्धमहाख्यान यथा- कौशाम्ब्यासन्नशालिग्रामे दामोदरसोमासुतो मुग्धभट्टो द्विजः, तस्य यथार्थाभिधा सुलक्षणा प्रिया, तयोः सुखिनोः कियकालातिक्रमे पितरौ परासूबभूवतुः, क्रमाच पैतृकी लक्ष्मीः क्षीणा, यतः-" इंदिरा मन्दिरेऽन्यस्य, कथं | स्थैर्य विधास्यति ? या स्वसद्मनि पद्मेऽपि, सन्ध्यावधि विजृम्भते ॥१॥” ततो नानाविपदापदं दारिद्रयमागतम्, 2 यतः-"निद्रव्यो हियमेति ह्रीपरिगतः प्रभूस्यते तेजसा, निस्तेजाः परिभूयते परिभवानिर्वेदमागच्छति । निर्दिष्णः शुचमेति शोकसहितो बुद्धः परिभ्रस्यते, निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥१॥" ततो हिया प्रियामनापृच्छय निशीथे प्रच्छन्नं पुरानिर्गतो, धनार्थी द्वादशवर्षी विदेशे भ्रामभ्राम पश्चादागतः सम्यग्विनयावर्जननिरतां स्वदयितां पृष्टवान्प्रिये ! एकाकिन्या त्वया द्वादशवर्षी कथमतिक्रान्ता ?, कान्ताऽपि मोचे-प्राणप्रिय ! प्रकृतिवत्सलतमाविमलानामजनमहा____ * सुभाषित रत्नभाण्डागारेतु इदमेव-६४-२८० भिक्षो कन्था लथा ते नहि शफरिवधे जालमनासिमत्स्यां, स्तेबै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम् । दत्वाङि भूय॑रीणां तव विमु रिपवो भित्तिभेत्तास्मि येषां, चोरो. मुग्धभट्टा R ऽसि धूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः ॥१॥ ॥४६॥ शनिश्चडि For Private & Personal use only Mrww.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ सतीसमुपदिष्टविशिष्टतमतचरसनिमनया मया द्वादशहायनी द्वादशदिनीवातिवाहयते स्म, सोऽप्यतिविस्मितः स्मितवागू तामृचे-तत्तत्त्वं ममापि कथय येनाहमपि तथा सुखी स्याम्, ततस्तया जीवाजीवादितत्त्वेषु सम्यगुक्तेषु सोऽपि सुश्रावकोऽजनि, तौ च तद्रामवासिमिथ्याविर्धशमाक्रोशनेऽपि.दृढं परमाहतौ जातो, अन्यदा स्फीतशीतभररस्ताधे माघे स्वपुत्रमादाय विप्रवेष्टितां धर्मार्चा निष्टिकां यावदागात् तावद्विषैः क्षिप्रमपसर २ पापिष्ट ! दूरतरमितिधिकृतो विलक्षः सा आचख्यौ12 जिनधर्म एव सत्यो नत्वन्यः, यदि सोऽप्यसत्यः स्यात्तदैप पुत्रो ज्वलस्वित्युक्त्वा साहसी सहसैवानिष्टिकायां पुत्रंमुमोच,द्विजै हाहारवकरणेऽपि सन्निहितावहितशासनदेवतया च हुताशनः शीतश्चक्रे स्फुटीभृय श्रीजिनधर्मश्लाघा च,साहि माग्भवे विरात्रताव्यन्तरीत्वमागता परभवे बोधिलाभार्थ पृष्टकेवलज्ञा निगिरा स्थाने स्थाने जिनमतं प्रभावयन्ती तदा तत्रागता सानिध्यं विदधे, तन्महिम्ना विस्मिता विप्रास्तं श्रीजिनधर्म च श्लाघते स्म,ततोऽतिहृष्टमना मुग्धभट्टः स्वधाम्नि गत्वा पल्यै तत् न्यवेदयत् , तया प्रत्युतोपालब्धः-किमिदं मौग्ध्यं ?, जातु देवतासान्निध्याभावे पुत्रो दग्धोऽभविष्यत्तदा तवापि धर्मोऽयास्यत्,जने चापभ्राजना15 द्यभविष्यत्, तेनैवं सर्वथा न क्रियते, क्रमातौ श्रीअजितजिनपाचे प्रवज्य सिद्धौ, द्विजादयोऽपि प्रतियुद्धाः, एवं धर्म निश्शङ्कत्वं कार्यम् ॥ इत्युक्तःप्रथमो भेदः॥१॥ तथा काङ्क्षा-अन्यान्यदर्शनाभिलापस्तद्रहितत्वं निष्काङ्क्षयम, तत्र श्रीधरदृष्टान्तोऽयम्-गजपुरे श्रीधरवणिग् भद्रकप्रकृतिर्मुग्धः यत्र तत्राप्यास्थावान् , अन्ये द्यमुनिपार्श्व गतः, तैरूचे-यो जिनाची नव्यां विधाप्य भक्त्यार्चति तस्य सर्वार्थIP सिद्धिः स्यात्, यतः-" इहलोए दुरिआई दूरं गच्छंति हुंति रिद्धीओ । परलोए सुररिद्धी सिद्धीवि जिणिंदपूआए ॥१॥" ततः स जिनार्या निर्माप्य त्रिसन्ध्यमानर्च, सोऽन्यदा जात्यधूपगुरिक्षपन् धृपेऽस्मिन्ननिष्टिते इतः स्थानान्मया न चल Jain Education anal Nalaww.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ आ०प्र०नीयमित्यभिग्रहं जग्राह, तदैव दैवयोगाद् दुष्टाहिः कुतोऽपि निर्गतस्तं निर्भयं निश्चलं यावद्दशति तावत्तदाात्तष्टा शासनसुरी दर्शनाचारः दुष्टाहिं दरमुसार्य तस्मै मणि दयावादीद्-एतत्वभावात्तवानर्गला कमला भवित्री,ततस्तस्य तद्रत्नानुभावाल्लक्ष्मीर्वसु लतेव ॥४७॥ सर्वतोऽप्यवर्धिष्ट तत्प‘दिव जिनपूजनादतिरपि,अन्यदा तत्कुटुम्ने किश्चित् किञ्चित् मान्योत्पत्तौ केनाप्युक्तं-गोत्रदेवीपूजया गोत्रे कुशलं स्यात् , ततः स तदर्चा विधाप्यार्चति स्म, कदाचित्तस्य विषमगडुविकारोत्पतौ केनचित्पोचे-अत्र सप्रत्ययो ! 2 यक्षश्चेत्पूज्यते तदा नीरोगतादि फलमीप्सितं प्राप्यते, तच्छ्रुत्वा श्रीधरस्तस्मिन्नपि श्रद्धाधरो यक्षार्चामचीकरत् प्रत्यहमपूपुजच्च, एवं लोकोच्या विघ्नोपशोन्तिलाभाथै चण्डीगणेशयोरपि अर्चे नव्यकारिते नित्यमानर्च, अहो ! मुग्धस्य निर्विवेकता, अन्यदाऽवहिनशासनदेव्या क्रुद्धया तद्रत्नेऽपहृते चौरैः सर्वस्वापहारादिना ग्रीष्मसरोऽम्भसीव सर्वथा द्रविणे क्षीणे भोजनस्यापि | सन्देहेऽत्यन्तदुःखितः श्रीधरस्तेषामग्रे त्रिदिनीमुपोष्य तस्थौ, तैः किमप्यनु नौ तृतीयनिशि तेन गोत्रदेव्येव स्मृता रुष्टाऽऽचष्ट रे दुष्ट ! निकृष्ट ! किं कष्टयसि मुधा ?,मसको निवेशितान् यक्षादीनेव स्मर, यक्षेणोक्तम्-मदुपयनीतां चण्डी स्मर, चण्डी| गणेशाभ्यामपि तथैवोक्तम्, एवं सर्वै मिथः सोपहासमुपेक्षितोऽत्यन्तं खिनः किंकृत्यमूढः शासनदेव्योक्ता-बहूनां ह्याराधने एवमेव स्यात् , तस्मादन्यान् देवान् मुक्त्वा सर्वदेवदैवतं श्रीसर्वज्ञमेवाराधय, यथा भवद्वयेऽपि सर्वाभीष्टसिद्धिः स्यात्, ततस्तेन यक्षादीन् सर्वान् सबहुमान विसृज्य श्रीजिन एवाराद्धः, ततो दृढं निराकाङ्क्षाय तस्मै तद्रत्नं रत्नकोटीश्च शासनमुरी ददौ, सोऽर्हद्भक्त्यादिना तां श्रियं कृतार्थीकृत्य स्वः प्राप्तः, क्रमान् मुक्ति प्राप्स्यतीति निष्काङ्क्षत्वे ज्ञातम् ॥ इत्युक्तो | निष्का द्वितीयभेदः ॥२॥ निर्विचि. तथा विचिकित्सा-धर्मफलं प्रति सन्देहः तद्रहितत्वं निर्विचिकित्सत्वं, मन्त्रदेवताराधनादावपि हि फलस्य निस्स TRA||४७॥ Jain Education Inter lainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ देहत्वे एव फलप्राप्तिः नतु सन्देहे, चौरभवदत्तयोरिख, तत्सम्बन्धस्त्वयं- श्रावस्त्यां जिनदत्तः सुश्रावकः पञ्चपरमेष्टिमन्त्रसा प्रभावेण विद्याधरवनभोगामी शाश्वताष्टाहिकामहं द्रष्टुं नन्दीश्वरद्वीपे गतः, सुरकृत जिनपूजार्घत तत्सुरभिद्रव्यदिव्यसौरभाद्वैतवासितवपुर्वखः पथात्माप्तो भवदत्ताद्द्वयस्येन कुतोऽयं ते निस्तुलः परिमल इति सनिर्वन्धं पृष्टो विद्यया नन्दीश्वरगमनाद्यवादीत्, ततः सुहृदा विद्यायाचने तेनोक्तं-यदि श्राद्धो भवसि तदैव ददामि सोऽपि तथा प्रतिपेदे, तेन विद्यादानपूर्वं तत्साधनविधिरेवमुक्तः सम्यक्त्वं स्वीकृत्य त्रिर्जिनपूजाभूस्वापत्रह्मचर्यैकाशनसंसारव्यापारवर्जनादिना पण्मासीं यावजिनाग्रतोऽखण्ड क्षतैर्विशेषपुष्पैयैकाग्र्यमौनपूर्व लक्षजापेन सुगन्धिगुटिकालक्षहोमः कार्यः एवं पूर्वसेवां विधाय कृष्णचतुईशीरात्रौ श्मशाने द्रुमशाखायां चतुष्पादं सिक्ककं बद्ध्वाऽधस्तस्यै कुण्डः खादिराङ्गारैः पूर्यते, ततः सिक्कके उपविश्य विद्यामष्टोतरशतवारं जाएं जाएं एकैकः सिक्ककस्य पादश्छेद्यः क्रमेण चतुर्थे छिन्ने यथेच्छं व्योम्नि गम्यते, ततः स सर्व तथैव चक्रे, परं पादच्छेदावसरे विद्यासिद्धिफले सन्दिहानोऽभिपात मृतिभिया कम्मः सिक्कादुत्तरति, सुस्थीभूतस्तत्सिद्ध्यै पुनश्चटति, इतचैकरः पुरान्तः खात्रं दत्त्वा रत्नपेटामुत्पाटय पृष्ठधावदारक्षकत्रस्तस्तद्वनान्तः प्रविष्टः, आरक्षैः प्रातचौरनिग्रहधिया सर्वतो वने वेष्टिते कुण्डानलोद्योतेन तमारोह। वरोहं कुर्वन्तं दृष्ट्वा किमिदमिति पृष्टवान् तेनापि यथास्थितोक्तौ चौरेणोक्तम्तवेयं विद्या केन दत्ता ?, स जगौ श्राद्धेन ततः श्राद्धः सम्यग्वाद्येवेति दृढास्थचौरः प्राह - रत्नपेटां लाहि विद्यां च देहि, वणिगप्यर्थो विद्यासिद्धिसंशयी हृष्टस्तथा चक्रे, 'भवद्वयभ्रंशकरीं धिग धिगू लोभान्धतां यया । हिताहितार्थsaः सहसैव विष्ट ॥ १ ॥ ' ततः सच्वधरचौरः सिक्के आरुह्य विद्यामष्टोत्तरशतं सकृदेव जपित्वा युगपदेव चतुरोऽपि सिक्ककपादानच्छिदत्, तदैव च देवतावतार इव व्योम्न्युत्पत्य भवदत्तगिरा तीर्थनत्यै नन्दीश्वरद्वीपे ययौ भवदत्तोऽपि मातस्तां Jain Education Intentional शरुर Page #112 -------------------------------------------------------------------------- ________________ आ० प्र०k रत्नपेटां गृहीत्वा वनानिर्यनारक्षेश्चौरधिया धृतः, मापतेरग्रे नीतः, तेन च वध्य आदिष्टो, यावद्वधभूमौ निन्ये तावन्मद्गुरुः दर्शनाचारः कि करोतीति विचिन्त्य चौररतत्रागतरतं तथा दृष्टया रुष्टः खे शिलोत्पाटनादिना तथा नृपादीनभापयद्यथा तैः पदोलगित्वास ॥४८॥ भवदत्तः क्षमितः सत्कृतश्च, एवं मन्त्रादावपि निस्सन्देहत्वे एव फलप्राप्तिमवेत्य धर्मफलं प्रति विशिष्य निस्सन्देहत्वं कार्य, यथा कस्यचिदिभ्यपुत्रस्याल्पश्रद्धस्योपदेशे दीयमाने 'देवच्चणेण रज' मिति गुरुभिरुक्तौ स मुधैवैतत्तथा अदर्शनादिति दध्यौ, कुलाचारात्तु प्रत्यहं जिना करणेऽपि तद्भवेऽन्यभवेऽपि फलं न लेभे, महान् कायक्लेशो भोजनान्तरायश्चेति दुर्ध्यानाचिरं भवं भ्रान्तश्च । आसन्नगोपस्त्वेकरतस्यां गुरुक्तौ दृढास्थः प्रत्यहं जिनार्चारतः षण्मास्या राज्य परत्र च स्वर्गादि प्राप, 9 अतो निर्विचिकित्सत्वं कार्य ॥ निर्विचिकित्सत्वस्थाने निर्विज्जुगुप्सत्वमपि तृतीयं दर्शनाचारभेदं बदन्ति, 'निस्संकि' 12 इत्यादिगाथादौ निधि दुगुंछत्ति पाठान्तरोक्तः, तथा च विदः-साधवस्तेषां मलमलिनाङ्गवेषाणां जुगुप्सा-कुत्सा तद्रहितत्वं निर्विज्जुगुप्सत्वं,तत्र प्राग्भवे कायोत्सर्गस्थमुनेनैत्रकष्टकापनपने मलार्दोऽयमित्यङ्गसङ्कोचनात्सङ्कुचिताङ्गपुण्याढयनृपतिर्जातम्, शङ्काकाङ्क्षाविचिकित्सानां विशेषव्याख्यादि त्वस्मत्कृतश्राद्धप्रतिक्रमणसूत्रहत्ते यम् इत्युक्तस्तृतीयभेदः ॥३॥ तथा देवगुरुधर्मष्वमृदृष्टित्वं कार्य, तत्र मिथ्याशां विद्यामन्त्रतपःपूजाणभावादिदर्शनेऽपि यस्य दृष्टिन मुद्धति सोऽमूढदृष्टिः, अम्मडपरिव्राजकपरीक्षितमुलसादिवदित्युक्तचतुर्थो भेदः ॥४॥ तथा उपबृंहणा-प्रशंसा, साच लोकेऽप्यत्यन्तं बहुगुणा, प्रायरतयैव सर्वेषां सर्वेदा निर्वाहदर्शनात् , तथाहि-पितृपितृव्य अमूढदृष्टिः भ्रातृभ्रातृव्यपुत्रपौत्रमातृपुत्रीभगिनीमारिनुषासुहृत्स्वजनपरिजनादयः श्रेष्ठिवणिकपुत्रनृपनियोगिमहद्धि कादयोऽपि प्रशंसिता उपबृंहणा० एव प्रायः प्रवर्द्धमानप्रोत्साहाः स्वस्वसाध्यविधौ सम्यक् प्रयतन्ते,नृपादयोऽपि गोतकवितादिभिस्तोपिता एव सहस्रलक्षाद्यपि पदद-R॥४८॥ ... Jain Education in Page #113 -------------------------------------------------------------------------- ________________ aytsastgastyöststst 98989898989899$ स्थिरीकरण Jain Education Inte कर्णभोजविक्रमादित्यादिवत् सुरा अपि स्तुत्यादिभिः श्लाघिता एव च तुष्यन्ति स्वेष्टकार्य च कुर्वन्ति, एवं लोकोत्तरेऽपि देवगुरुशिष्यसाधर्मिकादौ भाव्यम्, अतः सा तपःस्वाध्याय विनयवैयावृत्य गुर्वादिष्टदुष्करविहारवादिजयादिधर्मकृत्योद्युक्तानां धर्मभाववृद्धये गुर्वादिभिर्यथा कार्या, यदुक्तम् - " उबवूहणमुववूहा पसंसणा सा गुणाण ते अ इमे । नाणाई नायवा निवाणपसाहगा परमा ॥ १ ॥ लहुअरगुणोऽवि सुगुणज्जणुज्जुओ जायए पसंसाए ॥ भीरूवि होइ सूरो सुसामिसम्माणिओ समरे ॥ २ ॥ संतावि जया न गुणा सलाहणं पाउणंति उचिअपि । दुकूखज्जणेण हि तया करिज्य को आयरं ताणं ? ||३||ता नाणाईविसए गुणलेसं जत्थ जित्तिअं पासे । उबवू हिज्जा तत्थ उ तयंति सम्मंगमवगम्मं ॥ ४ ॥ जो पुण पमायओ दप्पओ अ उववूहणे न वट्टिज्जा । नासिज्ज अप्पणं मुणिजणं च सो रुद्दसूरिव ॥ ५ ॥ रुद्रसूरिवृत्तान्तस्त्वेवम्-रुद्राचार्यगच्छे चत्वारः प्रसिद्धाः साधवः, तेष्वाद्यो बन्धुदत्तो वादलब्धिमान् द्वितीयः प्रभाकरश्चतुर्मास्यादितपस्वी तृतीय: सोमिलो नैमित्तिकस्तुर्यः श्यामार्यो गाढक्रियः, सूरिस्तु तेषां महिमानं न सहते नोपबृंहति च, अन्यदा पाटलिपुत्रपुरे संघाकारितशकुनाभावस्थितगुरुस्थाने बन्धुदत्तो गत्वा महावादिनं बौद्धं जित्वा सर्वैः लायमानः प्राप्तोऽपि रुद्राचार्यैनपबृंहितः, एवमन्येऽपि स्वस्वकार्योत्कर्षेऽपि तेनानुपबृंहिताः खिन्ना: स्वस्वकृत्येष्वनादृता जाताः, एवं सर्वोऽपि गच्छः सीदति स्म, रुद्राचार्यः किल्विषिकसूरीभूय निःस्वविप्रपुत्रो मूको मुखरोगी जातो, ज्ञानिपार्श्वे प्राग्भवं श्रुत्वा विरक्तः प्रव्रजितो घोरतपोभिः सुगतिभाग् जज्ञे । इत्युक्तः पञ्चमो भेदः ॥ ५ ॥ तथा स्थिरीकरणं-स्थिरत्वापादनं, तदपि तपःस्वाध्यायविनयवैयावृत्यगुर्वादिष्टदुष्करविहारादिकार्येषु मनोविपरिणामेन प्रमादादिना वा सीदतां यथाई भवापायदर्शनादिपरिणामहितोपदेशपूर्व स्मारणावारणानोदनाप्रविनोदनादिभिः कार्ये, ज्याप्रथमदिन एव रात्रौ द्वारासन्न संस्तारणगच्छदागच्छत्साधुपादघट्टनादिना विपरिणतमनस्कस्य मेघकुमारस्य श्रीवीरेणेव, ८ रुद्रसूरिवृत्तान्त: ww.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ आ०प्र० उक्तं च-" पम्हुढे सारणा वुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा भुज्जो, निठुरं परिचोअणा ॥१॥ थिरकरणा पुण दशनाचारास थेरो पवत्तिवावारिएम अत्थेसु । जो जत्थ सीआइ जई, संतबलो त थिरं कुणइ ॥२॥" इति षष्ठो भेदः ॥६॥ ॥४९॥ तथा साधर्मिकवात्सल्य कार्यम्, तत्र समानधर्माणः साधर्मिकार,ते च प्रवचनलिङ्गाभ्यां साधुसाव्या, प्रवचनेन तु श्रावकश्राविका अपि, तेषु साधुसाध्वीनां विशिष्य चाचार्यग्लानपाघूर्णकतपस्विबालवृद्धशैक्षादीनां, पुष्टालम्बनादीनपेक्ष्य श्राद्धादीनामपि सर्वशक्त्या वात्सल्यं-वत्सलत्वं द्रव्यभावाभ्यां तत्तदुपकारकरणादिना कार्यम, श्राद्धेन च श्रावक-श्राविकाणामपि ययाहम् । यदाह-संघयणकालबलविरिअपगरिसाभावओ सुगीआणं । सन्जो सज्जोगीणवि विलिज्जए संजमुजोगो ॥१॥ किं पुण तक्कालपवनदिक्खसाहूण बालजोगीण । होइज्जन सो अभिनवधम्माणं सडसडीणं ॥२॥ता. ताण पाणभोअणओसहवत्याइदाणओ कुजा। वच्छल्लं सविसेस, विगिट्टतववालयाईण ॥३॥ वच्छल्लभावउच्चिभ, अथिरा धम्मे । थिरत्तणमुर्विति । पुव्वं चेव थिरा पुण पिरतरगा उज्जमंति ददं ॥४॥ लोएऽवि सा हुवाभो नजति विभिन्नदेसजाईवि । 19 जिणसासणं पवना एगकुडुम्बोववन्नव ॥६॥ ताणं च ऊसवाइसु सरणं दिवाण पुब्वमालवणं । तह वत्थपाणभोअणसकारो सबसत्तीए ॥६॥ परिभूआणं ताणं नरिंदमाईहिं बंदिअकयाण । मोआवणं कुणंति अ धना जीविअधणेणावि ॥७॥ सीदताणं च सुवित्तिजुजगं चोअणं पमाईणं । साहम्मिआण धना कुणंति वच्छलबुद्धीए ॥८॥ मुहिसयणमाइआण उवयरणं भवपबंधवुद्धिकरं । जिणधम्मपन्नाणं तं चित्र भवभगमुवणेइ ॥९॥ आसंसाविर हाओ संसारिअभावविगमओ चेव । वच्छ । साधर्मिकRaल्लममुल्ल कित्तयंति साहम्मिश्रजगमि ॥ १० ॥३ह साधोः साधम्भिकवात्सल्ये श्रीवज्रस्वामी भीष्मदुर्भिक्षेग मार्गेषु व्युच्छि-वात्सल्य. श्रेषु परविद्ययोत्तरापथात्पुरीनाम्नि पुर्यों मुभिक्षसुभगायां सङ्घस्य प्रापयिता ज्ञातं, श्राद्धस्य तु साधम्मिकवात्सल्ये सम्बन्धो, ॥४९॥ Sain Education n al Alim.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ यथा दशपुरेशवनकर्णनृपो देवगुरुसाधर्मिकान् विनाऽन्यं न नमामीतिकृतनियमो मुद्रिकानिवेशिताईन्मृतिप्रणाममिषेण स्वस्वा. मिनं मालवेश सिंहोदरनृपं सेवासमये नमति,पिशुनोक्त्या तत् ज्ञात्वा क्रुद्धः सिंहोदरस्तन्निग्रहं चिकीर्षः,श्राद्ध पुत्रेण गणिकामेर या राशीमणिकुण्डलचौर्यार्थ प्रविष्टेन राश्यग्रे तथा वदन् ज्ञातः, साधम्भिकभक्त्या चौर्य मुक्त्वा धावितो वज्रकर्णाय तदज्ञापयत्, सोऽप्यवन्त्या नंष्ट्वा स्वपुरे दुर्गान्तः पविष्टः, सिंहोदरेण तत्पुरं वेष्टितम् । तज्ज्ञात्वा साधर्मिकवत्सलवनवासार्थागतश्रीरामादिष्टलक्ष्मणेन तं जित्वा वनकर्गायार्द्धराभ्यं दापितं चौराय मणिकुण्डलं च । इति सप्तमो भेदः॥७॥ तथा प्रभावना-जिनपवचनस्य प्रोद्भासना कार्या, तत्कारकाश्चाष्टौ प्रावचनिकादयः, यदुक्तम्-" पावयणी धम्मकप्रभावकारिता ही २ वाई ३ नेमित्तिओ ४ तवस्सी अ५विज़ा ६सिद्धो अ७ कवी ८ अठेव पभावगा भणिआ॥१॥" तत्र प्रावच निकाः श्रीगौतमस्वामिश्रीसुधर्माद्याः १धर्मकथका गगिकागृहस्थितो द्वादशवर्षी यावत्सतिदिनं दशरपतिबोधकः श्रीनन्दिषेणः | | श्रीमदामनृपप्रतिबोधक श्रीवप्प भट्टयादयश्व २ वादिनो वृद्धवादिमल्लवादिवादिवेताल श्रीशान्याचार्यवादिदेवमूरिममुखाः, तेषु वृद्धवादिस्वरूपं सिदसेनमवन्धे प्रागुक्तं, मछुवादिपवयवाय . भृगुकच्छे जिनानन्दमूरिवितण्डया बौद्धबुद्धानन्देन जितो हिया वलभ्यां गतः,स्वभगिनीं दुर्लभदेवीमजितयशोयक्षमल्लाKe ख्यपुत्रत्रयान्वितां प्रावाजयत् ,त्रयोऽपि प्राज्ञा जज्ञिरे मलध विशिष्य,ततः पञ्चपपूर्वोद्धतसाधिष्ठायकद्वादशारनयचक्रग्रन्यपुस्तके प्रत्यरमादावन्ते च चैत्यगुरुस पूजादिमहोत्स: पनाह कोशस्य कस्यापि न दर्शनीयमिति दुर्लभदेवीसाव्याः सम्यग् भलापयिता गुरवोऽन्यत्र विजहः,मल्लः कौतुकाद् रहस्त पुस्तकमुन्मुइय यावत् 'विधिनियमभङ्गत्तिव्यतिरिक्तवादन र्थकमवोचताजैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम्॥१॥ इति प्रथमार्यामवाच यत् ,तावाछुतदेव्या पुस्तके हृतेऽतिविषण्णो मात्रा सङ्घन चोपाल धर्मकथा काः ,२ मल्लवादी Jain Education Int a l For Privale & Personal Use Only M inibrary org Page #116 -------------------------------------------------------------------------- ________________ आ०० दर्शनाचार: ॥५०॥ ब्धः,तदथै गिरौ केवलवल्लपारणस्तपस्तेपे,चतुर्मास्यां पारणे सङ्घनाऽत्यागृह्य विकृति ग्राहितः,ततः सङ्घाराद्धशतदेव्या परीक्षार्थ'निशि के मिष्टा?' इत्युक्तेनोक्तं-वल्लाः,षण्मास्यन्ते पुनः केनेति तयोक्त गुडघृतेने ति तेन प्रत्युक्ते तद्धारणातुष्टया श्रुतदेवतया वरं वृण्वि'त्युतोमल्ल: पाह-नयचक्रपुस्तकं देहि,तयोक्तम्-अस्मिन् ग्रन्थे स्फुटा क्षुद्रसुरोपद्वारेका.तेनाऽऽद्यार्यया नयचक्रं नवं कुरु, तेन श्लोका(?) युत मितं तत्तथाचक्रे,तच्च नयचक्रविवरण प्राक्तनग्रन्थार्थोक्त्या सर्वोपादेयं हस्तिस्कन्धाधिरूढं सोत्सव सङ्घन पुरे प्रवेश यमाहे, तस्मिंश्चादौ श्रीसङ्ग्रेन मल्लमभ्यर्थ्याफेयमलेखि-'जयति नयचक्रनिर्जितनिश्शेषविपक्षलक्षविक्रान्तः । श्रीमल्लवादिमूरिजिनवचननभस्तलविवस्वान् ॥१॥" तेन च चतुर्विशतिसहस्रमितं पद्मचरित्रमजितयशसा प्रमाणग्रन्थविश्रान्त विद्याधरव्याकरणन्यासौ यक्षेण चाष्टानिमित्तसंहिता चक्रिरे, गुरुभिर्मल्लः मूरिपदे स्थापितो भृगुकच्छे बुद्धानन्देन सार्द्ध वादं चक्रे पण्मासी, कचिदन्थे तु षदिनी, नयचक्राभिप्रायेण पूर्वपक्षे कृते तदवधारणाऽक्षमो बुद्धानन्दो वाद्युक्तं स्मृत्यै निशि खटीह. स्तो लिखस्तद्विस्मृत्याऽत्यन्तं खिन्नो हृत्स्फोटेन मृतः, प्रान्तः शासनसुर्या तत्स्वरूपं ज्ञापयित्वा मल्लाचार्ये पुष्पवृष्टयादि चक्रे, राज्ञा च वादीति बिरुदं ददे, देशानिर्वासिताः सौगताः पुनर्नागताः, बुद्धानन्दो मृत्वा दुष्टव्यन्तरीभूतः श्रीमल्लकृतग्रन्थद्वयमविष्ठाय स्थितौ वाचयितुं न दत्ते, एष सम्बन्धः प्रभावकचरित्रादौ ॥ मल्लधारिराजशेखरमरिकृतप्रबन्धेषु त्वेवं-गूर्जरायां खेटमहास्थाने देवादित्यद्विजसुता सुभगाख्या बालविधवा सौरमनाकृष्टार्केण बलाद्भुक्ता दिव्यशक्तेरापन्नसत्वा पित्रोपालब्धा सम्यक्स्वरूपकथने हिया वलभ्यां पिता पुत्रपुत्रीयुग्मं सुषुवे, तौ दिव्यरूपौ अष्टवषौं लेखशालायां पठतः, अर्भकैनिष्पितकोऽयमिति उपहासे को मे पितेति प्रश्ने न वेझीति मात्रोक्ते पुत्रः खेदात् मर्तुमिच्छन् साक्षाद्भय भानुनोचे-वत्साहं ते पिता, यस्त्वां पराभवति सः कर्करेण वध्य ततः स डिभांस्तथा नन् वलभीशेन तर्जितस्तमपि जिला स्वयं राजा जज्ञे शिलादित्याख्यो मल्लवादी ॥५०॥ Jain Education Inte: For Private &Personal use only ainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ जैनः शत्रअयोद्धारकारी, स स्वां स्वसारं भृगुपुरैशाय ददौ, तस्याः सुतो मल्लः, अन्यदा देशत्यागप्रतिज्ञापूर्व वलभ्यां वादे दैवाद् बौद्ध जिते सर्वे जैनपयो विदेशेऽगुः शिलादित्यनृपो बौद्धीभूतः,शत्रुअये श्रीऋषभस्तैर्बुद्धीकृत्याचितः,तत्स्वसा पत्युमुत्यौ विरक्ता सुतेन सहिता सुस्थिताचार्यपार्चे दीक्षां जग्राह, मल्लेनान्यदाऽम्बा पृष्टा-कथं नः सङ्घोऽल्पः ?, तया साध्वभावादिस्वरूपे उक्त क्रुद्धः स बौद्धान् जेतुं प्रतिज्ञा कृत्वा गिरौ च तीवं तपस्तेपे,के मिष्टा इत्यादि प्रागुक्तपरीक्षया तुष्टया शासनदेव्या नयचक्रपुस्तकमर्पितं, तेन बाल्याभूमौ मुक्तं, रुष्टदेव्योक्तम् , सानिध्यं ते विधाता न तु प्रत्यक्षाभविता, ततो वादे षण्मास्यन्ते बौदाचार्यमृत्यादि, वलभ्या भङ्गं ज्ञात्वा मागन्यत्र मल्लवादी सपरिकरो विजहे, इति श्रीमल्लवादिसम्बन्धः॥ शांतिमूरि० अथ श्रीशांतिसूरिमबन्धः-बारापद्रगच्छे श्रीविजयसिंहमूरिपट्टे श्रीशान्तिसूरयोऽणहिल्लपुरे श्रीभीमभूपपर्षदि कवीन्द्रचक्रित्वेन विश्रुताः, अन्यदा सिद्धसारस्वतपण्डितधनपालो मालवात्तिलकमअरीकथां गुरुपार्धात शोधयितुं गुरुषु देवतावसरं कुर्वत्स्वागात् , तेन लघुरेको नव्यः क्षुल्लो विषमवृत्तार्थ पृष्टः सद्य एव व्याचरव्यौ, उपन्यासं च चक्रे, चमत्कृतो धनपालस्तेन साग्रहमाकारिता परवो मालवे विजहुः, पथि निशि भारत्योक्तं, त्वयोर्चे हस्ते कृते वादिनः सर्वे विद्रविष्यन्तीति, श्रीभो जनृपो धारातः पञ्चक्रोशी सम्मुखमागतः, भोजस्य पञ्चशती वादीन्द्राः केनाप्यजेयाः,ततो वादिजये लक्ष लक्षं दास्ये इति नृपः प्रतिजज्ञे, मरिश्चतुरशी तिवादिनो जिग्ये उर्द्धहस्तेन, चतुरशीतिर्लक्षा राज्ञा देया जाताः, पञ्चशतीवादिजये पञ्चकोटिव्ययो । भावीति भीतो भोजः किं कृत्यमत्रेति पण्डितधनपालमाललाप, तेनोक्तम्-सम्मान्योऽयं कथाशोधनार्थमानीतः शान्तिमूरिः, राज्ञोक्तम्-नाम्ना शांतिः परंवादिनां वेतालस्ततो वादिवेतालेति बिरुदै ख्यातं,गूर्जरत्राया लक्षेण पञ्चदश सहस्राः स्युरिति द्वादश लक्षाणि षष्टिसहस्रांश्च नृपस्तरमै ददौ, गुरुभिस्तेन द्रव्येण मालवान्तश्चैत्यान्यकार्यन्त, षष्टिसहस्त्रया च थारापद्रचैत्ये देवकुलि. Jain Education Interna jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ काद्यकारि, तैश्च सा कथाऽशोधि । अन्यदा पत्तने श्रेष्ठिजिनदेवसुतः सर्पदृष्टो मान्त्रिकमुक्त उज्जीवनाशया गर्ने क्षिप्तो भुवः कर्षः यित्वा अमृततत्त्वं स्मृत्वा हस्तस्पर्शन तैरुज्जीवितः । ते च द्वात्रिंशच्छिष्यान् विषमतर्कान् भाणयन्ति, अन्यदा दुरधिगमे अर्थ बहुक्तेऽपि च्छात्रैरनधिगते तेषां निर्वेदे जाते मुनिचन्द्रसूरिनहलपुरादागतः पक्षं यावदूर्द्व स्थितः, पुस्तकं विना श्रुततद्ग्रकन्थोऽनुपलक्षित एव गुर्वादेशग्रहणपूर्व सर्व सम्यग् अन्ववादीत, ततस्तुष्टगुरुणा सन्मानितः षट्ती जग्राह, अन्यदा धनपालRa व्याख्यातश्रीशान्ति मूरिपरीक्षायै धम्मनामा वादी तदुपाश्रये पिहितद्वारे कुञ्चिकाछिद्रेण गुरुं संमृष्टकण्ड्वौषधं दृष्ट्वा प्रप च्छ-कस्त्वं ?, मूरिः पाह-देवः , तेनोक्तम्-देवः कः ?, मुरिणोक्तम्-अहम, अहं क इति प्रश्ने वाचा क इति प्रश्ने त्वं, त्वं क इति प्रश्ने माग्यदुत्तरम्, इति चक्रकेण धर्मश्चमच्चके, द्वारोद्घाटे तर्कवादयो ध्यानादिनाऽपि जिग्ये, अन्येधुरव्यक्तभैरवशब्दकृतं, द्रविडदेशवादिनं प्रतिभित्तिस्थोऽश्वस्तैः स्वहस्तं दत्त्वाऽवाधत यतोऽव्यक्तवादिनः प्रतिवादी पारेवाई, तेनापि स वादी जिग्ये, तैः श्रीउत्तराध्ययनबृहद्वृत्तिर्विदधे, तद्तस्त्रीनिर्वाणस्थलेन श्रीमुनिचन्द्रसूरिश्चिष्यैर्वादिदेवमूरिमित्रैः पत्तने दिक्पटः कुमुदचन्द्रो जिग्ये, थारापद्रे तेषां व्याख्यायां नागिनीदेवी नित्यमेति, उपवेशनार्थ तत्पट्टे ते वासं निक्षिपन्ति, एकदा वासनिक्षेपो विस्मृतः, रात्रौ तयोपालब्धा गुरवः-ऊर्द्धस्थित्या ममाद्यांही सव्यथौ, एवं विस्मृत्या षण्मासीशेषायुर्वः, ततस्ते द्वात्रिंशत्पात्रमध्ये त्रीन् सूरिपदे न्यस्य श्रीरैवते पञ्चविंशतिदिनान्यनशनेन विक्रमात्षण्णवत्यधिके वर्षसहस्र वैमानिकदेवा बभूवुः इति श्रीशान्तिमरिमबन्धः।वादिश्रीदेवमूरिवृत्तं प्रायः प्रतीतं ॥३॥ नैमित्तिकाः श्रीभद्रबाहुममुखाः, वराहमिहिरे हि नृपसभे कुण्डलितभुवि द्वापञ्चाशत्पलममाणमस्यपाते भाविनि भाषिते साकपश्चाशत्पलमित एव मत्स्यः कुण्डलककंठे पतिष्यतीति, तथा तेनैव स्वपुत्रस्य वर्षशतायुष्के निर्णीते बिडालीमुखमृत्युना सप्तदिन्येवायुरिति च तैरूचे, तच्च त- शांतिरिक ॥५१॥ Jain Education Internal For Private & Personal use only Rpw.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ थैव जज्ञे ॥ ४ ॥ तपस्विनः पष्टिवर्षशतपष्ठकृद्विष्णुकुमार भिक्षानाप्तिनिमित्तषण्मासीतपःकण्ठणकुमारपष्टिवर्षसहस्राचाम्ल कृत्सुन्दरीवर्षायोत्सर्ग स्थबाहुबलि विषमाभिग्रहग्राहिक्षपकर्षि कृष्णर्विषोडशवर्षाचामाम्लकारिश्रीजगचन्द्रसूरिममुखाः ॥ ५ ॥ विद्यावन्तः श्री आर्य खपुटाचार्य परकाय प्रवेश विद्यावज्जीव देवसू रिकलिकाल सर्वज्ञ श्रीहेम चन्द्रमूरिप्रमुखाः, तत्रार्यखपुटाख्यानमिदं भृगुच्छे बौद्धभक्तो वलमित्रो नाम नृपः, तत्र जैनावज्ञाकृतो बौद्धा मदोद्धता विद्यासिद्ध श्री आर्य खपुटाचार्यविनेयभागिनेभुवनेन वादे जिग्यिरे, तन्महिमानमसमानमाकर्ण्य कर्णाम्रेडपीडित इव गुडशस्त्र पुरात्तत्रागतो वृद्धकराचार्योऽपि तेन जितो, लज्जितोऽनशनेन मृतः गुडशस्त्रे यक्षो जातः, सङ्घ व्याधिधनहरणादिनोपदुद्राव, ततः सङ्घाहूता आचार्या यक्षस्य कर्णयोरुपानहौ बढ़वा हृदि पादौ दत्वा पटावृताः शेरते स्म, तज्ज्ञात्वा तत्रागतो नृपो यत्र यत्र पटमपसारयति तत्र तत्र स्फिजावेव पश्यति, ततो रुष्टृस्वदेहे महारानदापयत्, ते त्वन्तःपुरपुरन्ध्रीशरीरेषु लगन्ति स्म, तासामाक्रन्दाद्वैते जाते भीतो नृपः स्ररीन् क्षमयामास, यक्षोऽपि सूरिपादौ संवाहयंस्त्वद्भक्तोऽस्मीत्याह, गुरौ चैत्यान्निर्गते यक्षादयो वृहद्वृषत्कुण्डिके च सह चेलुः,नृपविज्ञप्त्या यक्षादयो विसृष्टाः स्वस्थानमगुः कुण्डिके तु ख्यात्यर्थं प्रतोळ्यां स्थापिते, नृपादानां श्राद्धीभवनेनैकच्छत्रं श्रीजिनमतसाम्राज्यमजनि । अन्यदा भृगुच्छे एकः क्षुल्लको गुप्तन्यस्तपुस्तिकापत्रवाचने नाकृष्टिविद्यां लब्ध्वा तथा सितवस्राच्छादितानि पात्राणि श्राद्धगृहेषु प्रेष्य यथेष्टमिष्टान्नभृतानि व्योम्न्यानीय भुङ्क्ते, गच्छसङ्घाभ्यां तर्जितो बौद्धानां मिलितः तथा तन्महिमानमवर्द्धयत्, तद्वृत्तं सङ्घमहितसाधुमुखाद् ज्ञात्वा श्रीगुरवस्तत्र प्रच्छन्नमायाताः खे शिलां विकुर्व्य भृवागच्छत्पात्राणि बभव्जुः, aat गुर्वागमं ज्ञात्वा धुलो नष्टः, सूरयः ससङ्घा बुद्धायतने प्राप्ताः, बुद्धो देवः शैलपयः संमुखमागत्य पदोलनः स्तुतिं चक्रे, एवं तत्र जिनमतं प्रभावितं । Jain Education ational आर्य खपुट Page #120 -------------------------------------------------------------------------- ________________ आ०० दर्शनाचार इतश्च-पाटलीपुत्रे दाहडनृपो भूदेवभक्तः सर्वदर्शनिभ्यः प्रसह्य भूदेवप्रणाममकारयत्, जैनानां हृदं, तथोक्तेस्तैरशुभस्य कालहरणमिति सप्तदिनी याचिता, तदा श्रीआर्यखपुटशिष्यः श्रीमहेन्द्रोपाध्याय आसनग्रामागत आकार्य तैर्विज्ञप्तो रक्तश्चेतकम्बे गृहीत्वा सर्वयतियुतो नृपसमे प्राप्तो नृपमुभयपार्थनिविष्टवित्रं प्रोचे-कस्मिन् पाचँ धिग्जातीन् नमामः ?, राज्ञोक्तम्-सर्वेऽपि वन्द्याः, ततस्तेन रक्तकम्बया भ्रमितया विशिरांसि दशशिर शिरांसीव भूमो लुण्ठन्ति दिव्यशच्या दर्शयामासिरे, ततो हाहारवे विस्तृतेऽत्यन्त विषण्णःक्ष्मापस्तत्पदोलना, तेनोत्तम्-यद्यते प्रवजन्ति तदैव जीवन्ति, नृपादिभिस्तथा प्रतिपन्ने श्वेतकम्बावाहनेन सर्वे सज्जीकृताः बाजिताश्च, राजादयोऽपि जैनधर्म प्रपेदिरे, ततस्ते श्रीमहेन्द्र स्वपदे न्यस्य दिवं ययुरित्यार्यखपुटमबन्धः॥ अथ श्रीजीवदेवसूरिमबन्धः-वायटमहास्थाने श्रेष्ठिधर्मदेवस्याद्यः सुतो महीधरो देशान्तरभ्रमी दिकपटैर्दीक्षितः मूरिपदे न्यस्तः परकायप्रवेशादिविद्याश्च दत्ताः,द्वितीयमुतो महीपालो भ्रातृवियोगादात्तदीक्षःश्वेताम्बराचार्यों जज्ञे,द्वयोर्मिलने मात्रा भ्रात्राचाहाराशुद्धयायुक्त्या बोधितो दिगम्बराचार्यः श्वेताम्बरो जज्ञे,सूरित्वे जीवदेवेति नामा,स यतिपश्चशतीपरिवारो व्याख्याक्षणागतस्वजिढापर्यकबन्धिवाचकजिहास्तम्भकसाध्वीशिरचूर्णक्षेपवशोकारकदुष्टयोगिनमासनस्तम्भनादिनान्यग्रहीत,तत्रैव मल्लः श्रेष्ठी सूर्यपर्वणि कृतधर्मार्थलक्षद्रव्यसङ्कल्पोऽग्निकुण्डे यज्ञं कारयन् उपरि वृक्षात् धुमाकुलं महासर्प विषैः पर्यस्याग्निकुण्डे क्षिप्तं दृष्ट्वा हाहाकारं कुर्वैस्तैरुक्तः-अत्र मृताः स्वर्यान्ति,तथापि तेन प्रायश्चिते प्रार्थिते सौवर्ण द्विगुणमहिं कृत्वा देहीति विप्रेरुक्तं, तेन तथाकृते अभिमन्व्य विभजनार्थ तस्य छेदे भृशं खिन्नो यागं क्सिसर्ज, धर्मार्थी साधुद्वयं भिक्षाग्रहणे यतमानं जीवदेवमूरि मा ॥५२॥ दृष्ट्वा साधुक्त्या श्रीजीवदेवमूरिपाच गतः, तैर्बोधितः श्राद्धो जज्ञे, सङ्कल्पितद्रव्यलक्षार्द्ध पार व्ययितं विप्रादौ अर्द्ध यूयं I Jain Education intemVAI Nilainetbrary.org Page #121 -------------------------------------------------------------------------- ________________ इसपर गृण्हीतेति तेनोक्ते गुरुभिस्तद्द्रव्येण प्रासादाद्यकारि, तद्द्वेषाद् द्विजैम्रियमाणा गौरईच्चैत्यगर्भगृहे नीता मृता च, गुरुभिरन्तर्मढमासनस्थैः स्वाङ्गरक्षार्थं मुनीन् मुक्तवा कुम्भकेन ध्यानं धृत्वा विद्यया तद्देहे प्रविश्य सा ब्रह्मचैत्यगर्भगृहे प्रवेशिता, द्विजैः पदोलेगने मद्गच्छे नव्याचार्यो हैममुपवीतं दत्वा ब्रह्मचैत्ये ब्राह्मणैरभिषेच्यः सोत्सवमित्याद्युक्तिस्वीकृतौ ततोऽपि निष्कासिता, आयुःप्रान्ते एकखण्डमस्मत्कपालं लात्वा स योगी जिनमतोपद्रवान् कर्चेति तन्निर्जीवं भक्तव्यमेवेत्याप्ताय उक्त्वा ते स्वर्ययुः, तेन तथा चक्रे, स योगी कपटशुचा तत्रागतः कपालं भमं दृष्ट्वा करौ घृष्ट्वा प्राह - विक्रमार्कस्यास्य मम चैकखण्डकपालं विद्यासिद्धिहेतुस्तत्तु न प्राप्तं स व्योन्ना मलयाद्यानीतश्रीखण्डागुरुभिर्गुरुदेहदाहं ददे, इति श्रीजीवदेवसूरिप्रबन्धः ॥ श्री हेमसूरेः कण्टेश्वरीवशीकृत्या विद्यावत्त्वं प्रसिद्धम् ॥ ६ ॥ सिद्धाः प्राप्तप्रतिष्ठाः, ते च विद्यामन्त्रबुद्धियोगागमादिभेदैरनेकधा, तत्र स्त्रीदेवताधिष्ठिता ससाधना वा विद्या, पुरुषदेवताऽधिfatsसाधनो वा मन्त्रः अत्र विद्यासिद्धा मन्त्रसिद्धाश्चाल्पभेदत्वेन विद्यावत्सु सङ्ग्रहीताः, यदुक्तं दर्शनसप्ततिकायाम् - "सिद्ध बहुविज्जमंतो विज्जावं तो अ उचिअन्नू " इति तत्र मन्त्रसिद्धः स्तभ्भाकर्षकादिः, यथा कापि पुरै सुरूपा साध्वी राज्ञा धृता, सङ्घन बहू पिन मुक्ता, ततो मन्त्रसिद्धेन नृपाङ्गणे स्तम्भा अभिमन्त्रय खे नाताः खटत्खयन्ति, प्रासादस्तम्भा अपि कम्पिताः, ततो भीतेन राज्ञा सा मुक्ता ॥ बुद्धिसिद्धा - अभयकुमाराद्याः, योगः - सुवर्णसिद्धयादिजनकचूर्णनिधिदर्शन। द्वश्यीकरणाद्यञ्जनरूपः पादलेपादिना व्योमोत्पातन सौभाग्य दौर्भाग्यादिसाधकच, तत्सिद्धाः गर्छंभिल्लोच्छेदी इष्टका पाक सुवर्णमयीकारकः श्रीकालकाचार्यः पादलेपेन प्रत्यहं श्रीशत्रुञ्जय रैवताष्टापदसम्मेतादितीर्थयात्राकृन्नागार्जुनयोगिप्रतिबोधकः 'गाहाजुअलेण जिण' मितिस्तवने गाथायान्तः स्वर्ण सिद्धि गोप्ता श्रीपादलिप्तसूरिः श्रीवज्रस्वामिमातुल आर्यसमितश्च स हि द्वयोर्नद्योरन्तरे ब्रह्मद्वीपस्थ Jain Education National प्रभावक सिद्ध ७ Page #122 -------------------------------------------------------------------------- ________________ आ० प्र० तापसान् पादलेपानीरोपर्यागमनविस्मापितजनान् गुरूक्त्या श्राद्धैनिमन्त्र्य प्रसह्यांहिधावनान् पश्चाद्गमने नयां ब्रुडतो हीणान् / दर्शनाचारमा योगमक्षेपानदीतटद्वयमीलनदर्शनेन प्रत्यबुधत् ॥ ७॥ कवयो द्विधा,तत्र प्रथमे जिनशासनरहस्याभिज्ञतया सद्भतार्थशास्त्रसन्दर्भकाः,यचे-"भूअत्यसत्थगयी जिणसासगजा- प्रभावक ओ सुकवी"इति,ते च तत्त्वार्थप्रशमरत्यादिकृत श्रीउमास्वाति १समरादित्यचरित्रानेकान्तजयपताकाऽनेकान्तमतप्रवेशषोडशR काष्टकर्विशिकापंचाशकपंचवस्तुकादिसाईसहस्रपकरणप्रणेतृश्रीहरिभद्रसूरि २भवभावनापुष्पमालातदुभयवृत्तिविशेषावश्यकाऽनु योगद्वारवृत्तिश्रीआवश्यकवृत्तिटिप्पनकाधनेकग्रन्थग्रन्थकमलधारिश्रीहेमचन्द्रमूरि ३भूरिसिद्धान्तवृत्तिकारिश्रीमलयगिरि ४प्रमाणमीमांसात्रिषष्टिशलाकापुरुषचरित्रव्याकरणादित्रिकोटीग्रन्थपथक श्रीकुमारपालप्रतिबोधकश्रीहेमाचार्यप्रमुखाः ज्ञेया । द्वितीयास्तु सातिशयकवित्वकलाकुचलाः श्रीसिद्धसेनभक्तामरस्तवनाकारिश्रीमानतुगसूरिश्रीवप्पभतिस्थानेरकवित्वकलाविस्मापितत्याजितमृगयायज्ञादिकुकर्मश्रीभोजभूपालधनपालपण्डितमभृतयः८॥ श्रीनिशीयादौ तु प्रभावका एवमुक्ताः -" अइसेसिडि ' धम्मकहि २ वाइ३ आयरि खवग' नेR मित्ती । विज्जा रायागणसम्मओ अतित्थं पभार्विति "॥ १ ॥ अतिशेषिताः-अपरेभ्यः परमोत्कर्ष नीता ऋद्धयो-जवाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलब्धयो यस्य सोऽतिशेपितद्धिः, धर्मकथी -व्याख्यानलब्धिमान् वादी-परवादिविजेता आचार्य:-पण्णवत्यधिकद्वादशशतगुणालङ्कतः क्षपको-विकृष्टतपस्वी नैमित्तिकः-त्रिकालज्ञानवेत्ता विद्यावान्-सिद्धविद्यामन्त्रः राजगणसंमतो-नरेन्द्रप्रभृतिलोकाभीष्टः, एते तीर्थ-जिनशासनं प्रभा निशीथ16 वयन्ति- उद्योतयन्तीत्यर्थः॥ कालादिवैषम्यात् पूर्वोक्तसिद्धीनामभावे तु जिनमतोत्सर्पणाकारि सर्वमप्यनुष्ठानं प्रभावनात्वेन प्रभावक Na॥५३॥ Jain Education a l For Privale & Personal Use Only NAwr.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ विज्ञेयं, यदृचे-' इअ संपत्तिअभावे जत्तापूआइ जणमणोरमणं । जिणजइविसयं सयलं पभावणा सुद्धभावेणं ॥१॥” व्याख्या-इति-पूर्वोक्तानां लब्धीनां विरहे, नहि सर्वत्रता लब्धयः सम्भवन्ति, विशिष्य निरतिशयेऽस्मिन् काले, किं कार्यमित्याह -यात्रा-तीर्थेषु सोत्सवं सङ्घन सह गमन, युगप्रधानादेर्वा वन्दनार्थ महा संमुखं यानं, पूजा-कुसुमार्चनं गुरूणां वा वन्दनकादिदानम् । आदिशब्दादभयदानसत्रागारपटहोद्घोषणादि, एवंरूपं देवगुरुविषय सर्वमप्यनुष्ठानं जनमनामीत्युत्पादकं त्रिकरणशुड्या कृतं प्रभावना भवतीति दर्शनसप्ततिकावृत्तौ॥ श्रावकास्तु प्रभावकाः श्रीतीर्थयात्राजिनप्रासादपतिमापतिष्ठासत्रागाराऽमारिपटहोद्घोषणाश्रीगुरुप्रवेशोत्सवकारणसोत्सवश्रीब्रह्मवतसम्यक्त्वादिप्रतिपत्तिसाधम्मिकवात्सल्यादिविविधपुण्यप्रकारैः श्रीजिनमतोन्नतिकारकाः प्रभावकत्वेन ज्ञेयाः । अत्र श्रीनेमिजिनाद्वर्षाणामष्टसहस्रयां व्यतिक्रान्तायां श्रीशत्रंजयरैवतयात्रार्थ साऽभिग्रहं प्रस्थितोऽन्तरा देवकृतविविधोपसर्गरक्षुब्धः श्रीरैवते स्नात्रजलैः प्राक्तनलेप्यमयबिम्बगलने खिन्नः षष्टिक्षपण्याऽराद्वांबादेशमाप्तश्रीब्रह्मेन्द्रकृतवज्रमयश्रीनेमिप्रतिमास्थापकः श्रीरत्नश्रावकः षट्त्रिंशत्सहस्रनव्यश्रीजिनमासादनवनवतिसहस्रश्रीजीर्णचैत्योद्धारसपादकोटिश्रीजिनबिम्बकारिश्रीसम्पतिभूपतिर्देशाष्टादशकामारिपवर्तकचतुर्दशशतमितनव्याहच्चैत्यषोडशसहस्रजीर्णोद्धारकारकद्वासप्ततिलक्षद्रव्यसाधम्मककरमोचकश्रीकुमारपालभूपालः चतुरुत्तरत्रयोदशशतनव्याहच्चैत्यत्रयोविंशतिशतजीर्णोद्धारसप्तशतसत्रागारपवर्तनाचगण्यपुण्यकीर्तनकारिश्रीवस्तुपालतेजपालौ श्रीशत्रुजयतीर्थषट्पञ्चाशटीस्वर्णेन्द्रमालापरिधायिद्वासप्ततिसहस्रटङ्कव्ययश्रीधर्मघोषमूरिपवेशोत्सवविधायकः साधुपेथडः द्वादशोत्तरशतदानशालापवर्तकः साधुजगडूश्चेत्यादयो दृष्टान्ताः स्पष्टा एव ॥ इति तपा०श्रीसोममुन्दरसूरिश्रीमुनिमुन्दरसूरिपट्टा तिष्ठितश्रीरत्नशेखरसूरिविरचिते श्रीआचारप्रदीपे 'दर्शनाचारप्रकाशको द्वितीयः प्रकाशः ॥२॥ For Privale & Personal use only Jain Education Intersnepal INI jिainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ आ०प्र० अथ प्रस्तावायातश्चारित्राचारो वित्रियते-तत्र चारित्र-साधोः सर्वविरतिरूपं श्राद्धस्य तु देशविरतिरूपं,यदाहुः-"सर्वाचारित्राचा ॥५४॥ स्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥१।।चारित्रं च भवद्वयेऽपि सर्वोत्कृएफलं, यतः-“नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदुःखं, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाशिौकपूजा प्रशमसुखरतिः प्रेत्य मोक्षाद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुध्वम् । ॥१॥ चारित्रं हि निर्वाणस्यानन्यसाधारणमवन्ध्यं बीजं, यदागम:-" जम्हा दंसणनाणा संपुन्नफलं न दिति पत्ते। चारित्तजुआ दिति उ वसिस्सए तेण चारितं ॥१॥” तदाराधननिष्णातानां च महर्षीणामनन्तभवार्जिततीव्रतीव्रतरकस्नकर्मक्षयादिफलं कियदुच्यते ?, यतस्तेषां बहुमानमात्रमप्यमात्रफलं, सिद्धवैद्यजीववानरस्येव, तत्कथानकं पुनरित्थंअत्थित्य पुमत्थपरमत्थसाहणसमत्थसमत्थजणपंतिमई कतिमई नाम नयरी, तत्थ पसत्यजणाणवि बहुनिउणत्तणेण माणणिजो निरवज्जविज्जविजासमिद्धिपसिद्धो सिद्धो नाम महाविज्जो। इत्तो गाहा-तमि पुणोऽणंतभवंतरचिरतररचिअपरिचयवसेण । जायमहामोहो इव निवसइ निच्च महालोहो ॥१॥ घोरंधयारनियरो निरंतरो जह य नरयवासेसु । दुक्खं च । नारएम अ ही लोहो तह य जीवाणं ॥२॥ तस्स य लोहाउ हयं निउणतं दुण्णयाउ वित्तं वा, धूमा चित्तं तिमिरा नितं कवडाउ मित्तं व ॥३॥ तओ सो लोभाभिभूओ मूआभिभूओ इव न गणेइ सयणजणं, न चिंतेइ निमित्तपरिअणं, नावि क्खेइ दीण-दरिद-दुक्खिअलोग,न वितकेइ पुण्णपावविवाग, न य संगरेइ नीइसत्याणि,न य गिण्हेइ हत्थेऽवि धम्मसत्थाणि, चारित्राRन य आणेइ सुविणेऽवि संतोसवित्तिं, न य गणेइ जणाववायकुकित्ति, किं बहुणा, रिंगिणीओसहविसेसवल्लीविसेसग- चार. लोईहरडईगिरिकण्णीइंदवारुणीगोरखुरपुंआडधत्तूरधुंसगतगरएरंडअक्तरुथोपिप्पलबिल्लउंबरकिंसुगमूलगमहूगकविट्टकविकच्छूरा ॥५४॥ Jain Education initional w Page #125 -------------------------------------------------------------------------- ________________ గరం ముందు अजमोआइठाणेसु मुवनकटिआसुवन्नमक्खिगअमयवल्लीअमयाअभयाअपर जिआविसालाहथिचमकारचकमद्दगकणगगय मंडवनरिदपवणारिसहस्सकिरणमहातरुसिरिरुक्खसिरिफलहेमदुद्ध गवभपायवहत्थिदतगमहमदहिफलअत्तगुत्ताआसुरीदीगपमुहबहुविहओअहअप्पसिद्धअभिहागाडंबरेण अणेगकित्तिमरसरसायणकरणेण य बंचेइ सम्बंपि पुरजणं, संचेइ कूडका डज्जिअं अइपभूअं धणं,हरिसं वहेइ बहुधणसंपत्तीए, न किंपि बोहेइ परभवविपत्तीए, एवं सो सप्पुव एगदिट्टी महामिच्छदिही | 2 संचिणंतो भूरिपावकम्मजालं अइक्कपेइ बहुकाल । इत्तो सिलोगा-अन्नग दिवजोएग, दिदी तेण वणंतरे । मुगी मुणिअ तत्तत्थो, मुत्तो उपसमो इव ॥१॥ सो अलोअपवाहेण, गंतूणं तेण वंदिओ । साहुणा धमलाहेण, एसोऽवि अभिणंदिओ ॥२॥ करुणासिंधुणा तेण, तो निकारणबंधुणा । नाउं विज्जत्ति तज्जुग्गा, पारद्धा धम्मरेसणा ॥३॥ सा पुण एवं-भो भद्द ! रुद्दमह भर समुहमाझे दुट्टवाहिणा इव असाझेण पावकम्मणा परिभातो खणमित्तपि कत्थनि अविरसमंतो अणेगजम्ममरणउबट्टणापट्टणसहस्साई लहंतो विविहदुस्सहमह दुहसयसहरसाई सहतो कहमवि दिवपरिण इवसेण समयसिद्धचुल्ल गाइदस दिटुंतदुल्लहं देवाणवि बल्ल हं माणुस्सभवं पवरदी व जीवो पावेइ, तत्थरि आरिअख्त्तिा आणि महानिहाणाणि व दुल्ल* हाणि । जओ-" माणुस्स खित्त जाई कुलस्वारग्ग आउअंबुद्धी । सवणुग्गह सद्धा संजमो अले गमि दुलहाई ॥१॥" एवं अइदुल्लह लहिऊण समग्गधम्मसामगि महादु भिक्खभुविखउव्व कामवि लद्धे सुमिणिद्धे भोअगेव्व अभिरम्मे धम्मk कम्मे को नाम मूढप्पा पमाएइ ?, पुदि ताव विज्जतणं जीवस्स परं अणज्जत्तगं, जओ-विज्जो सयावि अणज्जकजसज्जो IS महाअहिव्व दुहिअओ तेलुक्कस्सवि पडिकूलं महादुक्खमूलं लोआणं महंतवाहिपीडिअत्तण रतिंदिणं अहिलसेइ, उल्लसेइ अ तव्यत्तासवणेऽवि,विसेसओ पुण अथवइणं रायाईणं च । भणिअंच-"दुभिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बन्धकी,ध्यायत्वर्थ పరమరుగు Jain Education For Private & Personal use only oranwr.iainedbrary.org Page #126 -------------------------------------------------------------------------- ________________ आ० प्र०पतेभिषग्गदगगोत्पातं कलिं नाग्दः । दोषपाहिजनस्तु पश्यति परछिद्रं छलं शाकिनी, निष्पुत्रं मियमाणमाढयमवनीपालो चारित्राचा. इहा वाञ्छति ॥ १॥" अन्नेसि सव्वेसि जणाणं जेण समग्गआरुग्गत्तणेण महाहरिसो हवेइ तेण चेव तेगिच्छिओ अभग्गो S दुबनिसग्गा उलुभोन सहस्सकरेण बहुधन्न गहीव पाउसजलहरेण महासंतावं अणुहवेइ, इत्य गाहा- बहुधन्नसंगहकरों गधि विजा थ मयग उपजीवी। तंदुलमच्छुच्च इस मणसा चत्वारि महपावा ॥१॥न य अणज्जस्स विज्जस्स विविहओसहाइवंचणयारेहिं पहारेहि व अणवरयं जगवयं पीडयंतस्स मुलहपरदोहेगमहालोहेग अप्परोगपि नरं महारोगसागरे पाडय तस्स महाअकंदठाणाओवि कंगयपाणाआ दविणविहं गहि उकामस्स जमस्सेव महानिदयतणेण अणादेअनामस्स को नाम सुमिणेऽवि अणुका संपावइ हिअयगुहं कप्पाल्ली। मरुत्थलीवसुहं, एवं च बहुअहीअविजाणंषि विजाणं सम्बपि नाणं अन्नाणमेव, तं हि किं नाम नागं जेण अहिआहिअंपि न जाणेइ ?, किंवा तं निम्मल लोअगं जेग समविसमंतिन निरि खेइ, अओ भणि-"बलवानप्यशक्तोऽसौ, धनवानपि निर्धनः । श्रुतवानपि मूखेश्व, यो धर्मविमुखो नरः॥१॥"न 11य विजा अगजा एव सः ति एर्गतो, भाति हि केवि केऽपि विज्जा अजाणवि पूजा, जे निचं िसद्धम्मकम्मनिरग कूड. 2 कवडाइकुकरमावरया अप्पलोहाइदोसा अगप्प ( अप) संगहिअसतासा सव्वस्य परोक्यारत्यकपघावारा सम्मताइसुसावयगुणसारा, ते खलु पढमतित्थयरजीवजीवाणंदविजय विजकम्म गावि निरवज्जेग महाणुभागा समागहभाइणो भाति, तम्हा भो महाणुभाग ! तुमपि करहि सम्म धम्मे र ई चएहि परचणाइरई बहेहि हिअयंनि संतोस मा आरोवेहि निअलन्छोर अण2. यज्जियत्तणदोस आगेहि धम्मिअनगे बहुमाण उज्झेहि विजत्त गाभिनाग आरोदेहि चोभाय आपरेहि सुहगु सेव कुगा निदशना॥ दीणाइजणेसु अणुकप जेण भवदुहाओ न लहेसि कहावि कप, धरसु सम्बत्थ परोक्यारबुद्धि जेण अचिरेण पावे सि कम्म सम्रारापहासमाहर विद्यायमु Jain Education Intern al For Privale & Personal Use Only L a inelibrary om Page #127 -------------------------------------------------------------------------- ________________ विमुदि,पालेसु जहासत्तीए सम्मतमूलं सावयचम्मकप्परक व जेण कमेण लहेसि सासयसुकखं मुखं, इच्चाइ विविहउत्तिजु त्तिविसेसं सुगुरूपएस सुणिऊग निउगत्तणेण धम्ममेव तत्तं चितमि मुणिऊण जहासत्तीए करिस्सा.त्ति जपतो बहु वेहवंचkeणाइनिअदुच रभसंभावि जमागदुग्गइदुहाओ कंतो साहूणं साहुत्तणं सद्दहतो विसंसओ तस्स साहुस्स उवा बहुमाणं वहतो संपत्तो सो सयं भव गं, तकखग चे परतो अ लोहमहारसेण पुब्बभासवसे ग य पुवरीई र चेव ववहरि कूडकवडाइणा पदव्यं च सव्व भो हाउं । इत्तो सिओ-अहः लोहस्स माहप्पमणप्पं किंपिण सो। तखणे तारिमो जाओ, किवा अच्छरिअं इमं ? ॥१॥ साहू पि हु सासं, दहेइ दहणो इव । लोहो हि पत्तो चित्तमि, जं सो सम्बविगासणो ॥२॥ बझेणावि हु लोहेण, तिक्खेग जाइ तक्खणा । जीप स जोगिय तम्हा, हिमत्यो त न वित्सते ॥३॥ गुरूवएससव्वस्से, लोहलुटागलूसिए । ठिअं तु तस्स दिव्वेग, संत्र साइ॥४॥ सानो साहयो एर मागागज तेवतिरो। ते इमो | ओमहाई हिं, निकियोऽवि न वंवर ॥ ५॥ सत्यनाथ अत्यत्थो, वंचणिकाओ तभी। मओ अ अझागेग, तस्स झागं सुई को ? ॥ ६॥ महाकालंमि नामेण, अत्थेण य सकम्म गा । महारन्नंमि संजाओ, वानरो अइदुद्धरो ।। ७॥ सच्छंद स | महाजूहाहिबई निवई इव । सुहं तत्थवि मन्नेई, जोवाणं हि ठिई इमा ॥ ॥ जो जत्थ जायए जंतू, सो तत्थ करए रइ। 15 अज्झकीदो तम्मज्झं, पिल्लिोऽविन मिन्हई ॥९॥ अन्नया तंनि दुरुत्तारे महातारे संमेअसेलतित्थजनत्यिसंघसस्थाओ परिभट्ट एगं मुणिदावदं गइंदविंदं व परिभ पावे, तो तत्थ अणत्यभवणे महागहगे वणे संचरंतस्स इक्स्स संजयस्सा पयतले अतक्किओ तिखकढिणकीलो लोहकीलोव्व भग्गो, तओ सो नदुम्भूअपभूअवेषणाए अतो पयमितपि गंतु | असकंतो दुहावि समयविऊ महासाहसिओ एवं साहूगं साहिउं लग्गो-भो भो तपोधणा! धगिरं कीलयकोलि भोऽहं, न हमहामहपहपरपहराए.परमारपर Jain Education Intilonal For Private & Personal use only Page #128 -------------------------------------------------------------------------- ________________ आ०प्र० सकेमि पयमवि चलिउं, ता तुम्भे सिग्घमेव संघसत्थं गच्छेह, मा मञ्झ निमित्तं ?ह ठिाणं तुम्हाणं किंचि अचाहि होउत्ति चारित्राचा. ॥५६॥ मा विलंबेह, अहं पुग इत्य ठिओवि आराहिस्सं समयजुत्तीए जहासत्तोए, इच्चाइ जुत्तीहि तण सप्पन्नेण पनविश्रा अननगइ. 2 अत्तणं विणिच्छिऊण तं मुणिसिंहं खामिऊण दहिया कहमवि जहा संघसस्थदिवं तेऽपि विहरिआ, सो पुण सुविउले एगंमि सिलातले निरवज्जंमि उवस्सयंमि व ठिई कुणतो अइनिविडंपि निअपयपीडं अवगणतो महासत्तो असमसमरसपसत्तो निरंतर संजमजोए आराहेइ, अन्नंमि दिगंमि तं वानराहिवजूहं महाभिल्लसमूहं व दुहिअयं परिब्भमंतं तत्थ समागयं तं संजय अपव्वं दट्टण महतं कलकलं करेइ धावेइ अ, तक्खगा चेव मुणीसरं समंतोऽवि आहणेइ अजान लेटुकमाईहिं ताव सो समागओ जूहाहिबई वानरो, निउणनरोव्व चिंतिउ पवत्तो-आ ! एरिसो महप्पा कत्यति मह दिद्वपुवोत्ति, ततो ऊहापोह करतो जाईसरणं पत्तो, सरेइ पुव्वजम्मं निअयं धरेइ मणुस्सभवहारणेण हिअयंमि अइअणुसयं गरिहेइ कूडकवडाइपाव पुब्वभवस्य बहेइ साहुबहुमाणं पुब्बभवाणुगयं, तओ तक्खणा चेव निवारेइ सवाओवि वानरीमो मुशीसरोवसग्गपराओ, पणमेइ अ आसन्न गंतूण मुणिरायपाए परमायराओ, तओ तक्खणाओ आगरिसेइ लं होबलप्पओगेण लोह व जाइ'सरणजाणिएण सल्ला. गरिसणओसहिप्पओगेण मुणिरायपायकीलयं,करइ अ वणरोहणीए ओसह ए त संजयं सज्ज.पयं, अहो अच्छरिअंतस चरियं जतइआ मुणिवरदव्वसल्लकणं कुणतेण तुच्छतिरिच्छेगवि अत्तणो मिच्छादसणभावसल्लकटणं देवमणुस्सेहिपि दुस्माहं लहुं चेव विहिरं, अहो वानरमित्तरसवि विवेअच्छेअत्तणं जमेव सुविहिअपाहुणो सल्लकडणावेआवञ्चकरणं असेसमुहकारणं । इत्य कवित्ताणि-अहव लहु भाविनिस्सेसमुइसगई, नृणमेसो हु तिरिओऽवि उत्तमगई । ता न चुज्जं इप अंतिअं उगए, जेण | भा[मि पच्चूसपह विहसइ ॥१॥ साहुबहुमाणमिर्चपि चित्ततरे, पुव्वभव विहिअमप्पंपि जम्मतरे । सम्बकल्लाणसंपत्ति पायणं, हफफफफफरकफर वैद्यायमुनिदेशना । ५६ ॥ :55 Jain Education Inter For Privale & Personal use only How.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ ससामायि वानरकृतं सिद्धरससारमिव होइ इह पाणिणं ॥२॥ तओ अंसुजलपाडणाइणा साइसयं मणुस्सत्तणहारणाइअणुमयं दरिसयंतस्स तस्स वानरस्स तहाविहं अभिप्पायं अणुमागेण मुणिऊण मुणीसरण करुणापरेण धम्मदेसणा देसिआ। जहा-भो वानरिंद ! ति कंदेशाव रिअत्तणेऽवि सविवेअत्तणे कंबलसंबलाईणमिव चिरेण चंडकोसिअसप्प ईणपिप अइरेण वा हवेइ सडम्म समजणं जेण दूरी15 हवेइ संसारसायरमज्जणं । तम्हा आराहेहि जहासत्तीइ सम्मत्तमूल सावयधम्म, जेण खणा रवीणतणं पावेइ चिरचिअंपि पावकम्म, तत्थ पुण विसेसओ तव उचिअं बहुविहसावज्जवजणकारणि सव्वण्णुभासि देसागासि नाम वयं, तं पुण दिसिव्वयपरिमाणस्स सव्ववयाणं वा संखेवरूवं, निअसत्तिअणुरूवं पुणो पुणो विवेअवतेण विहेअव्वं, तं च दुविहं-सामाइ. अरहिअं सामाइअसहिअंच, तत्थ सामाइअवजिएऽवि देपावगासिए दिवमि निसिमि वा जहासत्तीइ पडिवजिए निगमि अठाणाइपरओ तेलुकमज्झवत्तिसव्वसुहुमबायरजीव अभयदाण इ महाफलं, सामाइअसहि पुग इमं मणसावि सावजपर2वज्जणेण चारित्तधम्मोवमं अचिरेणवि परमनिरसेअसमुहहेऊ, इच्चाइणा पडिबोहिओ सो वानरो संपुण्णफलाभिलामी पइदि वसं सामाइअसंजुअदेसावगासिअवयगहणाभिग्गहं गिण्हेइ, मन्नेइ कयत्थं च अप्पाणं तिरिअत्त गेऽवि सम्मं धम्मलाहेण महानिहाणलाहेणं व आजम्मनिद्धणो।तओ सो सुविहिओतं पमिऊण धम्ममि थिरीकाऊण विहरिओ,कमेण सम्मेअसेलंमि मिलि ओ अतेसिं मुणीणीसो पुण पवंगमो तद्दिणे चेव रतिमि गिरिसिहरोवरि गंतू ग निअजूहं अन्नजूहं व दूरओ मुत्तण निरवज्जभूमीए A सामाइअसहिअं देसावगासि वयं पडिवज्जेइ, वज्जेइ असणसावि सावज्जजोअ जोईसरुव्व सुहझाणिकचिचो, इथंतरेत- देसे पसारिअअइविकरालमुहउल्लालिअजीहो एगो सीहो मुत्तिमंतदुइंतकयंतुब आगओ, तं तारिसं निअदिट्ठीर दटणवि विसिदुनिअनिअमिक्कसाविक्खो अपणो देहेवि निरविवखो महासाहसिअसुविहिअसाहुब न चलेइ कारण मणेणवि नियमिअठाणा. Jain Education Inter ibrary.org Page #130 -------------------------------------------------------------------------- ________________ आ० प्र० ___ इत्य य कव्वाई-सहावओ सो भयकंपिरोऽधि, अकंपिरो जसणसाविजाभो। दुग्गोवसम्गेऽविहु तारिसंमि अच्छेश्य किपि चारित्राचा महंतमेअं ॥१॥ लज्जाइ सज्जा जसअस्थिगोवा, धगत्यिगो वा अभेमाणिगो वा ! सुक्करंसोह कुगति कि, इमं अब ॥५७॥ तिरिअस्स तस्स ॥२॥ भायेण जीवा अहवा दढतं, जलेण मुंजुन्ध उबागया जे। साह ते दुस्साहमवीह ते हु, जीमो हि जं चिंतइ तं करेइ ॥३॥ भणियं च-" ता तुंगो मेरुगिरी मयरहरो नाम होइ दुत्तारो। ता पिया कजाई जा न धोरा पवजन्ति ॥४॥ तेण पुण पश्चाणणेण आगणेण परमसभक्खणनिटुक्ख गेण तक्खणेग चेव खण्डावण्डि काउण भक्खि मोवि मो सुहम्झागेगरसावेसवसे ग मणसा अदुक्खिओ असमाहिमरणेऽवि समाहिमरण मो भव गवईसु अगाभिहाणंमि महाभवणमि बहुसहस्सवासाऊ सुरवरो जाओ। कमेग तओ चुभो जत्थ जाओ तं भणामि, तंजहा-नाणाविहनिम्मलमणिRa किरणनिकुरुंबनिन्नासिअंधयारप्पयारसारदिबविमाणावयाररमगिजमणिमन्दिरं मगिमन्दिरं नाम नयर,ज थ पसत्याचवनअन सामनमणिमएस भवणेमुपविसन्तोओगामीगमुद्धजुबईओ कत्थवि निम्मलफ.लहकु ट्रेमभूमीए नि वेटअइविसि रागपउमरागरयणगणेमसिणघुसिणब्भमेण कथवि विमलवेरुलियमणिमत्थे पसत्थकत्थूरिआभमण कत्थवि नीलोदलनोलईदनीलमणिनिवहे इनिअ. तरुणतणसमूहविब्भमेण कत्थवि अइपीयरयणपतीए हरिआलनिवहकिकामेण क थवि पसत्थवेरुलिअमणिबद्धभूमीए अभंतरभागविणिवे सिसि भवरकंतिकंतमहंतमणिसमूहे सारघणसारभरभंतीए कत्थवि वारिविन्भमकारिहारिवारिसरयणनिअरे निम्मलनीरभंतीए कथवि उवरि विणिम्मिकित्तिमरूपपारावयमोरईससारससुबमारिआइपडिबिनु महल्लको उहल्ल पसे ग जीवंतततज्जीव वानरनिगहगबुद्धीए कत्थ वे उवरिसोहानिमितठाविलंबतअहोपडिवितमहंतमु तावलिरपगालिकणगापलिपलबचम्बणाइरसुविवि- AM हआहरणाहरणबुद्धिए कत्थवि निभपिडिठिअइथिजणहत्य ठिअविहतिअधिविहवरकमल उप्पल गुप्फमालाइएसु मगित्यंभाइसु ॥२७॥ Jain Education Inte rnal Melow.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ पडिविविएमुकत्यवि अपवरगमज्झटिअधणकणगमणिमुत्ताहलसङ्घसेलप्पवालाइएमु नाणाविहभाखभुज्जााएपु अण्णेमुरिविधिहक्यूमु मणिभित्तिए संकन्तिवसेण बाहिं पडिभासमाणेसु गहणाभिप्पाएण अहमहमिगाए धावमागीओकन्धवि सलोलनचन्तनट्टि- वानरभवे, आलहलहन्तमहन्तकसिणवेणिदण्डेसु फलिहकुट्टिमपडिप्फलिए तु सदप्पसप्पभोग भयसभण दूरं नस्समागीओ कथवि आ-मुनराषष। गासफलिहभित्तित्थंभा: एमु अवगासप्पडिभासेण सरमसगमगाओ अप्फलमागोओ अनाहिस्तमागोओ लजमागीओ तो आगासेऽवि अवगासाभावं सङ्कमाणीओअप्पबलचक्खुब्ध इोतओ निहत्थं पसारेमाणीओ कथा उच्चतरेवि घरे अप्फलग भएण अहो संकुडमाणीओ कत्थवि अनत्यसण्ठिअपडिविम्बिासणेसु निविसमागीओ अ सव्वत्थवि विहलारंभाओ मूढत्त - सणेण ससंरम्भाओ करस नो नायरस्स परिहासहेऊ हवन्ति । एआरिसरिद्धि समिद्धे सव्वलोभसिद्धे तंमि नयरे नयरहारत्तो कथवि पराभव अपत्तोसव्वोऽवि परिसप्पन्त अपरिमेअतेअदिपन्तदिव्यमणिसे हरोमगिसेहरो नाम नरिंदो,नरिंदोव्व जो वसीकारं करेइ दुइमाणंपि सदप्परिउसपसंदोहाणं,दोहाणं अभिहागर जो निमजणवएमु नो संसहेइ,सहेइ जो पुरुंदरुव परमरजरिद्धिसम्पयाए, पयाए परिपालण करेइ जो जगयव्व अणवरयं, वरयन्ति जं अहंपुब्धि भाइ पवरं बरं व नरवइगुण पमिद्धिरमणीओ, मणीश्रोवि रोहणगिरिव जो विअरेइ मग्गणजणाण, जणाणंदकरो जो एवं सव्वेहिवि पयारेहि, तस्स पयस्सवि सालवच्छत्थलालंकरणदिव्यमणिमाला मणिमालाभिहाणा रूबाइसवगुणपहाणा अवरा कुलदेवीव पट्टदेवी,जा पुण कलाकेलि. P वल्लहत्तणेण अइसाइरूवत्तणेण य पच्चक्खरूवेव रई, न पुग कइआवि आणरुद्धप्पसररइ,जा बंभपवत्त गेण इंसाइत गेग य पयड ख्वधरव्व भारई, न पुण कन्नत्तणेवि जड जम्मपाणिग्गहगमई, जा अञ्चब्भुअनणयपग्महिमालयत्त गेण सवपसि बसइत्तगेण य अवररूपव्य एव्वई, न पुण का आवि कयरुइसाई, जा पुरिमुत्तमहिअयहरणगुणचणेण सव्वजणाणन्दणतणेण य पञ्चाखच Eatonina For Privale & Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ आ०प्र० चारित्राचा ESENHAIYASANNYMEYHAYARIES कमला, न पुण मणागपि कइआवि चदला, जा सयं निग्मलत्तण लिपि सहयाणं निम्मलीकरणेण य माणुसीरूवेव गदा, न पुण कइआवि विणिमिअजडसङ्गा, जा कलारन्तकालसरतणे.ण यग्गाए गामितणे.ण य भूमण्डलावयारिणीच रहिणी, न पुण कइआवि दोसोदयकारिणी दुदृग्गहरुङ्गधारिणी वा तीसे कुच्छिकन्दगए मन्दकन्दगए कप्पमोव्व मो वानरजीवो तो चुओ अवयरिओ, तइआ तीए मणिमालाए सुरिणमि तं चैव अरणभवणं अइमहन्तं निअमुहमि पविसन्तं दिलु, जमि सो चेव वानरजीवो देवत्तणं अणु अपुब्बो, तेण महामुविणे.ण तब्भणाणुर यसाइसयतेअरिसत्तणपरममहिम्वत्तणअचम्भूअसमिद्धि-5 समिद्धत्तणसमग्गजणआधारभृअत्तणप्पभिसव्वगुणसंपुरपुत्तसम्पत्तिपिमुणेण मण्वंछिअ थलाहसाहगेण महासउणेण व अ.हरिसिअमणा परमरोमञ्चरोमंकुन्दन्तुरिअदेहंगणा महाकदिवाणिच्च पसाथमहत्थसन्दभंतं मुहसुहेण वहमाणा पइदिण गम्भपग्वुिडीए किसत्तणं पावमाणावि अप्पक्खरमहा थगन्थजुत्तिव्य विसेसओ संसोहमाणा गब्माणुभावेण पयडमण्डलग्गह थग्गहणतद्दारभन्नरनिअवयणपलोअणनयरब्भन्तरनिअाणापवत्तणसवर जचिन्ताकरणसबलरिउवललीलामित्त वित्तासणसव्वप्पयारधम्मबिहियाराहणपमुहविविहदोहलेहिं रायप्पसार ओतकालं चैव सहलेहिं परमाणंदमयतणाणुहवमाणा करण सापुण्णेमु दिवसे सु उच्चा . णगएमु गहेसु मुहुत्तवेलाए पमूआसा सुहेण सव्वजणाणंदणं नंदणं नंदणरयणखाणिव्य दिव्वरयणं,नरवईवे पुतजम्मवद्धावगी. गाए चेडीए मउडवजनिअसबङ्गाभरणादि अरणआजम्मतच्डीचे डी कम्मपरिवज.णसमग्गचारगसोहणमाणुग्माणपवडणसधववहसंमज्जणचंदणरससेचणपुष्फप्पगरभरणअप्पडिरूब धूवउवखेवणगगीआउज नट्टतोरणपडागा इमंडणमणवलिअदविणसमपणदंडदाणिग्गहणाइग्मणनिसेहणनायरजणाणीअवद्धावणध सहरससहस्सरणीकरणपुद पच्छापचप्पणप्पमुहप्पयारप्पमुइअप- मुनेरौषध कीलिअसव्व जणवयं दस दिवसाणि अणवस्यं अहिणवं पुत्तजम्ममहूसवं कारदेइ, तओ सनिअनाइसयणपरिअणाण ण्हाण ५८॥ सराफरफरार वानरभवे Jain Education Internal 140ww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ भोअणपसत्यवस्थाइसकारसंमाण पुत्वं जयणीमुविणापुरुवं अरणदेवात्ति पुत्तम्स नाम ठवेइ । अह महदयधम्मोव पंचहिं भावणाहिं पंचहि खीरधाई मज्जणधाईमंडणधाईकीलणधाईउछगधाई हिं अहनि परिपालिजमाणो सो कुमारो चक्किकुमारोब कमेण पबढ़माणो जाओ। सत्तवारिसप्पमाणो । इत्तो गाहाओ बिज्जा सुहेण न हवइ जणप्पवायं इमं व विहरे । लीलाइ गहइ विज्जासत्थमगत्थिव्व सो सिंधुं ॥१॥ सवो कलाकलाबो, केइकलाबोव्व अणुवमो तस्स । रयणीइ पईवा इव, अणे मुगुणा महग्यंति ॥२॥ मणपयणजम्मभवणं विझवणं जुव्वणं अहिणवं तो । सो पुंनागो पत्तो चितं न उ जाउ उम्भत्तो ॥ ३ ॥ रूवं अप्पडिस्वं सोहगं तिअसविहिअदोहग्गं । अइविउलं तस्स बलं तेऊ तेऊवइगयं व ॥ ४॥ पुध्वमुपव्वभवाओ उवागया पुव्वपिम्मओ तम्मि । रुवाइगुणा नूणं तहाविहा5 2 अन्नहा कह ते ? ॥५॥ अनया मित्ताईहिं समं सो कुमारो अभिरामं आराम संपत्तो बहुविहमहल्लकोउहल्लरसपसत्तो जाव इक्कल्लो चेव किंचिदूरं गच्छेइ पिच्छेइ ताव चकिअमयसावनयणि पव्वसव्वरीसम्बभोमगवसव्वस्सावहारिहारिवगि तिअसतरुणीजणदिककारणअहिणवचारतारण पुण्णलावण्णवण्णणिज्जलडहतणुच्छायं तरुणजणाण अहिणवुप्पायं जुबई. जणमणलोआए कणगमणिमयदोलाए अंदोलयमाणिं तिलगचउद्दसाहरणेहिं सव्वओ संसोहमाणि देवकन्नगं व एगं कन्नगं । तीएवि रूवविणिजिअमारंमि तंमि वुमारंमि सिग्छ अग्वजलिय पढमदसण पाहुडन नि अहिअयरहस्समिव अहिणवाणुरायसव्वस्समिव पढमपिम्मपयरणपडनिविटकडक्रुलक्ख उवखेवो पी.सावखेवोच्च को। तओ सो रणरणकिअहिअओ नवजलहस्वागहयक यंबोवमाए सग समुरससिअव्व आगरिसण विजाए आगरिसिअवतीए वसीक्यव गाढाणुरागेण पिल्लिअव्वजाव धावमाणो आसन्नं आगओ ताव विजुजोअरसेव संसारिअसंजोअरस तक्रुणभंगुरत्तरदसण थमिव सा अंजणांसद्धजाइ पस्यपस Jain Education Interial ETiw.jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ आ०प्र० al णित सहसा अदंसणीहा कुमारहरिसेण सदि, तत्तो सो रागपुत्तो फालचुकानरुव्व लक्खचुकवणुधरय दायचुकजूभारव्य चारित्राचा. रसवइचुक्कसूआरव अइविच्छायमुहो तोसे गवेसणत्थं इओ तओ जाव परिम्भमेइ ता हक्कियो महारक्खसेणव घोरहुकारपरेण ॥ ५९॥ विज्जुम्मत्ताभिहाणविजाहरेण, भणिओ अ-रे रे ! भूचर !खेचरसेहरेण मीहेण व मए अहिलसिअं इमं मयच्छि मयधुत्तब्ध RP तुम अहिलसेसि, ता न हवेसि इआणि, इच्चाइ पयंपिरं तं खेअरं पइ पडिजपा अपडिहयसाहसो समुल्लसंतवीरिककरसो सो वीरावयंसो-हंहो विजाहर ! मा होहि विजाहरतगचिरो, जम्हा पुहवीसमुन्नवाणि सञ्चरयणाणि पुब्धि सबसाहारणाणि चेव हवंति, जो पुण समत्थो सो ताणि परिभुजेइ, जओ वीरभुजा वसुंधरा. एवं तस्स बाहरंतस्स सम्बस्समित्र हरंनस्स रहणणत्थं धाविओ अइकुविओ कालजीहाकरालकरवालको उत्तालवेआलुव्व सो विज्जाहरो, तओ तिविक्कमविक्कमपारो कुमारोऽवि आकडिअ उदग्गं नियखग्गं तस्स संमुहीहूओ मल्लस्सेव पडिमल्लो, जाओ अ दुण्डंपि अन्नोऽनघायवंचणनिउणाणं र महाविक्कमधणाणं देवाणवि चमक्कारसाहणो खग्गाखग्गि खण अइदारुगो रणो। इओ अ तस्स कुमारमित्तस्सवि दुज्जयत्त णेण अइरोसावेसवसा परवसस्स विजाहरस्स तब्बहत्थं चेव धावंतस्स विडत्थाओ हत्थाओ खग्गं कत्थवि अइदूरे पडिअं Mसडिअपत्तं व महापभंजणाभिभूआओ तरुसाहाओ॥ यतः-" तावच्चन्द्रबलं ततो ग्रहबलं ताराबलं भूबलं, तावसिध्यति वाञ्छितार्थमखिलं तावज्जनः सज्जनः। विद्यागा विद्याधरेण रुदमन्त्रतन्त्रमहिमा तावत्कृतं पौरुष, यावत्पुण्यमिदं नृगां विजयते पुण्यक्षये क्षीयत ॥१॥" युद्धे अरुण___ तओ कुमारेण छिन्नकरो कुंजरोध निदिसो विसहरोव सुहेण चेन सो अक्कमिओ, गमिओ अ भूमीए पाडि-देिवस्य जयः ऊण पमुव अइदीणतणं, अहो पुर्वि मुचिण्णस्स पुण्णस्स महामंतस्सेव असरिससहावो कोऽपि पहावो जं सो खयरिंदो सिह- ॥ ५९॥ For Private & Personal use only NHMISSIBHISH. Jain Education inte rnal Nam.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ पह:5666666666 रिंदोवमाणमहप्पमाणदेहबलअणेगमहाविज्जाइबलदुद्धरिसोऽविअणेगसंगामदुस्सग्झजयपडागाहरणसंपतमहासुहडत्तणुक्करिसोवि सुकुमालबालमित्तेणवि तेण लीलाए विणिज्जिणिो , तदुक्तं श्रीगौतमभाषितेषु "सदा कला धम्मकला जिणाइ, सदा कहा धम्मकहा जिणाइ । सव्वं बलं धम्मबलं जिणार, सव्वं सुहं मुचिमुह जिणाइ ॥१॥" इओ अ पिडिपत्तेण अइरुचित्तेण दुकृत्तणमहण्णषेण तपिज्जाहरबंधवेण नडुम्मत्ताभिहाणेण पगईर छलप्पहागेग आम्हा व ऊप्पाडिऊण दप्पुटुरेण सिंधुरेण महीरुहोद महीसतणुरुहो अइदूरं गयणयलंमि समुल्लालिओ, पडिओ अ तकालं कत्थवि महविवरप्पडिसबमि महाकूवंमि, दिवसाओ सकद्दमवारिमज्झपडणाओ अप्फुडि अंगोवंगोऽवि निस्सरणोवायअदंस ण संचत्तजीविआसासंगो कहमवि तत्थ दुत्थत्तणेण चिठूइ, अहह महंनाणवि महंतसंकडपडणं, को वा कालवसाओ समे मुहं असुहं वा उव्वलजलहिजलं व निरंभिउं सक्को सक्कोवमोऽवि विक्कमेण ? । उक्तं हि-- "रामे प्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरणं संचिन्त्य लङ्केश्वरे, सर्व कालवशादवाप्स्यति नरः कः कं परित्रायते ॥१॥” तारिसे विसमेऽवि समावडिए सो महाणुभावो दइवपरत्त गेण न दीण तणं धरेइ । यतः- “यो मे गर्भगतस्यापि, वृत्ति कल्पितवान् पयः । शेषचिन्ताविधानेऽपि, स कि सुप्तोऽथवा मृत: १ ॥१॥" एकोऽस्ति यस्त्रिजगतामुदयाय हेतुमी विस्मरिष्यति कथं तमनुस्मरन्तम् । पाताललग्नधरणीरसकर्ष गेन, वृक्षान् करोति सफलान् गिरिकन्दरस्थान् ॥ २॥ इत्यन्तरे तस्स मुहकम्मवसेगं समा-PA गया महतसद्दपसरतपडिसद्दविहिअजलजंतुनिवहमहक्खोहा तत्थेगा महागोहा, जाव सा पाणि पीऊण निस्सरिहिइ ताव हाहाहाहाहहहहहहहहररहमा रहरहरहरहर For Private & Personal use only Vrww.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ आ०प्र० चारित्राचा. C ॥६ ॥ सो पडुप्पन्नमई लहुं चेव दढं विलग्गो तीसे अउच्छंमि पुच्छमि, सावि महिसीव तस्स भारं अगणयंती लीलायंती चेव निसरिआ तक्खणाओ महाकूबाओ, तओ सोऽवि बाहिं निग्गओ संजायज.विआसापसरो महाछुहाइदुहाउरो तमि सुण्णम्मि ठाणम्मि इओ तो परिभमिरो भमरो इव कुसुमिमं कमवि गाम पलोअंता एगाए दिसार वच्चंतो जाव कोसदुगं पत्तो | ताव पासेइ माणुमुत्तरनगायारप्पायारपरिवे ढिअं कयमुकइनणमणप्पसायनाणाबिहपवरप्पासायपरिमंडि माणुपखित्तं व आरं एगं महानगरं,नत्तो अइप्पमोअं पत्तो रायपुत्तो नयररमारमणीअत्तणागरिसणमंतसमागरिसियत पुरं पइ अइतुरंतो संचरंतो नंदणवणसमाणमि अइप्पमाणमि उजाणंमि एगत्थ पसत्थदेवगाययणदारंमिपलोएइ किंकिल्लिमहल्लसाहाए चोरमिव घोरबंधेहि | बद्धं रूबाइगुणेहिं समिद्धं एगं पुरिस,पासठिअंच एगं करुणमद्देण रुमागि रमणिं,तो निम्मलपगइत्त गेण हिअयदप्पणे तक्खणेण जायतदुक्खसंकमेण इमेण किमेअंति पढे इथिए पासंमि, सिटुं च दीणमुहीए तीरवि-भो अंगीकयारदुक पविभाग ! महाणुभाग ! मोआवसु बद्ध इमं मम पिअयम, तो सो भणिउमाढत्तो ससंभ-केण केण वा कारण इमोबद्वोत्ति ?, तोएवि साहिअं जहा महायस ! एअं लच्छिदेवयाए अप्पणो रम्णत्थं विणिम्मि महोउअविविहजाइजाइप्पमुकुसुमिअदुमनिलीणपणमु हरमुहमहुअरनिव हमहुअरझंकारसमूहसम्मोहिअकिकरविज्जाहामिहुणजणमणं लच्छिरमणं नाम महाउजाणं, जो इमम्स कुसुममित्तंपि गहेइ तं तक्करमिव तकालमेव कमला निग्गहेइ, इआणि पुण मह बल्लहेण इमेण विजाहरेण रहसबसेण कुसुमि- अदुमायो कुसुममेगं गहिरं, तेण अइबलवंतीए तोए थेवावराहीवि महावराहीव एमो एवं कीलिओ, पीलिओ अ, ता सप्प- रिसावयंस ! कहवि मोआवेमु इम इयायो अइविडाओ संकडाभो, जथो जलहरससहरदिगयरा इत्र परोक्यारनिरया तुम्हारिसा सप्पुरिसा । उक्तं च-" कस्यादेशात् क्षपयति तमः सप्तसतिः प्रजानां ?, छायां कत्र्त पथि विटपिनामजलि: श्रीदेवीबद्धविद्याधरमोचनं ।। Jain Education Intendelbnal For Private & Personal use only IAWww.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ Jain Education Inter प्र केन बड: ? । अभ्यर्थ्यन्ते नवजलमुचः केन वा दृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ ॥ " रायमुपणवि चिन्ति - नहि इवकं परोवयारं सीअलच्छायाणुगारं मुत्तण पुरिससरीरस्स महल्लियस्सवि अवगेसिदुमस्सेव अवरं किमवि फलं । यत उक्तम् - " कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किश्चन, स्यात् कस्याप्युपकारि मर्त्यवपुषो नामुष्य किञ्चित्पुनः ॥ १ ॥ किञ्च - क्षेत्र रक्षति चञ्चासौ लोलपटी कणान् रक्षा । दन्तात्ततृणं प्राणान्, नरैण किं निरुपकारेण ? ॥ १ ॥ " इअ चिंतयंतेण तेन तणं तहत्ति पडिवज्जिऊण किमवि तम्मोआवणोवायं विभरिऊण आसन्नवावीए निम्मलसीअलजलपाणण्हाणाइकरणओ लच्छिपासाए परिसिऊण भत्तिवहुमाण पुचमपुचभव्यकव्वपसत्यसंथवेण संधुआ सिरिदेवी, तक्खणेण तुट्टा य तं पइ वरं वरमुत्ति क्यासी, सोऽवि परोवयारिकरसो एवं पडिवयासी-मुंचसु इमं वद्धं खेअरं कुणसु माणसं व माणसं इमि सुपसन्नयरं, ओ तीए साहिअं - महाणुभाग ! चिंतामणीएव्व मह समत्थमणवंछि अत्य साहणसमत्थाए तुट्ठाए किमेअं तुमए मग्गिअं ?, अन्नत्थवि इत्थं अणत्थकारिणा विसहरेणेव किमणेण दुण्णयधणेण मोयाविएण ?, कहसु किंचि निअअहिलसिअं कुज्जं जेण तवखणेण साहेमि, तमवि दुरसझं को दवखो अक्ख्यनिहाणं व ज्वलद्धं देवयावरं मुहिआइ निग्गमेइ ?, तओ विवेअरायइंसेण कुमारावयंसेण परूविअं-देवि ! किमेअं तुमए इअरजणाणुरूवं परूविअं ?, उत्तमाणं हि परकज्जं चैव सकज्जं, गणिअं च - " हुंति परकज्जनिरया निअकज्जपरम्मुहा सया सुअणा । चंदो धबलेइ महिं न कलंकं अत्तणो फुसइ ॥ १ ॥ " तओ विसेस तुट्टाए ती अमग्गिपि रोहिणीपनचीपमुहं विज्जा सहस्सं निअहिअयरहस्सं व तस्स दिनं, बडो विज्जाह - रोऽवि मुको, सो अ मोआवणोक्यारकी अत्तणेण तस्स निश्च भिचव्वऽणुचरो जाओ, अहो परोवयारस्स पंचपंडववल्लहवल्लहास ૧૧ w.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ आ०म० चारित्राचा हयारस्सेव तकाल व किंचि फलं अइविउल, तओ रायसुओं सहचरीसहिएग विजाहरेण विजासत्तीए अभंगहाणाइपुर्व ॥६१॥ विविहभुज्जेहिं परिभोइओ विहिओ अविगर्यपरिस्समो, तत्तो तेहिं दोहि अत्थकाभेहिं गिहत्वधम्मोव्व सो सेविजमाणी उज्जाणरमणीअत्तणं अमयरसं व निरवसायं आसाययंतो जोअगमित्तखितमि जाच पत्तो ताव पिच्छेइ सिरिदेवयाविणिम्मि मणिमयं सिरिसतितित्थंकरस्स चेइथं रोहगसिहरिसिहरं व अवरं, अइहट्ठो पविट्ठो अ तम्म_मि, निब्भरभत्तीए तिहुअणदिणेसरं जिणेसरं पणमिऊण अइपसत्यमहत्यसंथवेण य थुणिऊण मज्झमंडवमज्झकयठिई भारइं च नर्मसिऊण तत्येव निविट्ठी इत्थं चितिउमाढत्तो-हिंडोलयाधिरूढाए नवजव्वणप्परूढाए जीए कुमारीए मझमणोधणं अवहरि तीए दिकरीए तकरीएव तक्खणा चेव पणढाए अजवि कावि पवित्ती नोवलद्धा, इच्चाइचिंताउरो जाव जाओ कुमारो ताव सरस्सइदे - 21 बयाए पञ्चक्खाए होऊण भणिओ:-भो महाभाग ! भगवओ भत्तीए अउवभावुत्तिजुत्तीए असंतुट्ठाऽहं ता अणेगइडविअड्डज णपबङमाणमहिडिगहिरवेअपत्यपुहवीरमणिमणिनेउररहनेउरनाममहानयराहिवस्स वइरवेगविज्जाहराहिवस्स पुत्ती विस्सातिसाइरूवाइगुणसंपत्ती तुम मए दिन्ना संतिमइ नाम कन्ना जा तुमए तइआ कुसुमिअमालइन्छ भसलेण साहिलासं निहालिआ | बालिआ । इमाए भारईए भारईए अमयबुट्टीए परितुट्ठो सा कत्थ इआणिं अच्छइ ? तइआ तत्थ कह संपत्ता ? कहं वा इमीए | दिनावि कप्पवल्लिद दुल्लहदसणा सा मए पाविअदा ? इचाइचिंता जाव पविट्ठो ताव तत्थ पसत्थकणयकंबहत्य प्रविहत्य पडिहारीसंगया समागया दिवविमाणारूढा कुमरस्स पुत्वसंपुण्णपुण्णज्जुईव मुत्तिमई सा चेव कन्ना संतिमई ॥ इत्थ सिलोगो- अरुणदेवP अहो ! पुण्णस्स संजोगो, कोऽवि कप्पदुमोवमो। जाओ अतकणिज्जोऽवि, तीसे जोगो इमस्स जं ॥१॥जं जहावृत्तं ॥ | चिंतिअं कजं, तं तहा जस्स सिज्झए । कयउन्नो इमो नूणं, अन्नो अकयपुन्नओ ॥१॥ तओ रायतणी अणब्भवुट्ठी ॥६ ॥ KRKRSSSSSSSSSSSSSSSS in Education intem For Private & Personal use only Haw.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ सरपरस एव तीए दंसणेण विअिहरिसिअहिअओ एसा किमत्थमित्यागया ? किं वा करेइ में ? किमवि सुमरेई नवित्ति पलोअणत्थं पासटिविज्जाहरविज्जासत्तीए तेहिं दोहिंपि समं झडत्ति तिअसव अदिस्सो हूओ, इओ अ भगवओ पूआमिसेण जिणहरे faणा विहिपसाए जिणपूअणेऽवि तं कुमारं तत्थ कत्थवि अनिरूवयंतीय वित्तचकवाईएव दुहाउराए साहिअं- हा किं नदीस इत्थ विस्ससारो सो कुमारो ?, किं पन्नत्ती एवि पन्नत्तमन्नहा हविस्सर ?, अहवा कहिं मह अपुण्णाए पुण्णाई तारिलाई जेहिं अहं महुअर मंदारदामवरं तंपि वरं कहमवि पावेमि ?, न हि कारेल्लिआए कप्पदुमसंगमो संभवइत्ति निस्ससंती मुच्छिव सा बिलुआ भूपीठे, तओ उवलद्धपरिक्खो सो दक्खो अहह मह निमित्तमेसा एआरिसावत्या जायत्ति झत्ति जाओ पच्चक्खो पच्चक्खोव कप्परुक्खो, तत्तो तं मुत्तिमतं निअपुन्नं व निहालिऊण विम्हयहरिसप डिपुनाए लज्जाविव्यमप्प. मुहविविहविआरसहस्स परिकिन्नाए विज्जाहरिंदकन्नाए दिट्टिविन्भभेण संकेइआए पडिहारीए आसन्नमागंतूण एवं विन्नतो रायपुत्तो - हे कुमार ! तिहुअणजणाधार ! जाव रहनेउरनयराओ वइरवेग विज्जाहरिंदो आगच्छ ताव पसायं काऊण इत्थेव चित्ति भणिऊण कन्नापिणी पच्चक्खदेहं निब्भरनेहं व एगं लेहं च समप्पिऊण कन्नाए समप्पिअं च वरमालं कंठे ठेविऊण गया सा कुमारीसहिआ निअनयरं । तओ विम्यप्पमोअनिव्भरेण कुमारेण विज्जाहरिंदलेहो पसत्यपुत्थिय इव झत्ति उग्घाडिऊण वाइओ, तद्यथा - स्वस्ति प्रशस्त समस्त वस्तु विस्तारसागराद् रथनूपुरनगरात् निजवाज्यसाम्राज्यसमृद्धिसमुत्कर्षसामर्पतास्पदीकृतामरेन्द्रः श्रीविद्याधरेन्द्र त्रिजगद्विशयालुप्रसिद्ध रूपपराक्रमादिसर्वाङ्गीणगुणनिस्तुलफलकल्पमहीरुह मणिमन्दिरपुराधीश्वर श्रीमणिशेखरनामन रैन्द्रशेखरतनूरुहं सस्नेहं समालिङ्ग्य सबहुमानमामन्त्रयते, यथा श्रीदेवगुरुगोत्रपवित्रमन्त्रसंस्मृतिवशीकृता कृतार्थीकरोत्यतुल्यसाकल्या कल्याणरमासमालिङ्गनेन माममा सकलपरिकरेण शुभवताऽपि भवता TEAT WIKAKAKASIKKIRKMANA www.jaintelibrary.org Page #140 -------------------------------------------------------------------------- ________________ आ० प्र० ॥६२॥ सर्वत्रापि भारवता निजस्थितिस्थानादिकं वदन्ती कुशल किंवदन्ती विस्तारणीया पातस्त्यप्रभेव स्वाभ्युदयशंसिनी सर्वेषां प्रमोदातिशयमकाशिनी । कार्य च-सङ्गीणाभ्युदयानामपि नित्यनिरपत्यमानितयाऽस्माकं साकम्पहृदयानामद्भुतशुभदैवयोगादजनि जगज्जनानन्दजननी कमनीयसाङ्गिसङ्गसल्लक्षणकल्पद्रुनन्दनवनी विश्वत्रयस्त्रैणस्पृहणीयाऽप्रतिरूपरूपशोभासौभाग्यादिसर्वाङ्गीण गुणगुणमणिरोहणखनी प्रत्यक्षा लक्ष्मीरिख शान्तिमती नाम नन्दनी, सा च त्रैलोक्यातिशयालुलवणिमविमलजलसमुल्लासिनी सुपस्रोतस्विनीव क्रमात् प्रवर्द्धमाना लीलयाऽप्याकलितसकलकलाकलापा प्रकृत्यापि वसन्तसमयकुसुमितरसालसालमजुमञ्जरीरसास्वादसोन्मादबालकोकिलेव मधुरतरालापा प्रपेदाना प्रोन्मादितत्रिभुवनयुवजनं नव्ययौवनं, तस्याश्चानुरूपवरचिन्ताचान्तस्वान्ततया मया सम्यग् आराधिता प्रज्ञप्ती विद्याधिदेवता पर्यनुयुयुजे-स्वामिनि ! को | नामास्या अनुरूपरूपलावण्यादिप्रगुणगौरवपवरो वरो भविता ? कश्च मम निष्पुत्रस्यैतस्याः साम्राज्यसम्पदः सम्प्रदानतां । प्रतिमत्स्यते इति ?, साऽपि स्पष्टं निष्टङ्य प्रत्यभाषिष्ट-यदुत सम्पत्यत्र सर्वातिशायिसर्वगुणसम्पदा प्रभवः श्रीमणिमन्दिर पुरेश्वरमणिशेखरनामनरेश्वरतनूद्भवः तेजसा तेजःपतिरिख पाथसां पाथःपतिरिख, स एव च त्रिभुवनाद्भुतभाग्यधामारुणदेवनामा समग्रगुणैरनन्यसामान्यायास्तव कन्याया राज्यकमलायाश्चानुरूपवरत्वेनौचितीमश्चति, को वा पार्वणशर्वरीसार्वभौम्यं व्यतिरिच्य द्विधापि कुवलयोल्लासननिष्णाया ज्योत्स्नाया ज्योत्स्न्याश्च पतीभवितुमर्हति । स च सम्पति स्वै-दिशा वकाश रविहारी श्रीदेवताविरचिते श्रीशान्तिचैत्ये समायातोऽस्ति, तेन च क्वापि यान्ती सुस्थानलोभान्मणिमन्दिरपुरोपवने दोला- अरुणदेवक्रीडया परिक्रीडमानेयं कन्या अनयापि च सोऽभिनवानुरागप्रोल्लसत्पुलकमालुलोके, तदैव च तत्रातर्कितः कृतान्त इव कुतो वृत्तं ॥ ॥६२॥ S: प्यागतः प्रागप्येतत्कन्याभिलाषी नाट्योन्मत्तभ्राता विद्योन्मत्तनामा विद्याधरः, तं च दुरादागच्छन्तमेवारुणदेवाहयकुमार IMArwww.ininelibrary.org Jain Education Inte Ganal Page #141 -------------------------------------------------------------------------- ________________ मात्सर्याच्छलवृत्त्या चापजिहीघुमनसमाशय विज्ञया कन्यया देवतयेवादृश्यीभूय तत्कालमेव पलाय्यात्रायातं, कुमारेणाप्यतुलबलसारेणानेकविधविद्योन्मत्तोऽपि विद्योन्मत्तो लीलयैव विजिन्ये, इत्यादिप्रज्ञप्तीमोक्तसकलव्यतिकरात् मदादिजनः सर्वोऽपि चमचे क्रीयाश्चक्रे प्रमोमुदांचक्रे च, तस्मादस्मदागमनावध्यनुग्रहं विधाय तत्रैव भवता प्रतीक्षणीयं, येन निर्विलम्बमेव सज्जीभृय तत्रागत्यापि चिन्तितमनोरथं फलेग्रहीकुर्महे, एतद्विषये दृढमेवावधार्यमार्य ! चेतसेति भद्रम् ॥ इअ लेहलिहिलं वाइऊण परमपीईए पुलइअसव्वंगो अरुणदेवो 'थक्के थक्कावडिअंति मन्नतो मोरुव्व नवजलहरस्स तस्स विज्जाहरसेहरस्स आगमणमग्गं पलोअंतो तत्थेव चिठेइ, कारवेइ अनिअआडंबरपयडणत्यं पासठिअखेअरपासाओ अइप्पवर सत्तभूमं मणिमयधवलहरं, विवाहमहत्थं च महत्तरं समग्गसामग्गिसंगयं मणिमंडपचरं, दुइअदिणमि दिणयरुग्गमसमयमि वइरवेगविजाहरिंदो | पच्चवखो सुरिंदोच्च अणेगविमाणाइविभृइविभूसिओ विज्जाहरविज्जाहरीसहस्सपरिअरिओ कनं गहिऊण समागओ, विहिओ अ अइहरिसनिब्मरेण तेण वहूवराणं अहिणवपिम्मरसनिम्भराणं महतो विवाहवित्थरो, दिन्नं च हत्थमोअणपव्वणि कुमारस सव्वप्पयारसारसमिद्धिसज्जं नियरज्जं, तो पवेसिओ परमविभूईए रहनेउरनयरंमि सो कुमारो, विहिओ अ सव्वेहिवि विज्जाहरेहिं कुमारवद्धावणाइवित्थरो अपुच्चतरो, तत्तो उत्तारिअरजचिंताभरो वइरवेगविजाहरेसरो गहिअनिव्वहिअचारित्तो कमेण मुत्तिं पत्तो । इओ कुमरेण रोहिणिपन्नत्तिपमुहाओ विज्जाओ सव्वाओऽवि साहिआओ पुव्वाराहिआओ इव सिद्धाओ अपुच्वपुण्णसंजोयेण अचिरेण चेव, तओ अप्पणो पुचि कूवक्खेवाइअणत्थगरं नडुम्मत्तविजाहरं पइ सिद्धसहस्स विज्जावलिओ निअचउरंगचमृचक्कं चकिचक्कं व अप्पडिहयप्पसरं गहिऊण सो चलिओ । यतः" उपकारोऽपकारश्च, यस्य व्रजति विस्मृतिम् । पाषाणमुहृदस्तस्य, जीवतीत्यभिधा मुधा ॥१॥ पियं वा विप्रियं Jain Education Inten For Private & Personal use only Meanw.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ आ० प्र० चारित्राचा. ॥ ६३ ॥ Jain Education Internatio KKARAN वापि, सविशेषं परार्पितम् । प्रत्यर्धयन्ति ये नैव तेभ्यः साप्युर्वरा वरा ॥ २ ॥” तं च थरहराविअवरामंडलं घडहडाविअ - पद्ययभूमितलं खडहडाविअ सिहरिसिहरं कडकडाविअसमग्ग मग्गमहीरुहनिअरं घुमघुमाविअसयलदिसिमंडलं गुमगुमाविअसयलनहयलं झलझलाविअसागरं कमकमाविअकायरं दमदमाविअमहासुहडजणं अंतो धमधमाविअदुट्टविज्जाहरगणं सलसलाविअसेसफणीसरं टलटलांविअआइवराहवरं उच्छलंत धूलिपडलेण इंपि अमत्तंडमंडल सोसिअ असेसजलासयजलं, पच्चक्खं उपायचक्कं व आगच्छंतं पिच्छिऊण सहसा संजायहि अयसको समुह होउमसको नडुम्मत्तविज्जाहरो तकरोव तकालं चैव पलाइऊण उत्तरसेढीपहुणो सङ्घपयारेहिं पवलतरस्स वाउवेगविज्जाहरेसरस्स सरणं पविट्टो । ताहे अरुणदेवेण सावलेवेण वाउवेगख परिंदो दूअण एवं भणिओ-भो विज्जाहराहिव ! न हवसि तुमंप इआणि, एयस्स दुण्णयकारयस्स जलंतगडरीए इव अतणो ठामि पवे पयच्छतो, जओ मुके पज्जलंते नीलमवि पज्जलेइ ॥ तदुक्तम् - " सर्वथा नष्टनैकट्यं, विपदे वृत्तशालिनाम् । वारिहारिघटी पार्श्वे, ताड्यते पश्य झल्लरी ॥ १ ॥” ता निविलंब निकासेहि नियठाणाओ एव एअं कीडयख व कुक्कुरं जइ अत्तणो कल्लाणमिच्छसि इच्चाइ दूअमुहेण सुणिता वाउवेगेण निस्समागमहाभिमाणसावेगेग तद्दृअमुहेण चैत्र पच्चुत्तरं कुमरस्स कहाविअं, जहा - भो कुमार ! कायरा चैत्र एवं वायार्डवरेण बीहाविज्जंति, न पुण अम्हारिसा तिजइकवीरपुरिसा, को वा तुमं भूचरकुमरमित्तो हरिणोव हरिणाहिवस्स विज्जाहराहिवस्स मम पुरओ ? ता कई सरणागयं एवं न रक्खेभि सरणागयपालणं हि परमो धम्मो सन्वेसिं, त्रितेसओ पुग खत्तिअसावयं साणं अम्हारिसाण, भणियं च - " आपन्नस्यार्तिहरणं, शरणागतरक्षणम् । त्यागः पुण्यानुरागश्च, राज्यलक्ष्मीलताम्बुदाः ॥ १ ॥ " ता एअस्स अगत्थं चितंनो तुमं चैव तं पाविहिसि, इच्चाइ दूअभणिअसगवतवयण सवणओ समुद्धसिरकोवेण अरुणदेवेण दुहावि महाबलेण महाबलेणेव सबओऽवि परि 9.99% देशावकाश अरुणदेव वृत्तं ॥ ॥ ६३ ॥ ainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ वेढिरं वाउवेगविजाहरिंदनगरं, पबलतरमहाविजाइदुहनेग तेणवि चउरंग वमूसंजुएग लहुं चैव सजोभूरण पारद महाजुद्धं, जाओ अ तेर्सि दुण्हंपि देवदाणवाणं व अइऊभडाण महासुहडाणं अनलजलजलहर अनिलनागपासगरुडतामसतरणिसंमोहणजागरणखुरप्पसरसत्तिचंदहासप्पमुहनाणाविहविज्जासत्यजणचमकारवित्थारणो सत्त दिणाणि जाव महादावद अगेगपाणिगगसंहारणो अइदारुणो महारगो, अट्टमंमि दिगमि महाकोवतिवतरावेगो वाउगो सयं चेव जुझंतो महादप्पो सप्पोब सबओवि रिवुनिवहं वित्तासयंतो पबलगारुलिअरूबेण अरुणदेवेण पुव्वपुण्णपबलत्तणेग तक्ख गेण चेव वसंकओ, विद्धंसि च तन्नयर 6 जुन्नसुन्नघरं व निरंकुसकरिदेण, अइभीअचित्तो नडुम्मत्तोऽवि इओ तओ सिआलव्य पलायंतो जीवनिग्गहेण निग्गहिओ, इत्य कव्वं-विरूवं परूवेइ चिंतेइ कुज्जा, महताण इटुं च जो चित्तुमिच्छे । महंतेहिं सद्धिं च वेरं करिजा, लहिज्जा लहुं एस नणं अणत्थं ॥१॥ तो पच्चक्खलक्खिअअणप्पकुमारमाहप्पेहिं ववगयदप्पेहिं सव्वेहिवि विजाहरेहिं मिलिऊण दाहिणुत्तरKa सेढिदुगनायगत्तणमि चकवट्टिव रज्जाभिसेअप्पमुहमहूसवपुन्धि अरुणदेवो ठाविओ, विज्जाहरचकवट्टित्ति उग्घोसिओ अ। इत्थ गाहा कव्वं च-"सेवासज्जा विजाहरसहसा तं सयावि सयराई । तिअसा इव तिअसिंदं वंदंति पसायमिच्छता ॥१॥ 2 मणुस्समित्तस्सवि तस्स एरिसा, जमासि विजाहरचक्किसंपया। तं पुत्वपुण्णस्स फलं सुचिण्णय, पुणं जिआणं किल कुत्ति| आवर्ण ॥२॥” तओ तत्थ समत्थविज्जाहरेहिं निभनिअविहवाणुरूववद्धावणविविहपसत्यवत्थुनिवहपाहडप्पयाणप्पमुहमहसव विहाणावहि कइवयदिवसाणि जहामुहं ठाऊण सेढिदुगेऽवि वइरवेगखयरिंदसिन्नं दंडनायगपयंमि ठाविऊण अणेगविमाणसय2 सहस्ससयसहस्सगुणीकयमूरिअमंडलो पञ्चक्खो आखंडलो इव सो अणेगखयरकोडिपरिकलिओ नियनयर पद परमविभूइए चलिओ,जओ विभूई सा विभई जा सयणवग्गेहिं समग्गेहिवि सहरिमुल्लामं पलोइज्जइ भुज्जइ अ,इत्थ सिलोगा-सयणा जं न | Jain Education Page #144 -------------------------------------------------------------------------- ________________ आ० प्र० चारित्राचा- पिच्छति,जन-पिच्छंति दुजणा। महई विहु सा रिद्धी,रमजा इव किंफला ॥१॥उक्तमपि-"दानोपभोगवन्ध्या या,सुहृद्भिर्या ॥ ६४॥ न भुज्यते । पुंसां हि यदि सा लक्ष्मीरलक्ष्मीः कतमा भवेत् ? ॥१॥” कमेण सो पत्तो अ मणिमंदिरपुरप्पच्चासन्नंमि अभिरामंमि आरामंमि, आवासि च तत्थ पसत्थाडंबरेण निअखयरसिन्नं अहिणववासि खयरनयरंव जं पडिहाइ, इओ अकेणवि चरपुरिसेण अइउल्लसिरहरिसेण अरुणदेवकुमारागमणनिवेअणेण वद्धाविओ पुत्तविरहदुहिओ अरुणदेवजणओ, R विणिग्गओ अ वद्धावगस्स इच्छिअपीइदाणपुवं अखब्वसव्वाडंवरेण तक्खणा चेव सोऽवि तस्स संमुहं । यतः--"आचारः कुलमाख्याति, वपुराख्याति भोजनम् । सम्भ्रमः स्नेहमाख्याति, देशमाख्याति भाषितम् ॥१॥" तओ दिखे विसिद्वतरतारिसाडंबरंमि तंमि कुमारंमि जलनिहिस्सेव संपुण्णससहरंमि जो जणयस्य विम्हयहरिसपगरिसो जाओ तस्स चेवप्पमाणोवमाणवण्णणे तिहुअणमवि सुण्णं पडिहाइ, कुमारस्स मिलणे पुण किं भणिमो ?, तओ महया विच्छड्डेणं नयरंमि पवेसिऊण निअरज विविहमहुस्सवपुव्वं सव्वंपि दाऊण निचिंतहियो मणिसेहरराया सम्मं जिणधम्मं करेइ,इत्थ गाहाओ-"भारक्ख मेऽवि पुत्ते, जो निमारं ठवित्तु निचिंतो । सम्मं धम्म न कुणइ, तम्हा मूढो हि को अन्नो ? ॥१॥जो जुव्वणमवि पत्तो Pal पुत्तो चिंतं पिऊण न हरेइ । न य कारवेइ धम्म पमुख्य किं तेण जाएण ? ॥२॥ तत्तो सो अरुणदेवाभिहाणो सव्वरजचिंता-दिशावकाश सावहाणो अहिणवनरवई अहिणवद्दिणवईद धरणिमंडलंय दुस्सहनिअमहामहेण अकमंतो लीलामित्तेण चेव संसाहिअवसुहा- अरुणदेवखंडतिगो अहिणववासुदेवुछ अहंपुट्विआपुब्वसवनरिंदविजाहरिदविंदससंभमपणमिरसिरसेहरपसरंतपउरपरागसुरभिकयपय वृत्तं ॥ पउमजुगो पागसासणोच्च अखंडसासणो उदग्गसमग्गभोगंगसज मुंजेइ निअरज, इत्थ गाहाओ-तिरिअत्तणेऽवि पुद्धिं सामा. ॥६४॥ इअसहिअमिकसिपि कय । देसावगासिअवयं, अहो फलं तस्स अइविउलं ॥१॥ जिणसासणंमि मणिआगरंमि मणिणो हु एहसार १११११रमार Jain Education Interna For Private & Personal use only jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ धम्मविहि सव्वे । चितामणिव्व तत्थवि वयधम्मविही उ परमफलो ॥२॥ अहवा इमस्स किमिमं वयस्स तुच्छं फलं इमाओ जं। जिणरिद्धि भोगफलमवि, लहिही लहु चेव एस पुरो॥३॥ अन्नया तंमि नयरंमि महिद्धिअसड़संघेण नरेसाएसग्गहणपुव्वं रहजतामहूसवो मंडिओ, पिंडिओ अ तस्सुवरि सबहुमाणऽणेगगामनगरेहितो चउन्चिहोऽवि समणसंघनिवहो, निम्माविओ अ जच्चकंचणमणिगणेहिं सचओवि जडिओ चारुचंदणदारुघडिओ उडअखंडमणिकणगमयमहादंडपइडिआहि पवणाणुकूललहलहंतमहंतपंचवण्णसुकुमाल दुगूल जयप्पडागाहिं अणेगाहिं संसोहमाणो महप्पमाणो सव्वंगसुभगयरो एगो रहवरो, पउणीकया य बसहंकवसहाणुकारिणो सव्वंगसंगयसाइसयलक्खणलवखसयधारिणो तिहुअणजणमणोलीलाविहारिणो रणरणतरयणमय किंकणीगण जलहलंतसुवण्णसंकलाइसारअलंकारअलंकिआ दोसलेसेणवि अकलंकिआ जमलजायव्व दोऽवि समाणरूवा वसहरूबा, हकारिओ अ सबहुमाणं अभंगसुभगसव्वंगोवंगो अभंगुरगरिद्वविसिट्टधम्मरंगो पगईए अइदंसणिज्जो सव्वेसिं माणणिज्जो पहिराविअपवर चीवरकिरीडकुंडलकेऊरकडगहारद्धहारमुद्दिआइसबलालंकारो अहिअसस्सिरीअयाए सुरखइसारहिन्द भूमीए कयावयारो मणिजडिअकणगमयप्पाजणकरो एगो सारहियप्पवरो, तो तत्थ पसत्थे संदणंमि सवित्थरण्हवणूसवाइपुव्वं सव्वंगदिव्वाभरणभूसि सारसुरहिकुसुममालाइएहिं पूइ अप्पडिविवं एगं भगवओ दिव्यमणिमयबिंबं पवरपासाएव्व सुसावया म हूसवेण ठावंति, तओ तं सव्वजणाणंदणं महीअलअवयरिअतरणिसंदणं व मणिकंचणविचित्तं पवित्तछत्तत्तयचारुचामरमालाअणेगसीकरिजयप्पडागप्पमहमहाडंबरेण तंति १ ताल २ लाल ३ चम्मावणद्ध ४ मुहआउज्ज५ स्वपंचसद्देहिं बाइज्जमाणेहिं सरगय १ पदगय २ तालगय ३ अवहाणगय ४ रूवचउविहमहुरगीएहि गिज्जमाणेहि अणेगनडनट्टियागणेहिं देवदेवगणागणेहिपिव परिणच्चमाणेहिं भघटेहिं जयजयसई पउंजमाणेहिं माहणजणेहिं वेअपयाई उच्चर JainEducation Inte For Private & Personal use only WEr.jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ आ० प्र० चारित्राचा. ॥ ६५ ॥ Jain Education Inter सहस्रस 1585262659 माहिं पबंधपाढगेहिं नवनवपबंधं पढ़तेहिं विरुदपाढगेहिं विरुदावलिं भणतेहिं पए पर थकणेहिं किज्जमाणेहिं सव्वत्यवि जहिच्छदाणेहिं दिजमाणेहिं पमज्जणचंदणरसच्छडापुप्फपगरपडागातोरणारणा विहिअसोहेसु तिगचउकचच्चरच उमुहमहापह हे चव्विसमणसंघेण समं समहिमं भमाडंति, एवं संचरंतो सो जस्स जस्स मंदिरस्स पुरओ वच्चइ तस्स तस्स निवासिणो जणा सव्वाडंबरेण समिद्धवद्धावणाणयणसवित्थ र जिणपू आजहसत्ति समग्गसंघ सम्माणणमग्गगज णमणमग्गिअदाणपाणा महूसवं कुव्वंति, एवं जिणसासणस्स महापभावणाए मिच्छद्दिट्टीणवि वोहिवीअसमज्जणाए निमित्तभूअत्तणं पत्ताए रहजताए करमाणी अरुणदेवो नाम नरदेवो पच्चासनं जिणरहं आगयं नाऊण जिणनमंसणत्थं पसत्थवद्वावणाइसमग्गसामग्गिपुव्वं सम्मुहमागओ, नमंसिअं च जाव तेण जिणर्विवं वद्धावणकरणाइविहीए ताव तत्थ गणाहिवसिरिसिरिप्पहरिसमी अइजराजज्जरविग्गहं एगं मुणिवसहं निहालयंतो सो भूकंतो अवकिअमहाभूअग्गहकंतो इव अउच्छमुच्छाए नडिओ धसत्ति धरणी अलंमि पडिओ, ताहे हाहाकारमुहरमुहेहिं मंतीसरपमुहेहिं गोसीस चंदणरससे चणवि विहताल विटपरिवीजनाइउवयारेहिं उवयरिओ, तओ तक्खणा चेव उवलद्धचेअण्णो संजायजाइसरणो सो सुत्तपडिबुद्ध सबलोअप्पमोअप गरिसेग सह सहसा समुट्ठिओ, तं वुतरं मुणिवरं परमभत्तिपुब्वं पुर्वि पणमिता पच्छा गच्छाहिवं पणओ, ताहे साहूहिं साहिखेवं भणिअं - भो भूपाल ! कलिकालस्सेव का एसा तुह विवरीआ ठिई ?, तेणवि सविनयं पडिभणिअं - भयवं ! इमेण मुनिसत्तमेण दिना मे एसा सावि समिद्धी, एस मे धम्मायरिओ परमोवयारी तेण पुचिं पणओ, यतः- “दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करवर प्रतीकारः ॥ १ ॥" तओं सविम्हयं किमेअंति गुरूहिं भजिए सो भणेइ सव्र्व्वपि निपुवभववइअरं संवित्थरं तत्तो समग्गोऽवि संघ अइविहियरो अइहरिसभरनिव्भरो अ संजाओ, तओ गुरूहिं सो . 99999 देशावकाश अरुणदेववृत्तं ॥ ॥ ६५ ॥ Page #147 -------------------------------------------------------------------------- ________________ भणिओ-भो महाणुभागं ! जइ तिरिअत्तणे इकसि इक्कश्यपालणाओ एआरिस संपत्ति संपत्ती ता कुणसु इआणिसासणपभाव. णाइपुव्वं महन्वयधम्म सम्म, जेण अचिरेणवि लहिसि दुल्लहमवि सासयनिस्सेअससम्मं, जो सव्वधम्महितोऽवि परमो चा. रित्तधम्मो, भणियं च-" सव्वरयणामएहिं विभूसि जिणहरेहि महिवलयं । जो कारिज समग तोऽवि चरणं महिडो ॥१॥” इअ धम्मदेसगाए विसेसओ पडिबुद्धमणो सो महीरमणो जिणभवणाइसु सत्तमुवि खित्तेसु परमसंपत्तिनिमितं 2 अमित्तनिअवित्तबीअववणतित्थजत्ताचेइअजत्तारहजत्ताकरणदीणुदरणनिअदेसम्मतरसत्तवसणविणिवारणमारिपडहग्योसणा12 इणा जिणसासणं पभाविऊण पउमसेहरं नाम निअपुत्तवरं पवरमहूसवेहि रज्जंमि ठाविऊण पइसमपसमुल्लसिरभावो महाण भावो विहिपुव्वं निरवज्ज पवज्जं पडिवज्जेइ, अहो महासत्तत्तणं तस्स महाणुभागस्स जं एआरिसिपि रिद्धि अणिहनिदीवर्णव ऊझिऊण जुब्बणभरैऽवि एवं निस्संगधम्मंगीकरणं, इत्थ गाहाओ-रिद्धीए पडिबद्धा हवंति केइ हु अवि असंतोए। संतीवि न केई.दण्डमहो अंतरं तेसिं॥१॥अहवा कि अच्छरिय तुच्छा खणभंगुरा इमा रिद्धीपरनिच्चरिद्धिहेउं चत्ता लद्धेण तेण धुवं ?||२||दिकावा सिक्खावि तहा, सहला आराहणेण चेव हवे अन्नह दिक्खा भिक्खा सिक्खा सहा उ गलसोसो॥३॥ वयगहणसमकालमेव संजमजोएमु सल्बेसु मए अणवरयं अपमत्तेग होअन्धमि अभिग्गहं सो महारायरिसी गहेइ, तहेव य 25 निबहेड जायजीव सावहाणमाणसो, पडिवन्ननिव्वहणं हि सहावसिद्धं महाणुभावाण, एवं सो गहिअमुत्तत्थतत्तो जिणापित R/ निश्चमप्पमत्तो मासक्खमणकाउस्सग्गाइ दुक्करमहातवं तवंतो पवणव्व अपडिबद्धत्तणेण वसुहाए विहरंतो रयणीए काउन्सम ट्रिओ, पिच्छिो कत्थवि गच्छंतीए लच्छीदेवयाए, तो तीए ओहिनाणजाणिअतहाविहअभिग्गहपरिक्षणथं अणेगाओ तिजयवसीकरणनिउणाओ देवंगणाओ विउविआओ, ताहिं दिवनगीअहावभावविन्भमविलासपरिरंभणप्पभिडविआ Jain Education 11tional Page #148 -------------------------------------------------------------------------- ________________ आ०प्र० चारित्राचा. नवनवप्पयारेहिं पभायं जाव खोहिजमाणोऽवि सो मुणी न मणागंपि खुहिओ धम्मज्झाणेगहिओ, एवं पडिक्कमणपडिलेहणाइ॥६६॥ धम्मकजवेलाविब्भमपाडणमासक्खमणाइपारणअइसुहुममेहच्छडाविउव्वणविउव्विअआसन्नसड्डसत्यदढनिमंतणपारणंतरबहुदिणसव्वठाणअन्नोदगअसुद्धिकरणतणय नयरवे रिगणनिरोहणसावणाइअणेगप्पयारअणुकूलपडिकूलउवसग्गेहिं छम्मासे जाव तीए परिवखा कया, न पुण सो कत्थवि लेसेणवि अट्टझाणाइ पमायं गओ, तओ अइचमक्किअहिअया परमपीइरससमुल्लसिरी । सिरी निअसरूवं परूवित्ता निआवराहं खमावित्ता तस्स मुर्णिदस्स ठाणे ठाणे कयसव्वजणअच्छेरं पाडिहेरं पयडेइ निच्चमेव सनिहाणटिआ, अहो तब्भवेऽवि अपमत्तयाफलं विउलं, तेण य तारिसजावज्जीवमहाभिग्गहनिव्वहणेण समज्जिअं अणप्पनिअमाहप्पपिम्हाविअतिअलोअं तित्थयरनामगोअं, एवं चिरं निरतिचारचारित्तधम्म चरित्ता अणसणाइसमाहिणा मरित्ता जाओ सो वीससागराऊ दसमदेवलोए देवप्पवरो, तओ चुओ महाविदेहे महड्डिअरायसिद्ध तित्थयररिद्धिं च उवभुंजिऊण | परमसुहं लहिइ । इतिदेशावकाशिकवते वानरजीववृत्तान्तः॥ चारित्रस्याचरण चारित्राचारः, स च पंचसमितिगुप्तित्रयभेदैरष्टभेदः, तदाहुः-“पणिहाणजोगजुत्तो पंचहिं समिई हिं तोहि गुत्तीहिं । एस चरित्तायारो अहविहो होइ नायवो ॥१॥” 'पणिहाणत्ति प्रणिधानं' चेतःस्वास्थ्यं तत्प्रधाना देशावकाश R यागा:-व्यापारास्तैर्युक्तः-समन्वितः प्रणिधानयागयुक्तः,काभिः ?-पञ्चभिः समितिभिस्तिमृभिश्च गुप्तिभिः, यद्वा विभक्ति अरुणदेवव्यत्ययात् पञ्चमु समितिषु तिमषु च गुप्तिषु यः प्रणिधानयोगयुक्तः एष चारित्राचारः, आचाराचारवतोरभेदोपचारा वृत्तं ॥ दित्यर्थः, अत्र पञ्च समितय ईर्याभाषाद्याः । इह च मुख्यवृत्या साधुना निरवद्यस्थानस्थितेन स्वाध्यायादि धर्मकृत्यं कार्य, ॥६६॥ ज्ञानदर्शनचारित्रवृद्धयाद्यवश्यकार्ये तु वक्ष्यमाणविधिना गन्तव्यं, यदाहुः श्रीभद्रबाहुस्वामिनः-"एगग्गस्स पसंतस्स न हुंति Jan E For Private & Personal use only Sainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ इरिआदओ गुणा हुँति गंतवमयरस कारणंमि आवस्सिआ होइ॥१॥"ननु तर्हि साधूनां नित्यं नवकल्पविहारकरणादि किमिति भगवद्भिपदिष्टं ?; उच्यते,तदपि बहुगुणहेतुत्वेन धर्मवृद्धयर्थमेव, तदुक्तं श्रीआचाराने द्वितीयश्रुतस्कन्धे द्वितीयाध्ययने द्वितीयोद्देश् के “जे भयंतारा उडुबद्धियं वा वासावासि वा कप्पं उवाइणित्ता तरथेव भुजोर संवसंति अयमाउसो! कालाइकंतकिरिआआवि भवइ,जे भयंतारो उडुबद्धियं वा वासावासि वा कप्पं उवाइणावित्ता तं दुगुणा दुगुणेण अपरिहरित्ता तत्थेव भुज्जो संवसंति अयमाउसो! उवठाणकिरिआवि भव" ये भगवन्तः 'ऋतुबद्ध' मिति शीतोष्णकालयोर्मासकल्पमुपनीय-अतिवाह्य वर्षासु वा चतुरो मासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते अयमायुष्मन् ! कालातिक्रमदोषः सम्भवति, ये भगवन्त ऋतुबद्ध वर्षी वाऽतिवाह्यान्यत्र मासकं स्थित्वा द्विगुणत्रिगुणादिना मासकल्पेनापरिहृत्य-द्विर्मासळवधानमकृत्वा पुनस्तत्रैव वसन्ति अयमेवभूतः प्रतिश्रय उपस्थान क्रियादोषदुष्टो भवतीत्यतः तत्रावस्थातुं न कल्पते इति तद्वत्तौ। श्रीकल्पभाष्यादावपि “मासस्सुवरि बसइ पायरिछत्तं च हुंति दोसा य। बिइअपयं च गिलाणे वसही भिक्खं च जयणाए ॥२॥” 'दोस'त्ति दोषाः-गृहस्थरने प्रतिबन्धादयः, ग्लानाशिवायमराजद्वेषादिहेतुभिर्मासाद्यधिकस्थितावन्यान्यस्थाने वसतिभिक्षास्थण्डिलादि ग्राह्य मितिभावः। तंमि अहीए विहिणा विसेस कय उज्जमो तवविहाणे । दवाइअपटिबद्धो, नाणादेसेसु विहरिजा ॥२॥'तंमि'त्ति सूत्रे | पडिबंधो लहुअत्तं न जणुवयारो न देसविनाणं । नाणाईण अवुड़ी दोसा अविहारपक्खं मि॥२॥"विहारपक्षे त्वेत एव व्यतिरेकेण गुणा भाव्याः। साध्वीराश्रित्य त्वेवमुक्तम्-जइवि अ महहयाई निग्गयीणं न हुंति अहिआई।तहवि अनिच्चविहारे हवंति दोसा इमे तासिं ॥४॥' निच्चविहारे' त्ति मासे मासे क्षेत्रान्तरसङ्क्रमणे । मंसाइपेसिसरिसी वसही भिक्खं च दुल्लभं जोग्गं । एएण कारणेणं दो दो मासा अब रिसासु ॥५॥ मांसादिपेशीसदृशी संयती, सर्वस्याप्यभिलषणीयत्वात, तथा तासां Jain Education Intern For Prve & Personal use only १० Alw.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ आ० ० योग्या वसतिर्दुर्लभा, क्षेत्रं च तत्लायोग्यं दुर्लभं, ततो यथोक्तगुगविकलायां वसतौ दोपदुष्टे वा क्षेत्र स्थाप्यमानानां बहवः चारित्राचा. प्रवचनविराधनादयो दोषा उपढौकन्ते, एतेन कारणेन तासामवर्षासु-वर्षावासं विमुच्य द्वौ द्वी मासावेकत्र वस्तुमनुज्ञायते । ॥६७॥ 5 दुण्हं उवरि वसंती पायच्छित्तं च होइ दोसा य। बीअपयं च गिलाणे वसही भिक्खं च जयणाए॥६॥"विहारकरणे च 'पंथ समानत्थि जरा'इत्युक्तेः कायक्लेशरूपतपोभेदाराधनविविधपरीषहोपसर्गसहनादयोऽपि गुणाः,अत ईर्यासमित्यादिविधिना साधुना 2 धर्मवृद्धयर्थ विहारः कार्यः ॥ ईर्यासमितिस्वरुपं चैवम्-रात्रौ ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना गमनं नानुज्ञातमिति दिवसे षड्जीवनिकायविराधनावर्जनार्थ लोकैरतिक्षुण्णे मार्गे न तून्मार्गे त्रसस्थावरजन्तुजाताभयदानदीक्षितस्य मुनेर्ज्ञानाद्यावश्यकपयोजने गच्छतो गत्युपयोगोपघातहेतुवा करणश्रवणादिप्रमादं पञ्चविधं च स्वाध्यायमपि परिहरतस्तदेकाग्रतयोपयुक्तस्य पार्श्वयोः पृष्ठतश्चोपयोगं ददानस्य अतिदूरं विलोकने सतामपि जन्तूनामदर्श नेन अत्यासन्नविलोकने संमुखागच्छत्पशुकटाद्यास्फलनादिसम्भवेन च पादादारभ्य चतुर्हस्तप्रमाणं युगमात्रक्षेत्र यावद्विलोक्य भूदकहरितबीजादि स्थावरकुंथुपिपीलिकादित्रसजन्तुर क्षार्थ पदे पदे सम्यग्निरीक्षमाणस्य ईरणमीर्या गतिस्तस्यां समितिरोर्यासमितिः, यदुक्तं श्रीउत्तराध्ययने-"आलंबणेण कालेण,मग्गेण || जयणाइ अ । चउकारणपरिसुद्धं, संजए इरियं रिए ॥१॥ तत्व आलंबणं नाणं,दसणं चरण तहा। काले अ दिवसे वुत्ते, मग्गे 2 | उप्पहवजिए॥२॥दवओ खित्तओ चेव,कालओ भावओ तहा ।जयणा चउधिहा वुत्ता,तं मे कित्तयो मुणे॥३शादबोच खुसा पेहे,जुगमित्तं च खेत्तओकालओ जाव रीइज्जा,उवउत्ते अभावओआइंदिअत्थे विवज्जित्ता,सज्झायं चैव पंचहा तम्मुत्ती तप्पुरकारे, | ईर्यासउवउत्ते रिअंरिए॥५॥"तम्मुत्ति'त्ति तस्यामेव ईर्यायां मृतिः-शरीरमर्थाद व्याप्रियमाणा यस्यासौ तन्मृतिःतया तामेव पुरस्करोति IAS मितिः ॥ तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुते इति तत्पुरस्कारः,अनेन कायमनसोस्तत्परतोक्ता,वचसस्तु तत्र व्यापार एव नास्ति,एवमु ఆResearch हरहरमहरा JainEducation inter For Privale & Personal use only Alw.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ पयुक्तः सन्नीया रीयते-गच्छति एवं विधेर्यासमित्या गच्छतश्च मुनेः कथश्चित् माणविधेऽपि तत्पापं न भवति,यदुक्तं-श्रीओपनियुक्तौ"उच्चालिअंमि पाए इरिआसमिअस्स संकमाए । वावजि ज कुलिंगी मरिज तज्जोगपासज्ज ॥१॥कुलिङ्गी-द्वीन्द्रियादिान य तस्स तनिमित्तो बंधो मुहुमोऽवि देसिओ समए। अणवज्जो उपभोगेण सहभावेग सो जम्हा ॥२॥जो अपमत्तो पुरिसो तस्स य जोगं पडुच्च जे सत्ता । वावज्जते नियमा तेसिं सो हिंसओ होइ॥३॥ जेवि न वावजंती नियमा तेसिपि हिंसओ होइ। सावज्जो उपओगेण सबभावेण सो जम्हा ॥४॥तथा-जियउ व मरउ व जीवो अजयाचारस्त निच्छओ हिंसा। पय यस नयि बंयो हिंसामित्तेण समिअस्स ॥ ५॥ न केवलं च मत एवेर्यासमितिः, किन्तु स्थितस्यापि भाबहुलादिश्रोषु परावर्तनानेषु भङ्गकादिरचनायां या हस्तादीनां चेष्टा सापि परिस्पदरूपत्वादोर्यासमितिः, यदुक्तं श्रीकल्समाष्ये “जाविध ठिअस्स चिट्ठा हत्याईणं तु भंगिआईसु । सावि य इरिआसमिई न केवलं चंकमंतस्स ॥१॥” इतीर्यासमितिः १॥ साधुना क्रोधमानादिस्थानानि सर्वदा वानि, विशिष्य च भाषासमये, यदुत्तराध्ययने-"कोहे माणे य मायाइ, 5 लोभे अ उवउत्तया । हासे भय मोहरिए, विगहासु तहेव य ॥१॥ एयाइं अट्ट ठाणाई, परिवज्जित्तु संजए । असावज मिश्र काले, भासं भासिज पन्नवं ॥२॥"एतद्याख्या यथा-क्रोधे माने च मायायां लोभे चोपयुक्तता-क्रोधाधुपयोगपरता तदेकाग्रतेतियावत् हासे 'भय'त्ति भये मौखये विकथासु तथैव उपयुक्ततेति सम्बन्धः। तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-न त्वं मम पुत्रः, पार्थवर्तिनो वा प्रति पाइ-बध्नीत बध्नोन मित्यादि । माने यथा कश्चिदभिमानाध्मातचेता न कश्चिन्मम जात्यादिभिस्तुल्य इति वक्ति, मायायां यथा परव्यसनार्थमपरिचितस्थानवर्ती सुतादौ भगति-नायं मम पुत्रो, न चाहमस्य पितेत्यादि, लोभे यथा कश्चिद्वणिक् परकीयमपि भाण्डादिकमात्मीयमभिधत्ते, हास्ये यथा केलीकिलतया कश्चन Sain Education International For Private & Personal use only Page #152 -------------------------------------------------------------------------- ________________ आ० प्र० चारित्राचा ॥६८॥ फरहरहरहसहारपसारकराहरुरुरुर तथाविधं कुलीनमप्यकुलीनमित्युल्लपति । भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः पाह-नाहं तदाऽस्मिन् देश एवाभूवमित्यादि, मौखये यथा मुखरतया यत्तत्परपरिवादादि वदन्नास्ते, विकथासु ख्यादिकथासु अहो कटाक्षविक्षेपास्तस्या' इत्यादिकमाहेति तवृत्तौ । एवं क्रोधादीनि तथा रागद्वेषमात्सर्यमोहादीनि च स्थानानि वर्जयित्वा 'प्रस्तावसह वाक्यं, स्वभावसदृशं प्रियम् । आत्मशक्तिसमें कोपं, यो जानाति स पण्डितः ॥१॥' इत्युक्तेः प्रस्तावोचितं मितममितकार्यसाधक दशवैकालिकान्तर्गतवाक्यशुद्ध यध्ययनप्रतिपादितैरस्फुटत्वममभाषित्वादिकैश्च दोषै रहितं निरवचं भाषणं भाषा तस्यां समिति षासमितिः । उक्तं च-"महुरं निउणं थोवं कज्जावडिअं अगविसमतुच्छं । पुद्धिं मइसंकलिअं भणंति जं धम्मसंजुत्तं ॥१॥ जेण परो दृमिज्जइ पाणिव हो होइ जेण भणिएणं । अप्पा पडइ किलेसे न हु तं जंपति गीअत्था ॥२॥ भाषास्वरूपं च दशवैकालिकनियुक्त्यादावेवमुक्तं, तद्यथा-भाषा चतुर्दा-सत्या १ मृषा २ सत्यामृषा ३ असत्यामृषा च ४, तत्र सत्या दशधा, यथा-" जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे अ६ ववहार ७ भाव ८ जोगे ९ दसभे ओवम्मसच्चे अ१०॥१॥” तत्र जनपदसत्यं नानादेशभाषार पमप्य विप्रतिपच्या यदेकार्थप्रत्यायनव्यवहारसमथै, यथोदकार्थे कोकणादिषु पयः पिच्चं नीर मुदकमित्याध दुष्ट विवक्षाहेतुत्वात् नानाजनपदेष्विष्टार्थ प्रतिपत्तिजनकत्वाद्वयवहारप्रवृत्तेः सत्य. मेतदिति, एवमग्रेऽप भावना कार्या १। समतसत्यं कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपादीनामपि संमतमरविन्दमेव पङ्कजं २ । स्थापनासत्यं कार्षापणादौ मुद्राविन्यासादिरेककाधकविन्यासो वा लेप्यादिष्वहंदादिस्थापना वा ३। नामसत्यं कु.लमबर्द्धयत्रापि कुलवर्द्धन इत्युच्यते ४ । रूपसत्यं यल्लिङ्गधार्यपि व्रतीत्युच्यते ५ । प्रतीतसत्यं यथाऽनामिकाया इतरे आश्रित्य इस्वत्वं दीर्घत्वं च, तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधानेन तत्तद्रप. भाषास त्य यथा-2 मिति ॥ ॥८॥ Jain Education Intem For Privale & Personal use only w.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ मभिव्यज्यते इति सत्यता ६। व्यवहारसत्यं यथा गिरिदह्यते भाजनं गलत्यनुदरा कन्याऽलोमका एडकेति, अयं हि व्यवहारो यथाक्रमं गिरिगततृणादिदाहेश्उदके गलतिरसम्भोगबीजप्रभवोदराभावे३ लवनयोग्यलोमाभावे४च सति प्रवर्ततेखभावसत्य शुक्ला बलाका,सत्यपि पञ्चवर्णसम्भवे शुक्लवर्णस्योत्कटत्वात् सायागसत्यं छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्यादि।औपम्यसत्यं यथा समुद्रवत्तडागः१०॥असत्यापि दशधा । यथा-'कोहे १ माणेर माया ३ लोभे४ पिज्जे५ तहेव दोसे अ६। हास७ भए८ अक्खाइअ ९ उवघाए निस्सिआ १० दसमा ॥२॥' क्रोधनिःसृता यया क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मग पुत्रः, याबद्वा क्रोधाभिभूतो वक्ति तावत् सर्वमेवाशयकालुप्येनासत्यम् १ एवं माननिस्ता, मानाध्मातः कचित् केनचित् अल्पधनोऽपि पृष्ट आह-महाधनोऽहमिति २ मायानिस्ता इन्द्रजालिकादीनां नष्टोऽयं गोलक इत्यादि वदताम् ३ लोभनिःमृता वणिगादेः कूटक्रयादि वदतः ४ मनिःसता अतिरागाहासोऽहं तवेत्यादि बदताम् ५ द्वेषनिःमृता मत्सराद्गणवत्यपि निर्गुणोऽ यमित्यादि वदता ६ हास्य निःसृता कान्दर्पिकानां किञ्चित् कस्यचित् सम्बन्धि गृहीखा पृष्टानां न दृष्टमिति वदतां भयनि मृता 9 तस्करादिगृहीतानां तथा तथाऽसमञ्जसाभिधानम् ८ आख्यायिकानिःमृता आख्यायिकादिषु रसार्थमसत्पलापः ९ उपधानिःमृता अचौरे चौर इत्याख्यानवचनम् २० । सत्यामृपापि दशधा, यथा-उप्पण्ण? विगय २ मीसग ३, जीव ४ अजीये अ५ जीवअज्जीवे ६ ।तहणतमीसगा७ खलु परित्त८ अद्धा य९ अद्धद्धा १०॥३॥ अत्र तृतीयपदोक्तो मिश्रशब्दः सर्वत्र योज्यः, तत्रोत्पन्न मिश्रा यथा दश दारका अद्यात्र जाता, तस्यूनाधिवये एषा असत्यामृपा १ एवं विगत मिश्रा यथा मृता इति २ उत्पन्नविगत मिश्रा यथाऽत्र दश जाता दश च मृता इत्यादि युगपद्वदतः ३ जीवमिश्रा यथा जीवन्मृतकृमिराशौ जीवराशिरयं ४ अजीवमिश्रा यथा प्रभूत Jain Education Interdishal For Private & Personal use only ARTw.jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ मृतकृमिराशावजीवराशिरयं ५ जीवाजीवमिश्रा यथा जीवन्मृतकृमिराशावेतावन्तो जीवन्त्येतावन्तश्चावश्यं मृता इति वदतस्तचारित्राचा अयूनाधिकभावे ६ अनन्तमिश्रा यथा मूलकन्दादौ परीत्तपत्रादिमत्यनन्तकायोऽयं सर्वः७ परीत्तमिश्रा यथा अनन्तकायलेशवति ॥ ६९॥ परीत्ताम्लानमूलादौ परोत्तोऽयं ८ अद्धा-कालस्तन्मिश्रा यथा परिणतप्राये वासरे कार्योत्सुक्यादौ जाता रजनी ९ दिवस रजन्योरेकदेशः महरादिरद्धाद्धा तन्मिश्रा यथा दिवसस्य पहरेऽप्यतिक्रान्ते मध्याह्नसमयः सञ्जात इति वदतः १०॥ असत्यामृषा द्वादशधा, यथा-" आमंतणि १ आणवणी २ जायगी ३ तह पुच्छणी य४ पन्नवणी ५ । पञ्चक्खाणी । भासा ३ भासा इच्छाणुलोमा य ७ ॥४॥ अगभिग्गहिया भासा ८ भासा य अभिग्गहमि बोद्धबा ९ । संसयकरणी भासा १० वोगड २१ अबोगडा चेव १२॥५॥ आमन्त्रणी यथा हे देवदत्तेत्यादि, एषा किल सत्यादिभाषात्रयविलक्षणा व्यवहारमात्रहेतुखाद् असत्यामृषा १ आज्ञापनी यथेदं कुरु, इयं च तस्य करणाकरणयोरैकत्राप्यनियमात्तथा व्यवहाराददुष्टविवक्षोप्रमूतत्वाचासत्यामृषा, एवं स्वबुद्धयाऽन्यत्रापि भाव्यं २ याचनी यथा इदं मे देहि ३ पच्छनी यथा कथमेतत् ४ प्रज्ञापनी यथा हिंसादिप्रवृत्तो दुःखितः स्यात् ५ प्रत्याख्यानी यथा इदं न ददामीत्यादि ६ इच्छानुलोमा यथा साधुपार्थ गच्छामीति केनापि पृष्टे शोभनमिदमिति ७ अनभिगृहोता याऽर्थमनभिगृह्योच्यते डित्यादिवत, बहुकार्येषु किं करोमीति मश्रे यथारुचीतिरूपा वा ८ अभिगृहीता यार्थमभिगृह्योच्यते घटादिवत् , बहुकार्येषु किं करोमीति प्रश्ने इदमिदानी कुर्वितिरूपा वा ९ संशयकरणी याऽनेकार्थसाधारणा सैन्धव इत्यादिवत्, सैन्धवशब्दो हि लवणवस्त्रपुरुषाश्वेषु १० व्याकृता-स्पष्टार्था देवदत्तस्यैष सत्यादिभा भ्रातेत्यादिका १२ अव्याकृता-अस्पष्टार्था बाललल्लादीनां थपनिकेत्यादिवत् १२ ॥ पाभेदाः॥ एतासु च चतुसृषु भाषासु विकलेन्द्रियाणामसल्यामृङ्गव, तेषां सम्यकपरिज्ञानवञ्चनाद्याशयासम्भवात्, तिर्यपञ्चे हरहरमहरहरमहहहहहहहहरुमा रहरमहरहार Jain Education For Private & Personal use only Page #155 -------------------------------------------------------------------------- ________________ न्द्रिया अपि न यथावस्थित वस्तुप्रतिपादनपरविप्रतारणादिधिया भाषन्ते, किन्तु कुपिता अपि परं हन्तुकामा अध्येवमेव इत्यP/ सत्यामृपैव तेषां भाषा,शिक्षादेरन्यत्र, शिक्षया तु शुकसारिकादयः संस्कारविशेषात्तथा काचिताक्षयोपशमविशेषाजातिस्म रणरूपां विशिष्टव्यवहारकौशलरूपां चोत्तरगुणलब्धिं प्रतीत्य सत्यादिकां चतुर्दापि भाषां भाषन्ते, आसु च साधुना द्वे एवं वाये-सत्या असत्यामृषा च, नवितरे, यदार्षम्-"चउण्हं खलु भासाणं, परिसंखाय पण्णवं । दुण्इं तु विणयं सिक्खे, दोन भासिज्ज सवसो ॥१॥ असच्चमोसं सर्च च, अगवजपकक । समुप्पेहमसंदिवं, गिरंभासिज पनवे ॥२॥"सत्यमपि परपीडाहेतुर्न वक्तव्यं, यत:-"न सत्यपि भाषेत, परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात्, कौशिको नरकं गतः ॥१॥” यत्र च सत्योक्तौ परपीडा स्यात्तत्र मौनेन स्थेयं, प्रकारान्तरेण वा प्रत्युत्तरणीयं, यच्च मुखे कटुकमपि परिणामहित कषायपरित्यागार्थमुपदेशादि तत्तु वक्तुं युक्तमेव, यत्परमार्षम्-"रूसउ वा परो मा वा, विसं वा परिअत्तउ । भासिवा हिआ भासा सपक्खगुणकारिआ॥१॥"तथा"यद्यपिन भवति धर्मः सर्वस्यैकान्ततो हितश्रवणात् वदतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो ६ भवति ॥२॥" एवं रागद्वेषमोहमत्सराहङ्कारकलहहास्याधुदीपकसि वचनं न वाच्य, यतः-विकहं विणोअभासं अंतरभासं 5 अवकभासं च । जं जस्स अणिट्ठमपुच्छिओ अ भासं न भासिज्जा ॥१॥" ' अवक' ति अवाक्यभाषां जकारमकारादिकाम, इति भाषासमितिः। पिण्डविशुद्धघायुक्तैर्द्विचत्वारिंशता भिक्षादौषैः पञ्चभिश्च प्रासैषणादोषैरदृषितं तत एष नवकोटिविशुदमत्रपानाद्याहारमौधिकौपग्रहिकरूपं द्विविधमुपधि वसतिं च यन्मुनिरादत्ते सा एषणासपितिः । यत्परमार्षम्-गवेसणाय गहणे, परिभोगेसणा य जा । आहारोबहिसिजाए, एए तित्रिवि सोहर ॥१॥ उम्गमुप्पायणं पहमे, बिइर सोहिज्ज एसणं । Sain Education Intel For Private & Personal use only A nw.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ आ०प्र० चारित्राचा. ॥ ७ ॥ परिभोगमि चउकं, विसोहिज्ज जयं जई ॥२॥” एतयोरर्थलेशश्चायम्-एषणा विधा-गवेषणायां १ ग्रहणे २ परिभोगे ३ च भवति, आहारोषधिशरयासु विषये एतारितस्र एषणा विशोधयेत्, शय्या-वसतिः, तत्र प्रथमायां गवेषणायां उद्गमोत्पादनादोषान्-आधाकर्मधात्रीदोषादिकान् शोधयेद्-अपनयेत, द्वितीयायां-ग्रहणैषणायामेषणादोषान् शंकितादीन् परिभोगैषणायां संयोजनादोपचतुकम,अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकत्वविवक्षणात् शोधयेद्यतमानो यतिः। नवकोटिविशुद्धिश्चैवम्-पिंडे. सणा उसका संखेवेणोअरइ नवसु कोडीसु। न हणइ न पयइ न किणइ कारावणअणुमईहिं नव॥१॥नव चेवऽट्टारसगं सत्तावीसा तहेव चउपप्णा | नई दो देव सया उ सत्तरा हुंति कोडीणं ॥२॥ रागाई मिच्छाई रागाई समणधम्म नाणाई । नव नव सत्तावीसा नव नईए य गुणकारा ॥३॥ सा नवहा दुह कीरइ उग्गमकोडी विसोझिकोडी ॥छसु पढमा ओअरई, कीतिगंमी विसोही अ॥४॥ एताः श्रीदशवकालिकनियुत्तिगाथाः। नवसु कोटीवाद्याः षडद्गमकोटयः अविशोधिकोटय इत्यर्थः, अत्यास्तिस्रो विशोधिकोटयः।एता नवापि कोटीः कोऽपि रागेण सेवते कोऽपि द्वेषेणेति द्वाभ्यां गुणिता अष्टादश स्युः अथवा ता एव नव कोऽपि मिथ्यादृवु शास्वासनातः सेक्ते कोऽपि सम्यग्दृष्टिविरतोऽप्यनाभोगादिना अज्ञानतः कोऽपि च सम्यगदृष्टिरप्यविरतरवे नेति मिथ्यात्वाज्ञानाविरतित्रिवेण नव गुणिताः सप्तविंशतिः२७,अत्र रागद्वेषौ पृथग् न विवक्ष्येते, यदा | तु विवक्ष्येते तदा द्वाभ्यां सप्तविंशतिर्गुप्यते जाताः षट्पञ्चाशत् ५६, तथा ता एव नव जातु पुष्टालम्बनेन दशविधक्षान्त्यादिधर्मपालनार्थ सेव्यन्ते, यथा दुर्भिक्षादौ फलादिना देह धृत्वा क्षान्त्यादि पालयिष्यामीति विचिन्य हन्ति घातयति वेत्यादि, EL पत्यादि भएषणासमि| ततो नव दशभिर्गुणिता जाता नवतिः ९० इयं च सामान्यतश्चारित्रनिमित्ता, एवं काचित्सामान्यतश्चारित्रनिमित्तत्वेऽपि विशे- तिः॥ तो ज्ञाननिमित्ता दर्शननिमित्ता च भवति, यथा कान्तारादौ फलादिना देहं धृत्वा क्षान्त्यादि पालयिष्यामि नानाशास्त्राणि ॥ ७० ॥ For Private & Personal use only Page #157 -------------------------------------------------------------------------- ________________ चाधीष्ये दर्शनं वा निर्मलीकरिष्ये दर्शनरिथरीकारिशास्वैरिति विचिन्त्य हन्तीत्यादि,एवं ज्ञानस्य प्राधान्यविवक्षातो ज्ञाननिमित्तत्वं, दर्शनस्य प्राधान्यविवक्षातो दर्शननिमित्तत्वं च भाव्यमिति। नवतिलिभिगुणिता जाते द्वे शते सप्तत्यधिके कोटीनामिति पिण्डनियुक्ति वृत्तौ । नन्वाधाकर्मिक द्रुमस्य छायाऽऽध कर्मिकी स्यात् नवेत्यत्राह-छायंपि विवजिति केई फलहेउगाइवुत्तस्स । तं तु न जुज्जइ जम्हा फलंपि कप्पइ बिइअभंगे ॥१॥ इह फलहेतुकादेः-फलहेतोः पुष्पहेतोरन्यस्माद्वा हेतोः साध्वर्थमुप्तस्य वृक्षस्य केचिदगीतार्था.छायामप्याधाक मिकक्ष सम्बन्धिनीतिकृत्वा विवर्जयन्ति, तच्च न युक्तं, यस्मात्फलमपि यदर्थं स वृक्ष | आरोपितरतदाघाकर्मिकक्षसम्बन्धि द्वितीये भने तस्य कृतमन्यार्थ निष्टितमित्येवंरूपे कल्पते, अयं भावः-साध्वर्थमारोपितेऽपि कदलयादौ रक्षे यदा फलं निष्पद्यमानं साधुसत्ताया अपनीय आत्मसत्तासंबंधि करोति त्रोटयति च तदा तदपि कल्पते,किं पुनश्छाया?,सा हि सर्वथान साधुसत्तासम्बन्धिनी विवक्षिता,नहि साधुच्छायानिमित्तं स वृक्ष आरोपितः,न च सा छाया केवलं वृक्षमात्रनिमित्ता, किन्तु सूर्यनिमित्तापि, छाया हि नाम पार्थतः सर्वत्रातपपरिवेष्टितप्रतिनियतदेशवर्ती श्यामपुद्गलात्मक आतपाभावः,इत्यम्भू ताच सा छाया सूर्यस्यैवान्वयव्यतिरेकावनुविधत्ते न दृमस्य,ट्टमस्तु केवलं तस्या निमित्तं, न चैतावता सा दुष्यति, छायापुद्गलानां दुमदलेल्यो भिनत्वात ,ततो द्रम एवाधार्मिकः, तसंसृष्टाश्चाधः कतिपयप्रदेशाः पूतिरिति ज्ञेयं । किञ्च-छायाया आधा कर्मिकत्वे प्रातः सन्ध्यायां चातिद्राधीयस्या छायया संश्लिष्ट सर्वमपि ग्रामसम्बन्धि वसत्यादिकं पूतिः स्यात्, नचैतदागमेऽस्ति, 2 तनाधाकम्मिकी छायेति पिण्डनियुत्ति मवृत्योः। अत्रौधिकोपधिजिनकल्पिकादीनामेवमुक्तः-पत् १ पत्ताबंधो २ पायट्ठवणं च ३ पायकेसरिआ ४ । एटलाई ५ रयत्ताणं च ६गुच्छओ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होइ मुहपुत्ती १२। एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥२॥ एए व दुवालस मत्तय १३ अइरेग चोलपट्टो Jain Education national Page #158 -------------------------------------------------------------------------- ________________ हराहार आ० प्र० १४ अ। एसो उ चउदसविहो उवही पुग थेरकप्पमि ॥३॥ जिनान् प्रत्येकबुद्धांश्चाप्रित्यैवमुपधिः श्रीपञ्चकल्पे प्रतिपादित:चारित्राचा- एगो तित्थरायाणं निक्खममाणाण होइ उवही उगतेण परं निरूवहिआ जावज्जीवाइ तित्थयरा॥ एगोत्ति देवेन्द्रदत्तदेवदृष्यरूपः, सत्त य पडिग्गहमी रयहरणं चेव होइ मुहपुत्ती। एगो उ नवविगप्पो उवही पत्तेअबुद्धाणं॥२॥सत्तयपडिग्गहंमित्तिपडगरुं, पचं पत्ताबंधो २ इत्यादयः सप्त, प्रत्येकबुद्धाश्च देवतादत्तलिङ्गा भवन्ति लिङ्गरहिता वा भवन्ति,अत्र च जिनकल्पिकानां द्वादशविध उत्कृष्टो जघन्यस्तु द्विविधः यदुक्तं श्रीविशेषावश्यके-"जिणकप्पिा य दुविहा पाणिप्पाया पडिग्गहधरा या पाउरणमपाउरणा इक्विका ते भवे दुविहा ॥१॥ दुग तिग चउक्क पगगं नव दस इक्कारसेव बारसगं । एए अह विगप्पा जिणकप्पे हुति उबहिस्स ॥२॥ इह केषाश्चिजिनकल्पिकानां रजोहरणं मुखवत्रिका चेति द्विविध उपधिः१अन्येषां कल्पेन सहत्रिधार कल्पद्येन सह चतुर्दा ३ कल्पत्रयेण पञ्चविधः ४ केषाश्चिन्मुखवत्रिका रजोहरणं,तथा-पत्तं पत्ताबंधो २ पायवणं च ३ पायकेसरिआ पडलाइ ५ रयत्ताणं ६ च गुच्छओ ७ पायनिजोगो॥१॥ इति सप्तधा पात्रनिर्योग इति नवविधः५ स एव कल्पेन सह दश विधः६ कल्पद्वयेन सहैकादशविधः ७ कल्पत्रयेण सह द्वादशविध इति ॥ संयतीनां चौधिकः उपधिः पञ्चविंशतिविधः, यदभिदधे-" जिणा बारसरूवा य, थेरा चउदसरूविणो । अजाणं पनीसंतु, अओ उ उवग्गहो ॥१॥" औधिक उपधिर्यो नित्यमेव गृह्यते , कारणे वापन्ने यः संयमार्थ गृह्यते स औपग्रहिकः,स चानकविधो यथा-अक्षाः संस्तारकोत्तरपट्टौ दण्डक उच्चारप्रस्रवणखेलमल्लकानि रजोहरणस्य सौत्रिकी औणिकी चेति द्विधा निषद्या प्रमार्जनी डगलकक्षारतगपीठफलकादिः, योगपट्टमचीनखरद निकाचिलिमिल्यादिश्च गुरुयोग्य एव, पञ्चविधपुस्तकाद्यप्यौपग्रहिकं, परं मुख्यवृत्त्या तन कल्पते, संयमविराधनादिदोषापत्तेः, उपधिभेदाः द्वितीयपदे तु ज्ञानोत्सर्पणादिहेतुभिरनुज्ञातं, इत्याद्यनेकविधोपधिग्रहणधरणादिविधिः स्त्रीपशुपण्डकायसंसक्तवसतिग्रहणादि - 2॥७१॥ Jain Education National For Private & Personal use only G Page #159 -------------------------------------------------------------------------- ________________ "ओहोवहोवग्गहिौं, दुविजावा, दुहओऽवि समिति गच्छाचार-al को पमज्जे उपस्साजन जय जई। आइए THIS मुणी । गिण्हंतो निक्लिन विधिश्च स्वयमभ्यूद्यः, विशेषार्थिना तु श्रीकल्पभाष्यमवगाहनीयमित्येषगासमितिः॥३॥ पूर्वोक्तमौधिक रजोहरणमुखव स्त्रिकादि औपग्रहिकं संस्तारकदण्डकादि अन्यदपि यत् किश्चित्पयोजनविशेषे लोष्टकाष्ठादि संवीक्ष्य प्रतिलेखिते हस्तादौ गृहणीयात् तथैव भूम्यादौ निक्षिपेद्वा तत्सर्वं चक्षुषा निरीक्ष्य सम्यगू रजोहरणादिना यत्नेन प्रमाज्यैव च, न त्वन्यथा,पनककुंथुकीटिकादिहिंसातः संयमविराधनाया जातु वृश्चिकादिघट्टने चात्मविराधनादेरपि सम्भवात् इत्यादाननिक्षेपसमितिः । तथा चार्षम्-" ओहोवहोवग्गहिअं, दुविहं भंडगं मुणी । गिण्हंतो निक्खिवतो अ, पउंजिज इमं विहिं ॥१॥चक्खुसा पडिलेहिता, पमन्जिज जयं जई। आइए निविखविता वा, दुहओऽवि समिर सिया ॥२॥ तथा-खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा! ॥१॥” इति गच्छाचारप्रकीर्णके उक्तत्वात् प्लक्षत्वचादिनाऽतिमृदुपमार्जन्या भूम्यादि तथा प्रमार्जयेत् यथा सूक्ष्मवादरजीवविराधना स्वस्थाऽपि न स्यात्, वस्त्रादीनां प्रतिलेखनापि तथैव विधेया यथा वायुकायादयो नेषदपि विराध्यन्ते, प्रमार्जनापतिलेखनयोः जीवदयार्थमेव क्रियमाणत्वात , तेनोभयत्र साधुना भृशमप्रमत्तेन भाव्यं, यदापम्-" पडिलेहणं कुणतो मिहोकहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएइ सयं पडिच्छइ वा ॥१॥'मिथ:कथा'मिति मैथुनसम्बन्ध कथां, 'वाएइत्ति वाचयति, कश्चित्साधु पाठयतीत्यर्थः, 'स्वयं प्रतीच्छतीति स्वयमालापकं दीयमानं गृह्णाति । 'पुढवीआउकाए तेऊ वाऊ वस्सइतसाणं । 15 पडिलेहणापमत्तो छण्डंपि विराहओ होइ ॥२॥ पुढवीआउकापतेऊ वाऊ वणस्सइतसाणं । पडिलेहणाउत्तो छण्डंपाराहओ % होइ ॥३॥ एवं वपुःप्रमार्जनापतिलेखनादावप्यप्रमत्तेन भाव्यं इत्यादाननिक्षेपसमितिः॥४॥ प्रस्रवणोच्चार श्लेष्मकर्णाक्षिमलादि तया परिष्ठापनाईमशनपानाचाहारवस्त्रपात्रादि हरितबीजपनककुंथु कीटिकादि Jain Education Page #160 -------------------------------------------------------------------------- ________________ था०म० रहिते अचित्ते स्थप्डिले संयतो यतनया परिष्ठापयेत् । यतना चेयं-मृत्रजलादि स्तोकं स्तोकं पृथक पृथक् प्रदेशे चारित्राचा व्युत्सृज्य यथा । व्युत्सृज्यं यथा प्रवाहो न स्यात् तत्कालं च शुष्यति, अशनादि च भस्मादिना संमर्थ तथा व्युत्सृज्यं यथा की॥७२॥ टिकादिविषयो न स्यात् , वस्त्रादि तु श्लक्ष्णश्लक्ष्णखण्डीकृत्य यथा गृहस्थव्यापारणादिदोषो न स्यात्, उच्चारादिस्थं. डिल गुणाश्चागमे एवमुक्ताः" अणावायमसंलोए, परस्सऽणुवैघाइए। समे अज्झुसिरे आवि, अचिरकालकवमि अ॥१॥ विच्छिन्ने दूरमोगाडे,नासन्ने बिलज्जिए । तसपाणबीयरहिए, उच्चाराईणि वोसिरे ॥२॥" 'अणावाय' त्ति अनापातः असंलोकश्च पररय यत्र १ उपघात: कुट्टनादिना उड्डाहादिर्न यत्र२ समे अलुठने३ अझुसिरे यत्तणादिभिश्छन्नं न,तत्र हि वृश्चिकादिर्दशति कीटिकादि वा प्लाच्यते ४ अचिरकाल कृते द्विमासिके ऋतौ बयादिना प्रासुकीकृते, द्वितीय ऋतौ तु तन्मिथ स्यात् , यत्र तु वर्षासु ग्राम उपितः स प्रदेशो द्वादश बर्षाणि स्थंडिलं५ विस्तीर्ण जघन्यतोऽपि हस्तमाने ६ दूरमवगाढे दूरमधोऽवगाहाश्यादिना ताप्न जघन्यतोऽपि चत्वार्यगुलानि यावत्प्रासुकीकृते ७ अनासन्ने द्रच्यासन्न धवलगृहादीना मासनं न स्युरसृजति, भावासन्नमति वेगे आसनमेव व्युःसृजति ८ बिलवजिते ९ त्रसमाणबीजरहिते १०। एवं विधिना परि-2 Pापने पारिष्ठापनिकासमितिः ॥५॥ अथ गुप्तीनां प्रस्तावः, तत्र मनोगुप्तिः, मनश्च सत्यादिभेदाच्चतुर्दा, यदुक्तं प्रज्ञापनावृत्तौ “सद्भुतव. रतु चिंतनपरं सत्यं १ तदितरदसत्यं २ धवादिमिश्रबहशोकेष्वशोकवनमेवेदमिति चिन्तकं सत्यामृषा, व्यवहारेण क्षेपसपारिचेद मुस्यते, तत्वतस्वसत्यमेवेदं यथाचिंतितार्थायोगात ३ चैत्र! घटमानयेत्यादि चिंतकमसत्यामृषा ४, इदमपि व्यवहारेणैव, जापनिकास अन्यथा विप्रतारणबुद्धिपूर्द कम सत्येऽतिर्भवति,आयत्र तु सत्य इति॥ तदेवंविधस्य मनसो गोपनं गुप्तिः, सा च त्रिधा-आर्त्त ॥ ७२ ॥ Sain Education हरकरार आदाननि nbraryong Page #161 -------------------------------------------------------------------------- ________________ रौद्रध्यानानुबंधिकल्पनाजालवियोगः प्रयमा १ शास्त्रानुसारिणी परलोकहिता धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्वितीया २ कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३, यदाहुः-" विमुक्तकल्पनाजालं, १ समत्वे सुप्रतिष्ठितम् २। आत्माराम ३ मनस्तज्ज्ञमनोगुप्तिरुदाहृता ॥१॥" इह चार्जध्यानं चतुर्की-अनिष्टशब्दादीनां सर्वकालमत्यंत विप्रयोगचिंता १, एवं रोगादिवेदनाया विप्रयोगचिन्ता २ इष्टशब्दादीनां सर्वकालमत्यर्थ संयोगाध्यवसायः । ३ दिव्यभोगद्धिराज्यादिनिदानाध्यवसायश्च ४, रौद्रमपि चतुर्दा-हिंसानुबन्धि १ मृषानुवन्धि २ स्तेयानुबंधि ३ विषयसंरक्षणानुबन्धि ४ च, तत्राद्यमतिकाधादिना द्वेष्यं प्रति वधवेधबन्धनाङ्कन हिंसनपुरदेशभङ्गादिचिन्ता १ द्वितीयं पिशुनासभ्यासद्भूतभूतघातकादिवाक्मणिधानं २ तृतीयं परस्वहरणचिन्ता३ तुर्य शब्दादिविषयसाधनरक्षार्थ सर्वेषामविश्वसR नेनोपघात एव श्रेयानिति दुनिं ४ । आर्चरौद्रध्यानपरित्यागात्मिकायां च प्रथमायां मनोगुप्तौ आर्षमपि मनोगुप्तिलक्षणं मुचितं, तच्चेदम् "सरंभ समारंभे, आरंभे अ तहेवय । मणं पचत्तमाणं तु, निअत्तिज जयं जई ॥१॥" संरंभः-संकल्पः, स च मानसः, तथाऽहै ध्यास्यामि यथाऽसौ मरिष्य तीत्येवं विधः,समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् , आरम्भः15 अत्यातसंक्लेशतः परमाणापहारक्षममशुभध्यानमेव १, द्वितीया मनोगुप्तिधर्मध्यानानुबन्धिनी, धर्मध्यानं च चतुर्भेदमापरमपद प्राप्ति सर्वार्थसिद्धयवन्ध्यबीजभृतसर्वभूतहितभगवदाज्ञाचिन्तनं १ रागद्वेषकषायकलुषितात्मनां भवद्वयेऽपि विविधापायचिन्तनं २ प्रकृति स्थितिप्रदेशानुभागभेदभित्रशुभाशुभकर्मविपाकचिन्तनं ३ भूर्भुवःस्वस्त्रयात्मकचतुर्दशरज्जुश्माणलोकतद्गतजीवादिस्वरूपचिन्तनं ४ चेति २, तृतीया तु मनोगुप्तिः शुक्लध्यानानुगता योगनिरोधावस्थाभाविनी, शुक्लध्यानं च चतुर्दाद्रव्यास्तिकादिनयैकद्रव्ये उत्पादस्थितिभङ्गादिपर्यायचिन्तनात्मकं नामतः पृथक्त्ववितर्क सवीचारं १ एकस्मिन् पर्याये उत्पाद JainEducation india E mww.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ आ० प्र० चारित्राचा ॥ ७३ ॥ Jain Education In Na स्थितिभङ्गादीनां चिन्तनरूपं नाम्ना एकत्ववितर्कमविचारं २ तृतीयं मोक्षगमनप्रत्यासन्नकाले मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धका योगत्वेनोच्छ्रासनिश्वासादिमकाय क्रियस्य केवलिनः सूक्ष्मक्रियानिवर्याख्यं ३ चतुर्थं तस्यैव निरुद्धयोगस्य शैलेशी गतस्य व्युपरत क्रियाप्रतिपात्याख्यं ४ इति मनोगुप्तिः ६ ॥ वागपि सत्यासत्यादिभेदाच्चतुर्द्धा, तत्स्वरूपं च भाषासमितौ प्रागुक्तं, तस्या गुप्तिर्वाग्गुप्तिः, सा च द्विविधा - मुखनयनभ्रूविकारशिरथालन करचरणाङ्गुल्याच्छोटना दिसंज्ञालोष्टक्षेपोर्ध्वो भावकासित हुं कृत थूकृतश्रुतो दुसित निःश्वसित लेखनादि संकेपरिहारेण यन्मौनकरणं सा मथमा वाग्गुतिः १, द्वितीया तु भाषासमितिवन्निरवद्यादिगुणा वाक्पवृत्तिः इति वचनगुप्तिः ७ ॥ कायगुतिरपि द्विधा - कायचेष्टानिवृचिलक्षणा १ यथागमोक्त विविधकायचेष्टानियमलक्षणा २ च तत्राद्या देव १मनुष्य २ तिर्यकृत ३ आस्फलनपतनाद्यात्मसंवेदनीय ४ रूपचतुर्विधोपसर्गपरी पहसन्निपातेऽप्यक्षोभ्यस्य ऊर्द्धस्थस्योपवि टस्य सुप्तस्य वा मलम्वितभुजद्वन्द्वस्य साधोः कायोत्सर्गेणान्यथा वा कायस्य निश्चलीभावो योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा १, द्वितीया तु शयने उपवेशने निक्षेपे आदाने गमने स्थाने इन्द्रियव्यापारादौ च स्वच्छन्दत्यविधिकायचेष्टापरिहाररूपः कायचेष्टानियमः २, तत्र शयनं रात्रावेव न दिवा, ग्लानाश्वश्रान्तवृद्धादीन् वर्जयित्वा तत्रापि प्रथम - यामेऽतिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसतौ भूमिं संवीक्ष्य संप्रमृज्य च संस्तरणद्वयं संहत्य आस्तीर्य च मूर्द्धानमध्य कार्य सपादं मुखत्रकारजोहरणाभ्यां प्रमृज्यातुज्ञापित संस्तारकावस्थानः पठितपञ्चनमस्कार सामायिकसूत्रः कृतवामवाहूपधान आकुञ्चितजानुकः कुक्कुटीचद्वियति प्रसारितजङ्को वा ममार्जितक्षोणीतलन्यस्तचरणो वा भूयः संकोच समये प्रमार्जित संदेशक उद्वर्त्तकाले च मुखात्रिकाकाय नात्यन्ततीत्रनिद्रः शयीत, प्रमाणयुक्ता तु वसविर्हस्तत्रय मनोगुप्तिः।। ॥ ७३ ॥ Page #163 -------------------------------------------------------------------------- ________________ प्रमिते भूप्रदेशे प्रत्येक सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् , तथा उपवेशनं यत्र प्रदेशे चिकीर्षित स्यात् तं चक्षुषा निरीक्ष्य रजोहरगेन च प्रमृज्य बहिनिषद्यामास्तीर्योपविशेत् , अविष्टोऽप्याकुश्चनप्रसारणादि तथैव कुर्वीत, वर्षादिषु च पीठादिषूक्तयैव सामाचार्योपविशेत् , दण्डादिविषये निक्षेपादाने अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये,गमनमप्यावश्यक प्रयोजनवतः साधोः पुरस्तायुगमात्रप्रदेशसंनिवेशितदृष्टेरप्रमत्तस्य सस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्त, स्थानमप्यूर्द्धस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम्, इन्द्रियाणां स्वस्वविषय प्रति व्यापारण मपि यथा रागद्वेषादिपापहेतुर्न स्यात्तथैव युक्तप्, उक्तमपि योगशास्त्रे " उपसर्गप्रसङ्गेऽपि, कापोत्सर्ग नुषो मुनेः। स्थिरी2 भावः शरीरस्य, कायगुप्तिर्निगयते ॥१॥ शयनासननिक्षेपादान चक्रमणेषु च । स्थाने च चेष्टानियमा, कायगुप्तिस्तु सा परा R॥२॥” इति कायगुतिः॥ इह समितयः प्रवीचाररूपाः, गुपयस्तु प्रवीचाराप्रवीचाररूपाः, प्रवीचारो नाम कायिको | वाचिको वा व्यापारः, कुशलां निरवद्यादिगुणोपेतां वाचमुदीरयन् समितो गुप्तोऽपि च स्यात् , गुप्तेः प्रवीचाररूपतयाऽप्यभिधानात , अतः समितो नियमागतः, गुप्तस्तु सपितत्वे नियमाद्भाज्या,यो हि कायवाची निरुध्य शुभं मन उदीरयन्नेकानमना धर्म स्यात् स गुमः स्यात् न समितः, समितेः प्रवीचाररूपत्वात् , यस्तु कायवाचौ सम्यक् प्रयुक्रे स गुप्तोऽपि समितोऽपि, यदुक्तं श्रीकसभाष्ये-" समिओ निमा गुत्तो गुत्तो समिअत्तर्णमि भइअब्यो । कुसलबइमुदीरंतो जं वइगुत्तोऽ वि समिओऽवि ॥१॥ जो पुग का पबईओ निरुज्झ कुसलं मग उदीरेइ । चिट्टइ इक्कग्गपणो सो खलु गुत्तो न समिओ उ R॥२॥" गुप्तिषु च समितीनानन्तर्भावोऽपि भवति, यदुक्तं तत्रैव-चाइगसमिई विदा तइआ पुण माणसा भवे समिई । सेसाउ काइआओ मणो अ सवामु अविरुद्वो ॥१॥" अत्या व्याख्या-वाचिक पमितिः सा द्वितीया-वागणुविर्मन्तव्या, Jain Education ingy! For Private & Personal use only Volww.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ आ० प्र० यदा किल भाषासरितो भवति तदा यथा भाषाया असमितिप्रत्ययकं कर्मबन्ध निरुणद्धि तथा वागराप्तिप्रत्ययमपि कर्मवन्धं 5 चारित्राचा. निरुणद्धि, एवं भाषासमितिवान्गुप्योरेकत्वं, तृतीया पुनरेषणाख्या समितिः मानसी-मानसिकोपयोगनिष्पन्ना, किमुक्त ॥ ७४ ॥ भवति ?-यदा साधुरेषणासमितो भवति तदा श्रोत्रादिभिरिन्द्रियै हस्तमात्रधावनादिसमुत्थेषु शब्दादिपृपयुज्यते, अत ए वास्या मनोगुप्तेश्चैकत्वं, शेषास्तु समितय ईर्याआदाननिक्षेपोच्चारादिपारिष्ठापनिकाख्याः कायिक्या-कायचेष्टानिष्पन्नाः, अत एवासां तिसृणामपि कायगुप्तया सहकत्वं, 'मणो अ सव्वासु अविरुद्धो' ति मानसिक उपयोगः सर्वासु पञ्चस्वपि समितिध्वविरुद्धः, समितिपञ्चकेऽप्यस्तीति भावः, अत एव मनोगुप्तस्य सचेष्टस्य सर्वासां समितीनां मनोगुप्त्या सहैकत्वं मन्तव्यमिति ॥ एताश्चाष्टावपि प्रवचनमातर इत्युच्यन्ते, आभ्यो द्वादशाङ्गीरूपस्य सकलस्य प्रवचनस्य प्रसवाद्, उक्तं हि-" एआ पवयणमाया दुवालसंगं पसूआओ”। तथा " एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच साधूनां, मातरोष्टौ प्रकोर्तिताः॥१॥” एतामु सकलमपि प्रवचनमन्तर्भवति, यदापम्-" दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥" तथाहि-ईर्यासमिती प्राणातिपात विरमणव्रतमवतरति, तद्वतिकल्पानि च शेषत्रतानि तत्रैवान्तर्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम्-"पढमंमि सहजीवा बीए चरमे अ सबदहाई । सेसा महद्दया खलु तदेगदेसेण नायबा ॥१॥" इत्यर्थतः सर्वमपि प्रवचनमिह मातं । भाषासमितिस्तु सावधवचनपरिहारतो निरवधवचोभाषणात्मिका, तथा । च वचनपर्यायः सकलोऽप्याक्षिप्त एव, न च तद्वहितं द्वादशाङ्गम्, एवमेषणासमित्यादिष्वपि स्वधिया भाव्यं, यद्वा सर्वा अप्यमृश्चारित्ररूपाः, यदुक्तं योगशास्त्रे-"सर्वसावधयोगाना, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन प-कायगुप्तिः।। धा॥१॥ अथवा पश्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः॥२॥ सर्वात्मना यती-2॥७४॥ सहमहामार: 666 Jain Education Altonal For Private & Personal use only IN www.ainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ 假 AKARAN न्द्राणामेतच्चरित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥ ३ ॥ " इति ॥ चारित्रं च ज्ञानदर्शनाविनाभावि नचैतत्रितयातिरिक्तमन्यदर्थतो. द्वादशाङ्गमिति सर्वस्वप्येतासु सर्व प्रवचनमन्तर्भवति । एतासां च बहुमानमात्रयोगोऽपि निस्समानफललाभाय जायते जन्तूनां किं पुनः सम्यक्समाराधनोपयोगः ?, पुण्यसारकुमारस्येव, तत्कथानकं यथा सुश्रावकाढ्या श्रावस्तीत्यस्तीह भुवि विश्रुता । नगरी यत्पुरः स्वर्गिनगरी न गरीयसी ॥ १ ॥ गिरीश गिरिशृङ्गतुङ्गाः कारणकारणं नगरलक्ष्म्याः । यत्र विभांति विहारा हारा इव सद्गुणस्थितयः ||२|| (आर्या) अद्वितीयकमलाविलासिनो, विस्फुरन्नयपथानुयायिनः । विभ्रतः पुनरपूर्वसंपदं यत्र भांत्युभयथा प्रजाः पुरा ॥ ३॥ ( रथोद्धता) तत्र शत्रुसहस्राणां दिशंखासं सहस्रशः । राजा सहस्रवीर्याख्यः, सहस्राक्ष इवापरः ॥ ४॥ यज्जैत्रयात्रासु विचित्रचित्रवादित्रमात्राधिकघोरघोषैः । द्वेषिव्रजानां हृदयानि पूर्व, स्फुटं स्फुटंति स्म ततस्तु कर्णाः ||५||(उपजातिः) हस्तीन्द्रस्येव हस्तिन्यः, सहस्रांशोरिवांशवः । राज्ञ्यः सहस्रं तस्यासन, श्रीसहस्रगुणश्रियः ॥ ६ ॥ क्रमेण तासां सर्वासां सर्वाद्भुतवपुः श्रियः । प्रतिरूपाणीव पितुः पुत्रा आसन् सहस्रशः ॥७॥ निधिर्बुद्धिसहस्राणां सहस्रसचिवाग्रणीः । सहस्रबुद्धिरित्यासीदमात्यस्तस्य भूपतेः ॥ ८॥ चतुरान् चतुरः पुत्राननु सौभाग्यसंपदा । पुत्रिका चित्रकारिण्यः, सप्तासंस्तस्य मंत्रिणः ॥ ९ ॥ पुत्रिकाः प्रचुराश्चेति, मानमर्हन्ति नो जने । तास्त्वस्य जज्ञिरे मान्या, वैशिष्टये हि वह्नपि ॥ १० ॥ पुत्रिकाऽथ मंत्रिपतेरष्टमी कष्टमीयुषी । कुरूपत्वेन सामान्या, सा मान्या तेन नाजनि ॥ ११ ॥ कृष्णां । कुरूपामन्येद्युस्तां दास्यास्वनयामिव । पृथ्व्यां लुठंतीं दृष्ट्वाऽवकोऽपि सामुद्रिकाग्रणीः ॥ १२ ॥ प्रागमान्या ततो मान्या, राजीयमवनीशितुः । राजाधिराजजननी, भाविनी च न संशयः ॥ १३ ॥ इयं हि महतः पुत्री, कुलीना कस्यचिद् धुंवम् । सत्याणा (त्यग्र्या) सभ्य गित्युच्चैर्भुवे लक्षणवीक्षणात् ॥ १४॥ श्रुत्वेत्यमात्यः सत्योक्तसंकेतात् सत्यमेव तत् । निश्चित्य तं च I Jain Education ational शुरुरुरुरुम To Page #166 -------------------------------------------------------------------------- ________________ आ०० सत्कृत्य, तां सुतां वह्वमन्यत ॥ १५ ॥ तस्या विवाहयोग्यत्वे, जाते वप्ने यचिन्तयन् । विज्ञोक्त्या कस्पचिदाज्ञः, प्रदेयेयं चारित्राचा. प्रदेयवत् ।। १६ । अन्ये नृपवरा दूरतरा देशांतराश्रयाः। आसमास्तु नृपाः सर्वे, नृपस्यैतस्य सेवकाः ॥१७॥ ददे तदे॥ ७५॥ तस्य परं, पुरा सन्ति सहस्रशः । राज्यः प्रकृटा मत्पुच्या, निकृष्टायाः क चाहतिः ? ॥२८॥ प्राचुर्य किल कर्पूरकस्तूर्यादेरना दृतिः । अमाचुर्य तु हिगुलपणादे शादृतिः॥१०॥ प्राचुर्यऽपि विशिष्टस्यानिष्टता स्यान्न कस्यचित् । भूयस्तरापि न कापि, शर्करा कर्करायते ॥ २० ॥ विशिष्टवस्तुप्राचुर्ये, न सामान्यस्य मान्यता । कूरकर्पूरत तस्य, कदन्ने स्यादतिः कथम् ? ॥ २१॥ तथापि कन्या विद्या च, श्रेष्ठस्थाने नियोजिता। नियोजकस्य की] स्यादन्यथा तु विपर्ययः ॥ २२ ॥ ध्यायनिति नरेन्द्राय, स मादादुपदामिव । धरित्रीशोऽपि मन्त्रीशदाक्षिण्यादुदुवाह ताम् ॥२३॥ परमन्तःपुरे तस्पा, दास्या इस चिरादपि । भूपतिः कुपित इव, प्रेक्षतापि न सम्मुखत् ॥ २४॥ अन्ये युरखनीनेता, मन्त्रिनेतारमब्रवीत् । सुतेष्वेतेषु मे राज्ययोग्यस्ते प्रतिभाति क:? ॥ २९॥ सोऽप्युवाच नृदेवेई, देव एव विवे दिवान् । पिता पुत्रस्य पुषोऽपि, पितुः सम्यग् स्वरूपवित् ॥२६॥ नृपः माह महामात्य !, सत्यं किन्त्वेषु सूनु । संपूर्णगुण एकोऽपि, नेक्ष्यते तरुवन्मरौ ॥ २७॥ नयविनयविक्रमदमौदार्य गांभीर्यधैर्यचातुर्यम् । तेजः स्थैर्य विद्या नियंसनत्वं यशोऽथित्वम्॥२८॥(आर्या)निर्लोभता सुभगता कृतज्ञता सुकृतशीलता सुकुलम् । आज्ञापरता जनता सम्मतिरिति राज्ययोग्यतुगाः ॥ २९ ॥ युग्म । असंपूर्णगुणाश्चैते, ह्ये कद्वित्रिचतुर्गुणाः। नागुणे नाप्यसंपूर्णगुणे राज्याहता मता ॥ ३० ॥ बीजं राज्यं बलं दानं, दृष्टिविद्या हितोक्तयः । सत्पात्रे सत्फलं दारस-चारित्रपुण्य kd पात्रे त्वसत्फलम्॥३१॥मन्याह यदि मत्पुयाः,पुत्रः स्यात्तर्हि निश्चितम् । संपूर्णगुण एवासौ,संभवीति विदग्धवाग॥३२॥तया सार कथा. मन्त्रिगिरा मन्त्रिपुत्री पृथ्वीपतेः पिया। प्रारनाम्नाऽधार्थतोऽप्यासीदाशामात्रेऽप्यहो फलम् ॥ ३३ ॥ शुभः शुभस्वप्नगर्भ- ॥७५ ॥ Jain Education Internal For Private & Personal use only Kalaw.jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ स्तस्यां गर्भः क्रमादभूत् । मेरूामिव मन्दारः, शुक्ताविव च मौक्तिकम् ॥३४॥ सत्पुण्यसौहृदैः प्रदौ हुंदैदौंहदैर्मुदा । क्रमापित्री पूर्यमाणैः, सोबर्द्धत सहदिभिः ॥३६॥ दोहदायनुसारैण, नृपेग निरणीयत । सुतस्य भाविनस्तस्य, माज्यसाम्राज्यसंगमः॥ ३६॥ प्रजाप्रीत्या रसमये, समोऽभूत सा सुतम् । प्राचीव पार्वणं चन्द्र, माणिक्यं मणिभूरिव ॥ ३७॥ तदोच्चपुत्रप्रसवादिवोच्चत्वं ग्रहः स्थितम् । विदबादीदेवज्ञोऽप्यायपैश्वर्य पदम् ॥ ३८ ॥ तस्याः सुनोजन्ममहे, मही शेन महीयसि । निर्मार्पिते प्रजाः सर्वा, विस्मयाद्वयमैयः ॥ ३९ ॥ अर्थतः पुण्यसारं तं, नामतोऽपि पृथूत्सवैः । चक्रे नृपः पुण्यसारं, ह्ये सत्यार्थनामता ॥ ४०॥ पञ्चधात्रीपाल्यानं, लाल्यमानं नृपादिभिः । तं वर्द्धमानं वयसा, महसा यशसा श्रिया ॥४१॥ द्वासप्ततिकलालीलाऽभ्यस्त निस्तुलकौशलम् । चातुर्योदार्यगाम्भीर्यधैर्यादरेकमास्पदम् ॥४२॥ द्वात्रिंशल्लक्षणं लोकपियकरणचेष्टितम् । वीक्ष्यपिपुर्दिद्विपुश्च, राज्यलुब्धाः परे सुताः॥४॥ राज्ञा विज्ञाय तद्विज्ञानण्याऽचिंति सुता अमी । मैनं मैनि. कवन्मीनं, विश्रब्धं वधिपुमुधा ॥४४॥ बहूनां दुस्सहो द्वेषो, विशेषान्मध्मात्तिनाम् । तदत्नयत्नकरणं, श्रेयस्करणमायती ॥ ४५ ॥ ध्यात्वेति धाव्यधीशेन, बहुमन्यन्न ते सुताः । विशिष्टवस्त्वर्पणादौ, लघुः पुनर्व्यमन्यत ॥४६॥ ततः स तैः प्रतिपदं, नृपमानमदोद्धतः । गृहदास इवाहासि, तथा ययाऽत्यदूयत ॥ ४७ ॥ ततः पितृभ्रातृभवान् , परासद्य पराभवान् । निविष्णो निरगाद् गेहादेहाज्जीव इवासकौ ॥४७॥ तदाह-कुसुमस्तबकस्येव, द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य, स्थायेत वन एव वा ॥ ४९ ॥ नृसिंहः सिंहवनि निःसहायः स साहसी । निशि निर्गत्य नगराधावत् प्राग् प्राग दिशं व्रजेत् ॥ ५० ॥ तावद्वामाऽभवद्भम्ना, भैरवी भैरवस्वरा । द्वानिवृत्य पतस्थेऽय, दक्षिणो दक्षिणी दिशम् ॥५१॥ दक्षिणात्तत्क्षगा. तत्र, शिवाऽभूदशिवाश्रया । तस्मिन् प्रतीच्या यात्यासीद्दक्षिणा घूकधूकृतिः ॥५२॥ उदीच्यां चलिते त्वस्मिन् , सव्यातोs For Privale & Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ आ० प्र० भूद् भुजंगमः। किमेतदिति संभ्रान्तस्तथैव स ततः स्थितः ॥ ५३॥ यतः-"न निमित्तद्विषां क्षेमो, नायुर्वैद्यकविद्विषाम् । चारित्राचा. ॥७६॥ Mia न श्रीभतिद्विषामेव मपि धर्मद्विषां नहि ॥ ५४॥” अध्वचिन्तां प्रपन्नोऽसौ, प्रसुप्तोऽपि तदतिः । यावनिद्राति नो ताबद्वाणी दिव्याऽभवद्दिवि ॥५५॥ किं न निद्रासि निश्चिन्तश्चिन्तां किं कुरुषे मुधा ? । यच्चिन्ताकर्तृ जागर्ति, तव दैवं दिवानिशम् ॥५६॥ विस्मितः स ततोऽध्यासीत् , किमिदं वाग्विज॑भितम् । कथं निश्चिन्तता मेऽत्र, भाविनी वनवर्तिनः ? ॥६७ ॥ यद्वा दिव्यं वचः श्रव्यं, नोल्लंध्यं ज्ञानिवाक्यवत् । तदत्रैव दैवपरः, सुखनिद्रा न किं श्रये ?॥५८॥ विचिन्त्येति त्यक्तचिन्तो, हेलयाऽपि प्रमीलया। महेलयेव स्ववशीचक्रेऽसौ वशिचक्रयपि ॥ ५९॥ स्वल्पनिद्रा महान्तो हीत्युत्थितः स क्षणान्तरे । अधःकृतस्वर्गिसौधे,सौधे स्वर्णमणीमये ॥६०॥ सप्तभूमे भूमिकायां, सप्तम्यां मणिकुहिमे । अतुल्यदिव्यपल्यंके, स्वं निविष्टं स दृष्टवान् ॥६१॥ युग्मं ॥ रत्नोद्योतैस्तदा तत्र, परितोऽपि प्रसृत्वरे । तेन न ज्ञातमधुना, रात्रिर्वा यदिवा दिवा ॥ ६२॥ निसर्गनित्योद्योतकसर्यः स्वः किमेषकः ? । यद्वा मानवमात्रस्य, कुतरत्या स्वर्गसंगतिः ॥ ६३॥ किं स्वप्नः किं भ्रमः कश्चिदिन्द्रजालमथो किम् । दैवतस्फूर्जितं किंवा, सैवं यावद् व्यतर्कयत् ॥६४॥ युग्मं ॥ तावज्जपजया रावसांराविणपरायणाः। प्रधानपुरुषास्तत्रागत्य सत्यमिदं जगुः ॥६५॥ श्रीसागरेऽत्र नगरे, शब्दादर्थाच्च विश्रुते । श्रीराजाभिधया राजा, राजते राजसघशाः॥६६॥ निरपत्यस्य तस्योच्चैरपप्त्याप्त्यतिवर्तिनः पीत्येकपात्रं पित्रादेः, पुण्यभूचित्रकृत भी श्रियाम्॥६७॥सर्वांगीणा गुणैराध्या,सर्वाङ्गीणमुलक्षणा सर्वांगीणकलादक्षा,सा जज्ञे यौवनोन्मुखी॥६॥तस्या वरस्य विश्वेऽ-चारित्रेपुण्य पि, प्रवरस्य नरेश्वरः । निजां राज्यश्रियं दिमुरुत्सुकोऽभृद्वराप्तये ॥ ६९ ॥ सर्वत्रान्वेषणेऽप्येष, मापः कापि परं वरम् । न सार कथा. तादृशं शाऽद्राक्षीन श्रुत्या श्रुतवानपि ॥ ७० ॥ ततः स चिन्तयाऽत्यन्तमातुरः सुरसेवितम् । श्रीवीतरागं संपूज्य, पूजयाऽष्ट 5॥७६॥ For Private & Personal use only Page #169 -------------------------------------------------------------------------- ________________ प्रकारया ॥ ७१॥ कायोत्सर्गे निसर्गेण, यावत्तस्थौ स्थिराशयः। दिव्या दिव्याविरभवद्भारती तावता हिता ॥ ७२ ॥ भो भूप ! भूयसितरां, किं चितां कुरुषे मुधा ? । जन्ममृत्युविवाहादि,यदैवनियतं नृणाम्॥७३॥आगामिन्यां हि यामिन्यां,तुयें यामे | समागमी । शुभादृष्टसमाकृष्टः प्रकृष्ट : कन्यकावरः॥४४॥ मणीमन्दिरतल्पेऽस्मिन् , अल्पेतरशुभोदयः । निविष्टः शिष्टधी| रिष्टः, स द्रष्टव्यस्त्वया रयात् ॥ ७५॥ आकस्मिक विस्मापकगिराऽमृत किराऽनया । प्राप्तविश्वेश्वर्य इव, मुमुदे मेदिनीश्वरः ॥ ७६ ॥ त्वामानेतुं नृपेणाथ, प्रहिता वयमागताः । तदस्मत्स्वामिनं स्वामिन् !, पीणयस्व स्वदर्शनात् ।। ७७॥ ततः प्रीतः कुमारेन्द्रस्तं नरेन्द्रमुपागतः । प्रणतः प्रीतितस्तेन, स्वोत्संगेऽङ्गजवदधे ॥ ७८ ॥ प्राज्यप्रणयपूर्व च, भोक्तः स्वीकुरु मे कनीम् । अतुच्छस्वच्छहृद्वत्स !, वत्सला स्वीकुरुष्व नः॥ ७९ ॥ इत्युक्त्वा स्वकनी दत्त्या, कारयित्वा महामहान् । सोऽव-2 हत् स्नेहमुद्राह्य, स्वराज्यमपि दत्तवान् ॥८॥अहो भाग्यभृतां भाग्य,जागरूकमभंगुरम् । यद्विदेशेऽप्येकपदे,देशाधीशत्वमित्यभूत् कन्याराज्यार्पणेन स्वां,कृतार्थीकृत्य संपदम् । स्वं कृतार्थयितुं राजा,प्रव्रज्याप परं पदम्।।८२॥नृपोऽथ पुण्यसारोऽसौ,राज्यं प्राज्यसुखं सृजन् । सौराज्यं प्रथयन् पृथ्व्यास्तत्र वृत्रघ्नवद् व्यभात्॥८३॥नृपायोपददेऽन्येधुवैदेशिकेन केनचित् ।सप्तसप्तेः सतिरिव, सप्तिः सर्वाङ्गलक्षणः ॥८४ ॥ क्षत्रियाणां हयैस्तुष्टिविशिष्य च महीभुजाम् । इत्यारुह्य स तं खेलद्गतिविदखेलयत् ॥८५॥ तावद् व्योम्न्युत्पपातोच्चैरुच्चैःश्रवः समुत्सुकः। संगंतुमिव सोऽदृश्यः, क्षणादासीच्च दूरगः ॥८६॥ तेन स्ते नकलां कृत्वा, हृत्वा निन्ये नृपः पुरे । आढ्यवैताढ्यभूभूपानपूरे रथनूपूरे ॥ ८७ ॥ तत्र विद्याभृतां नेता, विद्यासिद्ध इति 12 श्रुतः । स्वधाम्न्यानाययत् मान्यनृभिर्मान्यममुं महैः॥८८॥ सप्रेमालापमालाप्यासिने विनिवेश्य च । पोचे नः प्राज्यपुत्राणां, पु-येका प्रेमपाच्यभूत् ॥ ८९॥ नैमित्तिकवरः पृष्टरतस्या वर कृतेऽवदत् । युवा योऽश्वाहृतः प्रातः, पुरेऽति परेद्यवि ॥९॥ Jain Education a l faronw.jainelibrary.org. Page #170 -------------------------------------------------------------------------- ________________ M स एव तव कन्याया, वरः स्मर इवापरः। औचितीमंचतीत्यत्र, मा कृथाः संशयं वृथा ॥ ९१॥ इत्युक्त्या त्वद्वपुन्यक्षलक्षणैआ०प्र० रपि दक्ष ! ते । निश्चित्य विश्वोत्तमतां, सुतामेतां मुदे ददे ॥ ९२ ॥ यथा यथा निरीहत्वं, महत्त्वं हि तथा तथा । इत्यसौ चारित्राचा E नाटयन्नुच्चैनिरीहत्वं व्युवाह ताम् ॥ ९३॥ महोत्सवैमहोत्साहे, विवाहे विहिते नृपः । ददेऽस्मै द्युम्नसौधादि, सैन्यभृत्यादि चौच्चकैः॥९४ ॥ सुकृतस्य कृतस्य माग, महिमा न हि मानवान् । विद्याधराधिपोऽप्येवं, मादात्तस्मै सुतादि यत् ॥ ९५॥ Pएवं च काञ्चनपुरनगरेशो निजाङ्गजाम् । माग्वद् व्यवाहयत्तेन, महान स्वीक्रियते न कैः ? ॥ ९६ ॥ तद्वदेवोत्तरश्रेणिनेतारौ खेचरेश्वरौ । तस्मै ददाते स्वकनी, लोकः पूजितपूजकः ॥९७॥ विद्याधरीपरीरम्भलम्भलोलुभतां भजन् । | विद्याभृत्सत्कृतस्तत्र, सुखं सोऽस्थात्कियचिरम् ॥९८॥ विद्योद्भवानां सोऽनेकविधानां तत्र सर्वतः । प्रेक्षकोत्सुकR चर्याणामाश्चर्याणामवेक्षणात् ॥ ९९ ॥ अमात्राणां नित्यचैत्ययात्रागां सूत्रणादपि । दिव्यभोगर्द्धिभोगैश्च, कृती स्वमकृतार्थ यत् ॥१००॥ युग्मम् ॥ खेचराणां खेचरद्धौं, सुरागां सुरऋद्धिवत् । न चित्रं किं त्वदश्चित्रं, भूचरः खेचरदिभुक् ॥ १०१॥ माद्यद्रमालवालेऽथ, मालबाह्वयमण्डले । अलकाया उज्जयिन्यामुजयिन्यामधीश्वरः ॥१०२॥ विक्रमाकरनामाभूद्विक्रमाक्रान्तशात्रवः । तस्य त्रस्यन्मृगीनेत्रा, पद्मनेत्राया प्रिया ॥१.३॥ युग्मं ॥ अन्या अपि नृपस्यासन, मान्या राज्ञः परम्शताः। | सर्वासामपि संभूताः, सुता अपि परम्शताः ॥१०४॥ पट्टदेव्यास्तु दिव्याजी, पुपेवेकाऽभाचिरात् । स्वस्वमा पुण्यनिर्माणानुसारिण्यो हि संपदः ॥१०५॥ स्वत्सस्य मानोऽनस्पः स्यादित्येषैव स्वदेवतः । पुत्रादिभ्योऽपि पित्रादेन्यिाऽऽसीत् श्रीरिवाशिनी ॥ १०६॥ कलाश्चतुःषष्टिमितास्तया चतुरया ग्यात् । लीलया समकरपन्त, साक्षिमात्र गुरुः पुनः ॥ १०७॥ विशिष्य वेणुवीणादौ, प्रवीणा सा तथाऽभवत् । यथा तन्नादवशगा, विवशाः स्युः सुरा अगि ॥१०८॥ ततस्तया प्रतिज्ञातं , सार कथा. ॥७७॥ Jain Education a l For Privale & Personal use only Page #171 -------------------------------------------------------------------------- ________________ युवा यो मां विजेष्यते । वीणानादेन वादे तं, वरिष्ये नापरं वरम् ॥१०९॥ ततः पित्रा सपुत्राणां, नरेन्द्रागां चतुर्दिशम् । प्रतिज्ञा ज्ञापिता पुज्या, वरचिन्ता हि दुःसहा ॥११०॥ सगः सर्वतोऽयेते, तत्रयुः क्षत्रिया अपि । वणिग्विषादयोऽप्यन्ये, सर्वसाधारणा स्पृह। ॥१११॥ नवरं तत्कनीवीणानिनादोन्मादमर्दिताः। साहङ्कारं स्पृहाकारं, त्यक्ता जग्मुर्यथागतम् ॥११२॥ तदद्भुतं श्रुतं जातु, खेचरैर्भूमिचारिभिः । रथनूपुरनाथस्य, संसदंतः प्रकाशितम् ॥ ११३ ॥ तनिशम्य विस्मितेषु, खेचरेप्वखिलेष्वपि । प्रोज्जगार पुण्यसारः, प्रेक्ष्यते कौतुकं ह्यदः ॥११४॥ ततो विद्याधरैः सत्रा, सुत्रामेवामरैः परैः। विमानस्थोऽ. समानश्रीजगामोज्जयनीमसौ ॥ ११५॥ पृथुले प्राग्विवादार्थ, मण्डितेऽखण्डमण्डपे । तं वीक्ष्यैव तथाऽऽयान्तं, साऽञ्जसा साञ्जसाऽजनि ॥११६॥ दध्यौ च कोऽप्ययं पुण्यप्राग्भारः स्फारमूर्तिमान् । स्फुटीभूतः प्रभूतश्रीरैष एवं वरोऽस्तु तत् ॥११७॥ नृपादेशात् सा स्ववीणामादायावादयद् यदा । पुण्यसारस्तदाऽवादीद्राक् तां वीणां त्रिदूषणाम् ॥११८॥ तत्रैकं दूषणं दण्डे, परं तन्यां तृतीयकम् । तुंबके दण्डको दग्धोऽशतस्तत्री तु केशयुक् ॥११९॥ अत्यन्तबद्धं तुम्बं च, तेनास्या न तथा ध्वनिः । विशुद्धायां हि वीणायां, ध्वनिरत्यन्तमाधुरी॥१२०॥ अप्यपारं ततः पारम्पर्यमादाय दूषणम् । निश्चिक्ये दण्डके झापश्चित्रीयामास चोच्चकैः ।।१२।। उद्वेष्टय तन्त्री तत्कालं, कालं वालं त्वदर्शयत् । पुण्यसारः स्वयं तुम्बे, गलग्रहमपि स्फुटम् ॥१२२॥ ततो वैद्याधरी वीणां, मुविशुद्धां विधाय सः । स्वपाणिना प्रवीणात्मा, वादयामास सादरम् ॥१२३॥ विश्वाडादकतन्नादरसोल्लासवशंवदा। चित्रस्थेवाखिला पर्षद्, गलउद्यान्तराऽभवत् ॥१२४॥ ततः कुतूहलोल्लासादासांसि कियता ललौ । कियतां कुण्डलाद्यानि, भूषणानि क्षणादसौ ॥१२॥ कन्याया जनकस्यापि, किरीटं कटरी स्फुटम् । कन्यायाः स्फारहारं तु, 'हृदयेन सहाग्रहीत् ॥१२६॥ विपुलं कौशलं किञ्चित्कलाभ्यासास् कलावताम् । यदशाद्विवशाः स्युर्दाक, JainEducation inik For Private & Personal use only Val jaineibrary.org Page #172 -------------------------------------------------------------------------- ________________ आ०म० सचेतसोऽप्यचेतसः ॥१२७॥ निस्तुलां स्व कलां काश्चित्पर्षदन्तः प्रदर्य सः। तत्सर्वमर्पमामास, हासयन् सकलानपि ॥१२८॥ चारित्राचा अथो पृथूत्सवापारपरम्परापुरस्सरम् । पूर्णप्रतिज्ञां तां राज्ञः, कन्यां पाणौ चकार सः ॥१२९॥ हस्त्यश्वस्वर्णमाणिक्य॥ ७८॥ वारस्त्रीकिङ्करादिकम् । यद्ददेऽस्मै नृपस्तस्य, सङ्खयां ख्यातुं क्षमेत कः ? ॥ १३०॥ इतः शतद्वारपुरे, प्रजापालनलालसः। प्रजापालः प्रजापालप्रजापालबजार्थितः।।१३१॥ स्वीभिर्नृपा न तृप्यन्तीत्यसौ राज्ञीसहस्रभुक् । पुण्यश्चासां सहस्राणि, वृद्धिः स्त्रीणां हि सर्वतः ॥१३२॥ निषिध्यते मते दैगम्बरे स्त्रीणां महोदयः । तद्गृहे तु तदा जज्ञे, तासामेव महोदयः १३३॥ श्रूयते यः श्रुते सप्तविंशत्या गुणकारकः । साधिकः स्त्रीषु नृभ्योऽसौ, युक्त एतनिदर्शनात् ॥ १३४॥ पुत्रिकाः प्रचुराश्चेति, निरादृतिरिलापतिः। पुत्राति दधदत्यन्तं, तुर्यमष्यश्रयदयः १३५॥ सोऽन्यदा स्वहृदाऽध्यासीनासीदद्यापि मेऽङ्गाजः । तत्कस्य राज्यं दास्यामि ?, कथं लाश्यामि संयमम् ? ॥१३६॥ इति चिन्तातुरः पृथ्वीश्वरः सरसभक्तिभाग। जिनेन्द्र पूजयेयावत्तावद्योम्नि बभूव वाग्॥१३७॥मा मुधा वसुधाधीश !, व्यधाश्चिन्तां स्वचेतसि । नाप्यते चिन्तितं पूर्व, संचितं सुकृतं विना ॥१३८॥ अद्यापि पट्टदेव्यास्ते, बुधाष्टमीवदष्टमी। मान्या कन्या प्रभविता, भविता च तवोदयः ॥ १३९॥ तस्याश्च भरी यो भावी, भर्ती राज्यश्रियोऽपि सः । स्वदौहित्रः क्रमादत्र, शाशिता भविता भुवः ॥१४० ॥ श्रुत्योः सुधाम्रतेरेतदन्तरिक्षोदितश्रुतेः । भूपतिः पिप्रिये पोच्चदौहित्राशापि नाल्पका ॥ १४१॥ महिप्या हि मुतवेह, जने मान्येत नो सुतः। इतीव मूते स्म सुतां, महीशमहिषी पुनः॥१४२ ॥ तस्यास्तारावदष्टम्या:, श्रेष्ठाया जनने नृपः । वर्भापयित्र्यै पीत्याऽदात्, चारित्रेपुण्य मौलिवर्जागभूषणान् ॥ १४३॥ महीभी महाऽस्या, जन्मादिमा महामहाः । निरमाप्यन्त प्रथमपुत्रवद्विस्मयावहाःसार कया. R॥१४४ ॥ दुर्जयद्वेषिविजयावाप्तिरस्याः समुद्भवे । जातेति विजयाख्याऽस्याः, ख्याप्यते स्म नृपादिभिः॥१४५ ॥ अथा ॥७८॥ For Private & Personal use only Page #173 -------------------------------------------------------------------------- ________________ 2 सौ भाग्यसौभाग्यदक्षत्वादिगुणैः परैः। अन्याः कन्या जयन्तीव, जयन्त्याख्यां भुवि व्यपात् ॥ १४६ ॥ बाला बालामृत. रुचिकलावदतिनिर्मला । वर्द्धमाना क्रमान्मानातिगमाना जनेऽजनि ॥१४७॥ चतुःषष्टिकलाप्राप्तकौशला कौशलागतात । गुरोरक्लेशतोऽभूत्साऽऽदर्शसंक्रान्तिनीतितः॥१४८॥ वराहतायां जाता,तस्याः पितेत्यचिन्तयत् । वरो भावी सुरोक्तोऽस्याः, कः कथं कुत्र कर्हि वा ? ॥१४९॥ अत्रान्तरेऽन्तरिक्षस्थामरणोक्तं नरेश्वर !समग्रां कुरु सामग्रीमव्यग्रोऽस्याः करगृहे ॥१५॥ लमक्षणे क्षणेनैव, देवताद्भुत शक्तितः। सर्वाङ्गभूषणधरः, स्फुटीभाव्या भो वरः॥१४१॥ प्रागदेवतोक्तेः संवादाद्देवतो. दितया तया । गिरा धराधिपः सर्व, तथा चके यथाविधि ॥ १५२॥ अथोत्सवपयोहामविमानेनामरेन्द्रवत् । पुण्यसारवरस्तत्रावततार सखेचरः॥१५॥ सविस्मयाद्वयं सर्वैरय सप्रमदोदयम् । प्रेक्षाश्चक्रे च चक्रे च. कन्योद्वाहमहामहम् ॥१५४॥ यौवराज्य महासत्यकार तस्करमोचने । पीतः प्रादत्त भूवित्त , किमदेयं मनोमते ? ॥१५५॥ राजपसादप्रसरद्रसोल्लासेन तत्र सः । समुद्रः शुशुभे युक्तं, चित्रं तु न जडाशयः॥ १५६ ॥ पत्न्या तत्र तया साक्षाल्लक्ष्म्या लक्ष्मीपतिः समम् । सुचिरं बुभुजे भोगान्, भोगाः सर्वत्र भोगिनाम् ॥१५७॥ क्रमात्तस्याः सुते जातेऽद्भुते रूपादिभिर्नृपः। दौहित्रप्रातितः प्रोतो, जापात्रे . राज्यमप्यदात् ॥१५८॥भूभर्ताऽथ कुभर्तत्वं, मुक्त्वा भुक्त्वा मुभर्तताम् । चारित्रलक्ष्म्या भर्ताऽभूत,तद्भवेऽपि शिवश्रियः॥१५९ ॥ पुण्यसारे कुमारेऽथ, निर्गते नगरात्पितुः । दोयन्ते स्म पित्राद्या, निजाङ्गजवियोगतः॥१६०॥शोधितः सर्वतोऽप्येष, पुरुष प्रेषणादिना । हस्तपर्यस्तमणिवत्, कुत्रापि मापि नैव तैः॥ १६१॥ अपारदुःखाकूपारपारपाप्त्यै नृपस्ततः । नैमित्तिकादीन् २ पमच्छ, वत्सद्धिं जगुश्च ते ॥१६॥ स्थाने स्थाने भवत्पूजस्त्वत्तनूजः सदा सुखी । दूरदूरतरं याता,स्थाता चाभीष्ट भोगभुक ॥ १६३ ॥ राज्यपदानावसरेऽचिरेण रुचिरे मते । इष्टदिष्टविशिष्टश्रीसङ्गः सङ्गस्यते स ते ॥ १६४ ॥ संवादवादिनामेवं, JainEducation intelonal For Privale & Personal use only M w.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ आ०प्र० सरकार विज्ञानां सदृशोक्तिभिः । पुत्रादिनिर्णयेनोच्चैः, स पुत्रात्येव पिपिये ॥ १६५॥ इतश्च निश्चलोत्तुङ्गरगदुर्गसुदुर्गमे। दुर्गमे नाम चारित्राचा नगरे, नगरे श्रीस्थिरीकृतौ ॥ १६६ ॥ जज्ञे नरपतिस्तत्र, नाम्ना नरपतिः श्रुतः। यस्य प्रोद्यत्मतापानौ, पतङ्गन्ति परे पुरा ॥ ॥७९॥ ॥१६७॥ युग्मं । तस्य राज्ञः पट्टराज्यास्तनुजा तनुजन्मसु । प्रथमा प्रथमानश्री मतः प्रथमिन्यभूत् ॥ १६८ ॥ प्रोच्चैः प्राच्य मपत्य हि, नृणामायाति मान्यताम् । विशिष्टे च विशेषेण, विशिष्य च महीयसाम् ॥ १६९ ॥ इत्यसौ पञ्चधात्रीभिः, पा2 ल्यमानाङ्कमङ्कतः। संचरिष्णुः स्नेहवृत्त्याऽलङ्करिष्णुः कुलं पितुः॥१७०॥सार्द्ध स्पर्द्धिष्णु रूपाधैर्वद्धिष्णु शैशवं क्रमात् । अती याय पिता चिन्तामितीयाय च चेतसि ॥ १७॥ युग्मं ।। एतस्य कन्यारत्नस्य, निःसपत्नस्य संपदा । कोऽनुरूपो वरो भावी, को नु तादृक्शुभोदयः ॥१७२साअस्याः कन्या विश्वकन्याऽतिशायिन्याः स्वयंवरः। स्वयंविदुष्या युज्येत,स्वयंवरणहेतवे॥१७॥ ध्यात्वेत्यखण्डश्रीवल्लिमण्डपं मञ्चमंडितम् । पोद्दण्डं मण्डयामास, स स्वयंवरमण्डपम् ॥ १७४ ॥ पुत्रैः सत्रा तत्र धात्रीसुत्रामाणो निमन्त्रिताः । अहंपूर्विकयाभ्येयुरहोविषयगृभुता ॥ १७५ ॥ भो जनं ह्येकमेवेह, कारयिष्यामि भोजनम् । इत्युक्ते निर्णये भोक्तुं, द्विजाः श्राद्धेऽपि नेयति॥१७६॥द्रीत्या तत्र विज्ञातेऽप्युद्वाहे स्पृहयालवः। सर्वेऽप्येवमधावंत,धिग्मुधैव महोद्यमम् | k १७७|| युग्मं ॥ यद्वा के कामरागेण, लोभोद्रेवण वा जवात् । महान्तोऽपि न मुह्यन्ति, कोऽप्यहो मोहविप्लवः ॥१७८॥ शत. द्वारनरेन्द्रस्य, निमन्त्रणमथागतम् । पुण्यसारः प्रविज्ञाय, विज्ञाग्रणीय॑चिन्तयत॥१७९॥ईदृक्पंदिग्धदग्धार्थ, विदग्धस्य न युज्यते . गन्तुं स्थातुं तु नो शक्यं, कौतुको तानमानसैः॥ १८०॥ तद्गतकृया यास्यामि, मञ्चे स्थास्यामि चोच्चकैः। प्रेक्षिप्य कौतुक अष्टप्रवचन मातृषुपुण्य| जातु, वरिष्येऽपि स्वयंवराम्॥१८१॥ ध्यात्वेत्थं प्रेष्य पित्रादीन् , नेष्यामीतिमिषात् स्थितः। सुरस्मृतेर्ययौ तत्र, स स्वयंवर वासरे सार कथा॥ ॥१८२॥ स्वयंवरे नरेन्द्रेषु, निविष्टेषु सुसौष्ठवम् । मञ्चोपरिष्ठात् परितः, प्रससि प्रेक्षकबजे ।। १८३॥ कुब्जीभूतः कौतुकोका, ॥७९॥ For Private & Personal use only सहपहपहपहप.५6666666 रहरहरहरमहराकर Jain Education Pational Page #175 -------------------------------------------------------------------------- ________________ हमरमर५६१६५६मार - सत्रा तत्रागतः स्थितः । परान् पर्यस्य मञ्चेऽन्ये, धेषमेष विशेषयन् ॥ १८४ ॥ यथते पार्थिवास्तद्वद्वयमण्यागमाम भोः ।। सर्वसाधारणे कार्ये, को निवार्यंत केन वा ?॥१८५॥ इत्यादिवादिना लोकाः, प्रश्नकुब्जेन कौतुकात् । केलि केलिंकिलेनैव, यावत् सर्वेऽपि कुर्वते ॥१८६॥ तावत्तत्रोत्सवैःप्राप्तदिव्य वेषा सखीसखा। सुखासनस्था भूस्थातुः, काऽन्या कन्या सुरेशितुः ?॥१८७|| त्रिभिविशेषकं ॥ तोहार्या प्रतिपदं, वर्णितानिखिलान्नृपान् । आकर्णिलानपि अनाकणितानिव साऽमुचत् ।।१८८॥ माऽमीषां पविभेदोऽभूदेकपडिनिवेशिनाम् । इतीव साऽत्यजत सर्वान्नेष्टाप्तिः सुकृतं विना ॥ १८९ ॥ संशयाशातपहपौ सुक्यमोहनिराशताः । निर्वेदापत्रपासूयाऽनुशयाद्यपि ते दधुः ॥ १९० ।। तदानीं पितरौ केऽपि, वेऽपि कन्यां स्वयंवरम् । केचित्कंचिच्च कर्म खं, ज्ञा दुराशां स्वपावदन ॥ १९१ ॥ सर्वेष्वपि नृपेष्वेवं, लघितेषु तया रयात् । कुपिताऽऽह प्रतीहारी, ननु कुब्जममुं वृणु ॥ १९२ ॥ तदुक्तं सत्यां नेतुमिव प्राक्स्वमदर्शनात् । सा कुब्जकण्ठे सोत्कण्ठं, द्राग न्यधत्त वरस्रजम् ॥ १९३ ।। स्वयंवरोत्सव दिनात् , प्राग् दिनेऽभ्यर्चनादिना ! सचिंतया तया गोत्रदेवताराध्यतोद्यता ॥ १९४ ॥ सा स्वप्ने पाह हे वत्से !, यदीच्छेः प्रवरं वरम् । गुप्तरूपं वृणीयास्तत्कुब्जाङ्ग जगदुत्तरम् ॥ १९३ ॥ इतिस्वानानुसारेण, तान्नृपान् कुसुमोपमान् । त्यक्त्वा युक्त मियं भेजे, कुब्जमजमिवालिनी ॥१९४ ॥ सुवृतं सुवृतं चेति, घुष्टिीष्टिश्च कौसुमी। तदा दिवोऽभवद्विश्वविस्मयाद्वयदायिनी ॥१९५॥ इयत्सु सत्सुक्ष्माभृत्सु, कुब्जा कन्यां कथं भजेत् ?। केऽपीति व्यब्रुवन् यावदीर्ण्य-RA येालवस्तदा ॥ १९६ ॥ वाणी प्रमाणीभूताऽभूत्तावता दिवि दैवती । भो भूपाः! सैप भूपानामग्रणीः पुण्यसारराट् ॥१९७॥ योऽमुं न मस्यते तस्य, शिक्षा दास्याग्यसंशयम् । पुण्यैरगण्यैरेतस्याकृष्टः स्पष्टमिदं ब्रुवे ॥ १९८ ॥ इत्युक्त्या विसिमि| यिरे, सर्वेऽपि च चकम्पिरे। चिन्तयाश्चक्रिरे चाय, मान्यश्चक्रीव निश्चितम् ॥१९९॥ स्वमूनो ममात्रस्य, श्रवणात् श्रवणामृतात्। साफसहमहरुमा स ON Jain Education Inte For Private & Personal use only naw.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ पुण्यसापिता त्वेवं, चिन्तयामासिस्सिदा॥ २०० ।। पुण्यसारनृपः कोऽयं, किं भवेन्मे तनूद्भवः ? । यद्वा नाम्नां च धाम्नां आ० प्र० चारित्राचा च, सादृश्यं हि पदे पदे ॥२०१।। इत्ययं चिन्तयेद्यावत्तावद्देव इव स्फुटः । ज्ञातोऽस्मीति तदाऽभूद् द्राक्, पुण्यसारः स्वरूपभाग् । ॥८०।। ॥२०२॥ उत्थाय च पितुःपादद्वंद्वमद्वंद्वभक्तितः।विननाम न नाम काप्यौचित्यव्यत्ययः सताम् ॥ २०३ ॥ युक्तमेव महानंदसङ्गमे सूनुसङ्गमे । सविता निवृतात्माऽभूचित्रं सत्कर्मयोगतः ॥२०४॥ वृत्तान्ते तस्य विज्ञाते, निखिले निखिलैनृपैः । सचक्रेऽसौ - यथौचित्यं, महान् सस्क्रियते न कैः ? ॥२०५॥ तत्कन्योद्वाहतोत्साहमहोत्सवप्रवाहतः । महीयान् महिमाऽस्याभूत, पुण्यैः किंवा सुदुर्लभम् ? ॥२०६॥ सर्वैरुवीश्वरैः सार्द्ध, सूनुमाकार्य कार्यवित् । सहस्रवीर्यनृपतिस्ततः पाप पुरं निजम् ॥२०७।सप्रद्युम्नः ससामन्तः, कमलाकान्तलीलया । स विवेश विशामीशः, पुरं निरुपमैर्महै ।।। २०८ ॥ शुभेऽह्नि पुण्यसारस्य, भंभासारस्य सोऽन्यदा। राज्याभिषेकं प्रौढद्धा, प्रसेनजि दिव व्यधात् ॥२०॥ राज्यप्रदानतः पास्तपतिबन्धः सुधीः स्वयम् । विधिपूर्व प्रववाज, वव्राज च परं पदम् ।।२१०|| अपि प्रापालराज्यद्धिः, पितृराज्येन तेन सः। रामवविद्युतेऽत्युच्चैः, पितृश्रीहि मुदेऽधिकम् ॥२१॥ प्राग्दिव्यवचसासाकं, सबैरुवीश्वरैरसौ । सन्मान्यते स्म नितमां, कन्यासैन्यादिदानतः ॥ २२ ॥ प्रसिद्विर्जयिनी नृणामित्यन्यैरप्यसौ नृपैः। अमानि मानिभिरपि, स्वस्वढौकनढौकनैः ॥२१३॥ येऽवाज्ञासिपुरविज्ञास्ते, स्वस्वप्रौढिपदोद्धराः। तास्तथा भापयामास, प्राग्वत् सान्निध्यकृत् सुरः ।। २१४ ॥ यथा वृथा दर्पकथारत्यत्तवा कृत्वा बहूपदाम् । सिपेचिरै किङ्करवत्, पुण्यसारं नरेश्वरम् ॥२१५।। युमं ॥ एवमष्टामु काष्टासु, तस्याज्ञाऽऽदित्यदीप्तिवत् । सर्वत्राप्यातिहता, पृथ्व्यन्तः प्रासरी अष्टप्रवचन मातृषु पुण्यसरीत् ॥ २१६॥ अखण्डखण्डत्रितयाधिपत्यमभवद्भुवि । हरेरिव नरेश स्य, तस्यैवं सुरसन्निधे ॥२१७ । नो दिगजयाय सार कथा।। यात्रा च, नच सैन्यस्य सूत्रणा । न युद्धं न नियुद्धं वा, न दूनप्रेषणाद्यपि ॥२१८॥ न दानभेदी नो दण्डो,न मुराराधनादि च।5 ॥ KHELMHREERMANEESHREE an Education in magna Page #177 -------------------------------------------------------------------------- ________________ RSRRRRRRRRRRANSPSS तस्यैश्वर्य तथापीगहो सुकृतल्गितम् ॥ २१९ ।। तस्य त्रिखण्डाधिपतेः, सौधर्माधिपतेरिख । आसन् विशिष्टा अथापि, पट्टदेव्यः पुरोदिताः॥२२०॥तासां प्रत्येकमे कैकः,सहसः किल सेवकः। अष्टौ सहस्रा इत्यासन्, राज्योऽन्या अस्य भूपतेना२२१|| विश्रुतोऽपि श्रुताम्भोधिविरक्तोऽपि विशुद्धिभृत् । निःसङ्गोऽपि सुसङ्गोऽथ, तत्रागाद्गुरुपुङ्गवः ॥ २२२ ॥ पुण्यसारनृपः सार. परिवारपरिष्कृत : । सुरेन्द्र इव सर्वद्धर्या, मुदा तं वन्दितुं ययौ ॥ २२ ॥ प्रदक्षिणादिविधिना, वंदनादिपुरस्सरम् । गुरोः पुरो यथास्थानं, निषसाद स सादरम् ॥ २२४ ॥ यो यस्मात्प्रौढिमारूढः, स तं प्रौढिं परां नयेत् । नो चे कृतज्ञता काऽस्य, कथं वाऽस्य शुभोदयः? ॥२२५।। तदुक्तं-धर्मादधिगतैश्चर्यो, धर्ममेव निहति यः। स कथं मुगति यायात् , स्वस्वामिद्रोहपातकी? २२६ ॥ तस्मान्महद्भिः प्राग्धर्मात्, प्राप्तपाज्यमदद्धिभिः। विशेषेण निषेच्योऽसावित्यन्योऽन्योपकारिता । २२७॥ अमहद्भिमहत्तायै, महद्भिस्तत्मद्धये । सम्यग् धर्मः समाराध्यः, सर्वदाऽध्यमद्वरैः ॥ २२८ ॥ तस्यैवं चातकस्येव, वारिमुग्वारिपायिनः । | देशनामृतपानेन, बभूवान्नाशितंभवः ॥२२॥ अथो समयमासाद्य,गुरुं समयसागरम् । चतुर्ज्ञानभृतां मुख्यमप्राक्षीत् प्राग्भवं नृपः।। २३० ।। गुरुः प्राह महाभाग !, महापुरपुरे पुरा । महानन्दामिधानोऽभूत, महाऋद्धिमहास्तिकः ॥२३१॥ तनूजस्तस्य पित्रायः, शिक्षितोऽप्यास्तिकक्रियाः। धर्म प्रमाद्यन् संसार, माधस्तान् द्वेष्टय शिष्टधीः॥२३२॥ धर्मसारेति तस्याख्या, पितृदत्ताप्यपार्थका । हास्यायेव जने जज्ञे, सान्वर्थे वोचिताऽभिधा ॥२३३॥ हृद्यमुद्यानमन्येद्यः, सहृदा सुहृदा सह । सहर्ष विहरन्नेष, कौतुकोजानमानसः॥२३४॥ निसर्गशमसंसर्गकायोत्सर्गस्थमेकतः। वानर्याऽनार्यया दीर्यमाणाझं मुनिमैक्षत ॥२३५।युग्मं सर्वोप्युपद्रवादक्ष्यः, किं पुनर्मुनिरित्यसौ। निवारितापि तेनोचैः, पिशाचीवात्यजन्न तम् ॥ २३६ ॥ तागदुर्गोपसर्गेऽपि, निष्पकम्पः सुराद्रिवत् । अश्रीयत स तत्कालमेव केवल संविदा ॥२३७॥ यतिस्ततस्तं प्रत्यूचे, भद्रे। भज शमं हृदि । किं न चेतयसे सप्तभवाप्तं द्वेषज For Private & Personal use only JainEducationM ational Page #178 -------------------------------------------------------------------------- ________________ फलम् ? ॥२३८॥ सेल्युक्त्यैव स्थिता मन्त्रकीलितेवाथ विस्मयात् । तेन पृष्टोऽवदव ज्ञानी, भोः प्रियेयं भवेऽत्र मे ॥२३॥ चारित्राचा. अतिमेम्णा तदासक्तः, पित्रादिभ्योऽभवं पृथक् । धिग पुत्रं स्त्रीमुखं मूर्ख, पित्रादिभ्योऽप्यवाङ्मुखम् ॥ २४ ॥ दैवादवाय ॥ ८१॥ सुगुरोः, श्राद्धधर्म करोम्यहम् । निःश्रद्धेयं तु मिथ्यावमेव यत्तन्मिषान्मृषा ।। २५१ ॥ निर्धर्मणीह कः स्नेह, इति मां शिथि लादृतिम् । दुष्टेयं द्वेष्टि वैराग्याद्, व्रतमादृतांस्त्वहम् ।। २४२॥ मिथ्याखपोपादेषाऽतिद्वेषात् मयि मृता क्रमात् । मुत्वाऽभू रगी दुष्टा, धिक्कष्ट मौढ्यचेष्टितम् ॥२४३ ॥ दैवात्तत्रागतं सा तद्वनान्तः प्रतिमास्थितम् । दृष्ट्वा मां दष्टुमायान्ती, मयूरेण हता Roमृता ॥ २४४ ॥ जाता मयूरी प्रागद्वेषात् , मामुपद्रोतुमियूती । भुना जग्धा शुनी चैनं, वराही व्याधिकाऽप्यभूत् ॥ २४५ ॥ सा धावन्ती मद्वधार्थमन्तर्गत प्रपातुका । समग्राङ्गोपाङ्गभङ्गात्, प्लवङ्गैरप्युपद्रुता ॥२४६॥ मृखाऽभूद्वानरोयं प्राग्वैरात मय्युप सर्गकृत् । एकाङ्गी कोऽप्यङ्गभृतां, द्वषो दुर्विषहः खलु ॥ २४७॥ सम्मत्यस्मद्गिरा जाति, स्मृखाऽभूदुपशांतिभृत् । प्रबोधिKA ताऽथ च भवे, निवेदमियमेष्यति ॥ २४८॥ क्षमयिखा च मां पायं, प्रतिपद्य सपद्यपि । दिवि त्रिदिवदेवीचं, लब्बाऽष्टाभिर्दि नैरियम् ॥२४९ ॥ तस्मानिमथ्याखविद्वेषौ, वर्जितव्यो हितैषिणा । दुरन्ता दुर्गतिराबादपरात् नरकाद्यपि ॥ २५० ॥ रागोऽङ्गिनां दुनिवारस्तस्माद् द्वेषो विशेषतः । धर्मद्वेषस्तु सर्वार्थहन्ताऽनन्तातिदुःस्वदः ॥ २५१ ॥ क्योऽवस्थाविशेषेण, न रागः प्रसरेत कचित् । द्वेषस्तु विष्वक प्रसरन्, दुष्पेषः स्यादृपेरपि ॥२५२॥ श्रुत्वेति प्रतिबुद्धात्मा, धर्मसारोऽभ्यवान प्रभो!। धर्मक्रियाद्विषः का मे, गतिः पापक्रियापुषः ? || २५३ ॥ सोऽपि प्रोचे प्राप्य पापं, सम्यगालोच्य चेत्त्वया । आराध्यते सुसाधो अष्टप्रवचन मातृषु पुण्यHosपि, धर्मस्तत्तेऽपि सद्गतिः॥ २५४ ॥ तपःक्रियाभिग्रहाद्य, दुःशक सुशकं तु भोः!। स्वशक्त्वाऽष्टप्रवचनमात्राराधनमाचर ।। हसार कथा।। २५५॥ उत्कीर्णमिव सम्यक्त्वं, स्वचित्ते च स्थिरीकुरु । इपताऽपि तव प्रत्य, सद्गतिनिर्वृतिस्ततः ।। २५६ ॥ १॥ फिरकफरकफरकारकर Jain Education letional Page #179 -------------------------------------------------------------------------- ________________ 19HAYASSES तत्तथा प्रतिपेदानः, प्रपेदानः पदं निजम् । धर्मकाय्यादभूत् सोच्चैः, पित्रादिप्रमदप्रदः ॥२५७॥ सधर्मणां R सधर्मेव, मी तिपात्रं स्वकोऽपिहि । स प्राक् पुत्रतयाऽभीष्टः, पुण्यैरपि ततोऽभवत् ॥ २५८॥ ततः प्रभृत्यसौ सम्यक, सम्य क्त्वगुणभूषणः। ईर्यायां भाषणे पिण्डैषणे च त्रिविधात्रके ॥ २५९ ॥ समग्रग्राह्यवस्तूनां, निक्षेपादानयोरपि । मलमूत्र. जलादेश्चोत्सर्ग स यततेतराम् ।। २६०॥ मनोवाकायगुप्तिष्वप्येवं स यतमानकः । गृहस्थोऽपि यतीन्द्राणां, निदर्शनतयाऽजनि ॥२६॥ मा सुधा मेऽभिधानं भूदुपहासश्च मा कचित् । ध्यात्वेत्थं धर्मसारः स, स्वनामार्थमदीदिपत् ॥२६॥ धर्ममाराध्य पितरि, क्रमात स्वींगभोक्तरि। धर्मसारोऽल्पसारोऽभूहबाद् धिग् भवस्थितिम् ॥ २६३ ॥ यतः." कृतपयत्नानपि नैति कांचन, स्वयंशयानानपि सेवते परान् । द्वयेऽपि नास्ति द्वित येऽपि विद्यते, श्रियः प्रचारो न विचारगोचरः॥ २६४ ॥” अस्तिमानस्ति तस्यैकः, प्रीतिकृत मातिवेश्मिकः । कौटुम्बिकः प्रकृत्याऽतिभद्रकः सोमनामकः ॥ २६५ ॥ सुप्रीतिवेश्मिकत्वे हि, लघोरप्यलघोरपि । परस्परेण सांनिध्याद्रहुधाऽप्युभयोर्गुणः ॥२६५॥ लघुना लघुकार्याणि, लघु सिध्यन्त्ययत्नतः। महताच महत्कार्याण्येवं कार्यसुसाधता ॥२६७ ॥ ईर्यादियतनाधर्म, धर्मसारस्य वीक्षतः। कृषिक्पादिकारम्भसंरम्भं स्वं निनिन्दिवान् ॥ २६८ ॥ प्रशंसयामासिवांश्च, धर्मसारं निरन्तरम् । तस्य प्रवचनमात्राराधनं तु विशेषतः ॥२६९ ॥ एवं निन्दनिज तं च, श्लायमानः सदाऽप्यसौ। प्रभूतारम्भमन्नोऽपि, पुण्यं प्राज्यमुपार्जयत् ।। २७० ॥ चित्तेनैव सन्नियोगशिष्टं शिष्टात्मनामपि । महत्त्वादित्ययं चिन्तानितान्तातुरतामदात् ॥२७१ ॥ सोमस्तथा तं विज्ञाय, वणिकपुत्राय श्रेष्टिवत् । स्वयं स्वं वित्तमेतस्मै, वापि.ज्याथै वितीर्णवान् ।। २७२ ॥ सामर्थ्य सति योऽन्याथै, न साधयति दुर्मतिः । अरण्यपुष्पकूपादिकल्प तस्य धनादिकम् ॥ २७३ ॥ तदाधारकर्णधारप्रयोगाद्विपदर्णवम् । तीर्खा पागवत् सुखी सोऽभूदहो सानिध्यकृद् गुणः ।। २७४ ।। कृतज्ञता JainEducation.in For Private & Personal use only IMiraw.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ आ० प्र० चारित्राचा. ॥८२॥ कृतिन्युचैरित्यसौ वहमानयत् । विशिष्य तं तत्प्रभृति, स्थितिषेषा महात्मनाम् ॥ २७५ ॥ क्रमात् कौटुम्बिकः सोऽयं, स्वायुभुक्त्वा मृतस्ततः। पाक प्रोक्तपुण्यात् पुण्यात्मा, पुण्यसारो भवानभूव ॥ २७६ ॥ धर्मसारः श्राद्धधर्माराधनान प्रान्तसाधनात् । मृत्वाऽजनिष्ट सुमनःप्रष्टोऽष्टमत्रिविष्टपे ॥ २७७ ॥ माग्भनं स्वं प्रयुक्तेनावबुध्यावधिना मनाक । परोपकारप्रत्युपकारकारक ताचिकीः॥ २७८ ॥ यदा पित्रपमानोत्थादभिमानोद्भवाद्भवान् । नगरान्निरगाद् गुप्त, तदाद्यवहित स्थितिः ॥ २७९ ॥ तत्तदिव्योक्तिभिस्तत्तदःसाथसाध्यसाधनैः। संकेतित इदैकान्ते, सुरः सन्निदधे स ते ॥२८० ॥ विभिर्विशेषकं ॥ उपकारः कृतोऽल्पोऽपि, बटर्वजमिवोत्तमे। प्रयायारविस्तार, पुरः पुरः परिस्फुरन् ॥ २८१ ॥ अष्टमवचनमात्राराधनायाः प्रशंसनात् । अष्टाष्टस्थानमहिमकन्याराज्याचवाशयः ॥ २८२ ॥ तवाभवत् परपिश्च, सर्वाङ्गोणापि यन्नृणाम् । पुण्यानुमोदनामात्र. मप्यमात्रफलपदम् ।। २८३ ।। युग्मं ॥ यस्यानुमोदनामात्रादपीग् फलमातवान् । तत् पुण्यं कुरु भोखेधा, द्वेधा सर्वेष्ट सिद्धिदम् ।। २८४॥ यतिवाक्यमिति श्रुत्या, प्रतिबुद्धः स शृद्धधीः । सम्यक्त्वपूर्वकं सम्यक, शक्त्यर्याद्युयोऽजनि ॥२८५।। इत्थं प्रा. ज्येऽपि साम्राज्ये, तस्येर्याधुपयुक्तता। कं न चित्रीयते किंवा, न स्यादवहितात्मनः ? ॥२८६ ॥ यथा राजा तथैव स्युः, सर्वाः मायः प्रजा अपि । इतीर्याधुपयुक्तत्वमेकच्छवं जनेऽप्यभूत् ॥ २८७॥ दध्यावध्यामधीधर्मजागर्यायां स कहिचित् । न सम्यक समितिगुप्तयाराधना संयमाद्विना ॥२८८॥ किं च-प्रांतः कस्यापि नो ग्राह्यः, प्रायसः स्यात् स नीरसः। तद्राज्यादिरसं त्यक्त्वा, शमी शान्तरसं श्रये ॥ २८९ ।। इक्षुवद्विरसाः प्रान्ते, सेविताः स्युः परै रसाः। रसः शान्तस्तु सुतरां, सरसः स्यात् R2 अष्टप्रवचनपुरः पुरः ॥ २९० ॥ तेनार्येण विचार्यति, राज्ये न्यस्याङ्गजं निजम् । महिषीभिः सहाष्टाभिविधिवद् व्रतमाददे ॥ २९१॥ भातृषुपुण्य. सारकथा॥ अधीतपूर्वी स चतुर्दशपूर्वीमपि क्रमात् । विशिष्याष्टप्रवचनमातृराराधयत्तराम् ॥२९२॥ तदैकाय्यादवैयग्र्यादेवासौ दिवसान्तरे । ॥ ८२॥ Jain Education For Privale & Personal Use Only K e library.org Page #181 -------------------------------------------------------------------------- ________________ 9822458 1489526 आरूढः क्षपकश्रेणिं, श्रेणि चिक्षेप कर्मणाम् ||२९३॥ तदैव केवलावास्या, सुरक्लृप्तमहर्षिभाक् । अष्टमवचनमात्राराधनाद्युपदेशतः ॥२९४॥ प्रतिबोधं प्रतिबोधं प्रतिबोधेऽर्हदेहिनः । क्रमात् कैवल्यनिस्तुल्यसुखास्वादं स आसदत् ॥ २९५ ॥ युग्मं ॥ इति पञ्चसमिति गुप्तित्रयमात्राराधनानिदर्शनतः । तत्र तनुत प्रयत्नं भविकाः शिवकामना यदि वः ॥ २९६ ॥ इति तपाश्रीसोमसुन्दरसूरश्रीमुनिसुन्दर सूरिशिष्य श्रीरत्नशेखरसूरिविरचिते आचारप्रदीपे चारित्राचारप्रकाशकस्तृतीयः प्रकाशः ॥ ( ग्रन्थाय १२२०-२८ ) ॥ अथ तप आचारः मरूप्यते, तत्र तप्यतेऽनेन देहकर्मादीति तरः, तदुक्तम्- "रसरुधिरमांसमेदोऽस्थिमज्जाशुक्रायनेन ताप्यन्ते । कर्माणि चाशुभानीत्यतस्तपोनाम नैरुक्तम् ॥ १ ॥” तपश्च भवद्वयेऽपि सर्वार्थसाधकं यतः - " तपः सकललक्ष्मीनां, नियन्त्रणमशृङ्खलम् । प्रत्यूहमेतभूतादिरक्षामन्त्री निरक्षरः || १ || अथिरंपि थिरं वंकंपि उज्जुअं दुल्लहंपि तह सुलहं । दुरसज्झपि सुसज्झं तवेण संपज्जए कज्जं ॥ २ ॥ सवासि पयडीणं परिणामवसादुवक्कमो भणिओ । पायमनिकाइआणं तवसा उ निकाइआणंपि ॥ ३ ॥ " कर्मनिर्जरार्थमेव च तपस्तपनीयं यत्परमार्थम् " नो इहलोगट्टयाए तत्रमहिट्टिज्जा, नो परलोगया महद्विज्जा, नो कित्तिवण्णसह सिलोगट्टयाए तब महिट्टिज्जा, नन्नत्य निज्जरट्टयाए तवमहिडिज्जा " इति ॥ अत एव प्रवचनप्रसिद्धानि नव निदानानि तपस्विना वर्जनीयानि, यतः - यः पालयित्वा चरणं विशुद्धं करोति भोगादिनिदानमज्ञः । सवर्धयित्वा फलदानदक्षं, कल्पद्रुमं भस्मयतीह मूढः ॥ १ ॥ निदानस्वरूपं चास्मदुपपतिक्रमणमूत्रवृत्तेज्ञेयं । तपथ बाह्य पड्विधाभ्यन्तरभेदैर्द्वादशभेदं तम्याचरणं तपआचारः, यदार्षम् -' बारसविहंमित्रि तवे सम्भंतर बाहिरे कुसलदिट्ठे | अगिला अणाजीवी नायव्य सो तवायारो ॥ १ ॥ " कुसलति-कुशलैः तीर्थकरैर्दृष्टे - उपलब्बे, अग्लान्या- चित्तोत्साहेन न तु राज - Jain Education Intional 5389898989898989898989898ch 1525252 Page #182 -------------------------------------------------------------------------- ________________ నగ वेष्धिरीत्या, यथाशक्ति वा, यत:-"सो अ तबो काययो जेग मणो मंगुलं न चिंतेइ । जेण न इंदिअहाणी जेण य जोगा न आ०प्र०ा तपआचारै हायति ॥१॥"'अणाजीवि' ति अनाशंसी इहलोकपरलोकाद्याशंसारहितः। तत्र बाह्यभेदा अनशनादयः पट् , अभ्यन्तरथे. ॥८३॥ दास्तु प्रायश्चित्तादयः षट, यदापम्-"अणसण १ मृणोअरिभा २ वित्तीसंखेवणं ३ रसच्चाओ ४। कायकिलेसो ५सलीणया य ६ बज्झो तवो होइ ॥१॥ पायच्छित्तं १ विणओ २ वेभावच्च ३ सहेव सज्झाओ४ । झाणं ५ उस्सग्गोऽविय ६ अभंतरओ तवो होइ ॥२॥" तत्रानशनं द्विधा-इत्वर यावज्जीविकं च, इत्वरं नमस्कारसहितादि श्रीवीरतीर्थ षण्मासपर्यन्तं, श्रीनाभेयजिनतीर्थ संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत्,अत्र च श्रेणिप्रतरघनवर्गयवमध्यचन्द्रमध्यचन्द्रायणकनकावलीरत्नावलीमुक्तावलीसिंहनिष्क्रीडितादिकं विविधं तपोऽन्तर्भवति । यावज्जीविकं तु पादपोपगमनेशिनीभक्तमत्याख्यानभेदाद् त्रिविधं, तत्र-निफाइआ य सीसा गच्छो परिपालिओ महाभागो। अब्भुजओ विहारो अहवा अब्भुजयं मरणं ॥१॥ इति ॥ दशावयःपरिणामे सति देवगुरूनत्वा तदन्तिके कृतानशनस्य गिरिगुहादौ सस्थावरविरहिते स्थंडिले पादपवनिमेषकरणादावपि निश्चेष्टस्याऽऽद्यसंहननिनो निषतिकर्मणो येन तेन संस्थानेन प्रशस्तध्यानेन प्राणान्तं यावदवस्थानं पादपोगमनं १, एवमिशितप्रदेशेऽन्यानपेक्षस्यात्मनैवोद्वर्तनादि कुर्वतः सचेष्टस्य प्राणोत्क्रान्ति यावदवस्थानमिगिनी२,यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वत्रिविधं चतुर्विध वा आहारं प्रत्याख्याय स्वयमेवोद्भाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वोद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना कालं करोति तस्य भक्तमत्याख्यानमनशनम्३, एतच्च नियमात् सप्रतिकर्मतया आर्यिकादीनामपि साधारणम्,उक्तं च-सव्वाविअ अज्जाओ सव्वे विअ पढमसंघयणवज्जा । सब्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ॥१॥" 'पञ्चक्खाणेण' ति भत्तप्रत्याख्यानेनैवेत्यर्थः। त्रयमपि चैतन्नियाघाते संलेखनापूर्वकमेव करोति, अनशनत्रै in ॥८३॥ Jain Education Int Aww.jainelibrary.org శ Page #183 -------------------------------------------------------------------------- ________________ अन्यथा आध्यानसंभवाद्, उक्तं च-"देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणीहिं । जायइ अट्टज्झाणं सरीरिणो चरमका. लम्मि ॥१॥" व्याघाते तु व्याधिविद्युद्गिरिभित्तिप्रपातसादिरूपे संलेखनां विनापि, द्विविधमपि चैतदनशनं कृत्स्नकर्मक्ष. यहेतुः, यत:-"देहदुर्गमुदग्राणि, तावत्कर्माणि देहिनाम् । नोञ्झन्ति यावदनाम्बुप्रवेशोऽत्र निरर्गलः ॥ १॥ कषायविषयाहारत्यागो यत्र विधीयते । उपवासः स विज्ञेयः, शेषं लङ्घनकं विदुः ॥२॥ ___अत्र दृढपहारिज्ञातं, यथा-कश्चिद्विग्जातिः प्रचण्डोऽन्यायीति राज्ञा पुरानिर्वासितश्चौरपल्लीं प्राप्तस्तत्पतिना पुत्रत्वेन स्थापितस्तस्मिन्मृते पल्लीपतिर्जीतः, सर्वत्र निर्दयपहरणाद् दृढमहारोति विश्रुतः, कुशस्थल ग्राममन्यदा लुण्टितुं ययौ, तस्यैकस्मिन् दस्यौ निःस्वदेवशमद्विजधानि भिक्षित्वा पक्वं पायसं हत्वा गच्छति डिभरूपैः पूत्कारे कृते क्रुद्ध द्विजेन दस्यून् पशूनिव परिषेण ताड्यमानान् वीक्ष्य पल्लीशस्तद्रक्षायै धायमानः संमुखीभूतां गां विषं विनों चासन्नपसा जघान, विप्रायाः कुक्षिच्छेदाद् द्विधाकृतं गर्भ प्रस्फुरन्त वीक्ष्य सञ्जातकृपः सानुताप उद्याने साधुपाचे आत्तव्रतो 'यत्राहि हत्यापापं स्मरामि तत्र न भक्ष्ये क्षान्ति च सर्वथा श्रयिष्ये' इत्यभिग्रहद्वयं लात्वा तत्रैव ग्रामे विहुतो, भिक्षार्थ गमने जनैराकोशादिभिरतत्पापं स्मार्यमाणः कदापि नाभुङ्क, एवं षण्मास्या सिद्धः, इनि प्रथमो भेदः॥१॥ उनमुदरमूनोदरं तस्य करणमूनोदरिका 'नाम्नि पुंसि चेति णकपत्यये रूपसिद्धिः, व्युत्पत्तिमात्रमेयेदं, शब्दप्रवृत्तिर स्तूनतामात्रे, उनोदरिका च द्रव्यभावभेदाद् द्विविधा, द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणविषयोनोदरिका जिनकल्पि कादीनां तदभ्यासपरायणानां वा बोद्धव्या,न पुनरन्येषां तेषामुपध्यभावे समग्रसंयमपालनायोगाद. अथवाऽन्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरिका, भक्तपानोदरिका पुनरात्मीयाहारमात्रापरित्यागतो विज्ञेया, आहारमानं च-'बत्तीस किर महाराहारहरहरुमा रहर Jan Eden For Private & Personal use only www.janeibrary.org Page #184 -------------------------------------------------------------------------- ________________ आ०प्र० तपआचारे कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ कवलस्स य परिमाणं कुक्कुडि॥८४॥ अंडगपमाणमित्रं तु । वा अविगिअवयणो वयणमि छुभिज्ज वीसन्तो॥१॥सा चाल्पाहारादिभेदतः पञ्चधा, यदाहु:-"अप्पा हार अबड्डा दुभाग पत्ता तहेव किंचूणा । अदुवालससोलस चउवीस तहेक्कतीसा य ॥१॥ अयमत्र भावार्थ:-अल्पाहारो नोदरिका नाम एककवलादारभ्य यावदष्टौ कवला:, अत्र चैककवलमाना जघन्या, अष्टकवलमानोत्कृष्टा, धादिकवलमाना । तु मध्यमा १, एवं नवभ्यः कवलेभ्य आरभ्य यावत् द्वादश कवलास्तावदपाद्धौंनोदरिका २ त्रयोदशभ्य आरभ्य यावत्षोरश तावत् द्विभागोनोदरिका ३ सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत् प्राप्तोनोदरिका ४ पंचविंशतेरारभ्य यावदेकत्रिशकवलाः ताकिश्चिदूनोदरिका ५, जघन्यादिभेदत्रयं सर्वत्र पूर्ववद्भावनीयम्, अनेनानुसारैण पानविषयोनोदरिकाऽपि भाव्या, तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या। भावत ऊनोदरिका क्रोधादित्यागः, यदुक्तम्-" कोहाईणमणुदिणं l चाओ जिणक्यणभावणाओ उ। भाषणोणोदरिआ पन्नत्ता वीअरागेहिं ॥१॥" उनोदरिका च प्रत्यहं तपोरूपत्वात परैविशिष्याज्ञायमानत्वाच्च बहुफला, उपवासादितपो हि यथा परीयते न तथोनोदरिकेति, औनोदर्ये च नीरोगत्वादयो गुणाः, यत:-" हिआहारा मिआहारा, अप्पाहारा य जे नरा । न ते विजा तिगिच्छति, अप्पाणं ते चिगिच्छगा ॥१॥" साधुमाश्रित्य मिताहारत्वं पिण्डनियुक्तावेवमुक्तम्-" अद्धमसणस्स सबंजणस्स कुज्जा दवस्स दो भागे । वाउपविभार णट्ठा छब्भागं ऊणगं कुज्जा ॥१॥" इह किल पड्भागीकृतस्योदरस्याई-भागत्रयरूपम् अशनस्य सव्यञ्जनस्य-क्रशा- नोदरिA कादिसहितस्याधारं कुर्यात, तथा तस्य द्वौ भागौ पानीयस्य, पष्ठं तु भागं वायुप्रतिचरणार्थमूनं कुर्यात् । “सीयो कास्वरूपं ॥ उसिणो साहारणो अ कालो तिहा मुणेअव्यो । साहारणमि काले तत्थाहारे इमा मत्ता॥१॥” इमा-अनन्तरोक्ता मात्रा- ॥ ८४ ॥ Jain Education Intel anebryong Page #185 -------------------------------------------------------------------------- ________________ प्रमाणं । अथ शीतोष्णकालयोर्मात्रामाइ-"सीए दवरस एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दवस्स दुन्नि उ तिन्नि व - सेसा उ भत्तस्स ॥२॥" 'शीते' इति शीते काले द्रवस्यैको भागः, चत्वारो भक्तस्य, अथवाशब्दो मध्यमशीतसंसूचनार्थः, ततो मध्यमशीते द्वौ द्रवस्य त्रयो भक्तरय, एवं मध्यमोष्णे काले द्वौ द्रवस्य शेषास्त्रयो भक्तस्य, अत्युष्णे तु त्रयो द्रवस्य शेषौ द्वौ भक्तस्येति। एवं मितनिरवद्याहारग्रहणे साधोः प्रत्यहमुपवास एव, यदाहुः-निरवज्जाहाराणं साहूणं निच्चमेव उववासो। २ देसूणपुवकोडिपि पालयताण सामणं ॥१॥"तथा षष्ठाष्टमादिविशेषतपस्तपनेऽपि पारणे ऊनौदरिकयैव विशेषलब्धयः संभ वन्ति, यथा वतिनः सनखकुल्माषमुष्टिजलचुलुकमात्रपारणेन षण्मासी यावन्नित्यषष्ठतपसा तेजोलेश्योत्पद्यते इति श्रीवीरजिIM नोक्तविधिना गोशालकस्य सोत्पेदे ॥ इत्यूनोदरिका २॥ वर्त्ततेऽनयेति वृत्तिः-भैक्षं तस्याः संक्षेपण-हासः, तच्च दत्तिपरिमाणकरणरूपमेकद्विव्याद्यगारनियमो रथ्यार्द्धग्रामग्रामनियमश्च, द्रव्याद्यमिग्रहाश्चात्रैवान्तर्भवन्तिः, तत्र द्रव्यतोऽद्य मया निर्लेपभिक्षायेव एकत्यादिदत्तिरूपमेव कुन्तामस्थितमण्ड. काधेन वा ग्राह्यमित्यादि, क्षेत्रत एकदिव्यादिगृहस्वग्रामपरग्रामग्रामा दिलब्धमेव दायकैन देहली जड्डयोरन्तर्विधायैव वा दत्तं ग्राह्यमित्यादि,कालतः प्रथम द्वितीयादिनहरादिनियतवेलायामेव ग्राह्यमित्यादि,भावतो लघुद्धनरनारोभूषिताभूषितमुखित दुःखितनिविष्टोदमशयितगौर कृष्णगानहसनरोदनादिपरदायकदत्तमेव ग्राह्यमित्यादि, एवं वृत्तिसंक्षेपः साधुभिः श्राद्धैश्च यथ शक्ति प्रत्यहं कार्यः, उक्तं च यतिदिनचर्यायाम्-"पइदिअहं चिअ नवनवम भिग्गहं चिंतयंति मुणिसीहा। जीअंमि जो भणि पच्छित्तमभिग्गहाभावे ॥१॥” तत एव च श्राद्धाः सम्मत्यपि सचित्तद्रव्यसंक्षेपाद्यभिग्रयहं गृहन्ति, इदं च तपः षष्ठाष्टमादिभ्योऽ पि दुरसाधमधिकतरफलं च, षष्ठाष्टमादि हि नियतं प्रत्याख्यायमानत्वेन निवृत्ताहारेच्छं च, इदं तु को वेद कदा द्रव्यायभिग्र १५ Jain Education Intentional Page #186 -------------------------------------------------------------------------- ________________ आ०प्र० हपूर्ति विनीत्यनियतप्रत्याख्यायमानत्वेन प्रत्यहमनिवृत्ताहारैच्छं च,अत एव कौशाम्ब्यां श्रीवीरजिनेन द्रव्यतः कुल्माषान् क्षेत्रतो तपआचारे दातृपादद्वयान्तदेहलीसंभवे कालतस्तृतीययामे भावतो भूपपुत्री प्रेष्यत्वं गता निगडिता मुंडिता क्षुधिता रुदती मूर्पकोणेन यदि ॥८५॥ दास्यति तदैव पारयिष्यामीत्यभिग्रहो जगृहे,गृहे गृहे च प्रत्यहं भ्रमणे पंचदिनोनषण्मास्या चंदनवालातः सोऽप्यपूर्यत, भीमपाकण्डवेनापि चारित्रं प्रतिपद्य कुन्नाग्रदत्तमेवोञ्छमादास्ये नान्यथा पुनरित्यभिजगृहे, तस्य पुण्यात्मनः सोऽपि मासैः षड्भिरपूर्यत | 2 न किश्चिदपि दुर्लभं, सचनिर्णिक्तचेतसाम् ॥ १॥ इति वृत्तिसंक्षेपः ३॥ 'रसत्यागो' रसाना-क्षीरदध्यादीनां विकारहेतुतया विकृतिशब्दवाच्यानां मद्यमांसमधुनवनीतानां दुग्धदधिघृततैल| गुडावगाह्यादीनां च यथाशक्ति सर्वेषां कियतां वा सर्वदा वर्षषण्मासीचतुर्मास्याद्यवधि वा वर्जन,यन्निशीथभाष्ये-"विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ॥१॥"विगतिः दुर्गतिस्तस्या भीतो यः साधुः उपलक्षणात् श्राद्धादिरपि विकृति-दुग्धादिकां विकृतिगतं च-विकृतिमिश्रं क्षैरेय्यादि शर्करामिश्रपानकादि च भुक्त तस्य दोषमाह-इयं विकृतिर्विकृतिस्वाभावा अवश्यं विकृतिकारिणी अत इयं विकृतिबलादपि नरकादिकां विगतिं पापयत्येवेत्यर्थः। यदा ऽपि तु पृष्टालम्बनादिना विकृतिं गृह्णाति तदापि गुरुपृच्छादिविधिनैव,यथोक्तं तत्रैव-"इच्छामि कारणेणं इमेण विगई इमं तु भोउं 2 जे एवइयं वावि पुणो एवइकालं विदिणंमि॥१॥अत्र चूर्गि:-विणयपुव्वं गुरुं वंदिऊण भणइ-इमेण कारणेण इमं विगई एवइयं पमाणेणं इत्ति कालं तुब्भेहिं अणुनाओ भोतुमिच्छामि, एवं पुच्छिर अणुनाए पच्छा भिक्खं पविट्ठो गहणं करोति, जे बाह्यतपोड इति पादपूरणे । रसत्यागो हि बहुसमयं यावज्जीवमपि निर्वहनि, उपवासादि तु कियत्समयमेव. एतच्च लोकेऽवि बहवः कुन्ति, धिकारः॥ R रसत्यागं तु ज्ञाततत्त्वा एवेति उपवासादिभ्योप्यस्याधिककलत्वमत एव मोक्षार्थिनो मुमुक्षवो बहवो विकृतित्यागादि विशिष्यादि ८५॥ 6856686८१६९एम. मार प्रहरपहरा Sain Education Intern a For Privale & Personal use only Relaw.jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ यन्ते, यथा श्रीपद्योतनसूरिशिष्यश्रीमानदेवमूरिरशिवोपशान्त्यै लघुशान्तिस्तवकृत् श्रीमूरिमंत्रदानावसरे तस्यांसयोलक्ष्मीभारत्यौ दृष्ट्वा माऽस्य चारित्रभ्रंशी भूदिति श्यामास्येषु गुरुषु यावज्जीव विकृत्याद्यभिग्रहं जगाह,यदुक्तम्-"भक्तं भक्तस्य लोकस्य, विकृतोश्चाखिला अपि । आजन्म नैव भोक्ष्येऽहममुं नियममग्रहीत् ॥ १॥” तथा आघाटनगरे भूपसभे द्वात्रिंशद्दि रुपटवादिवि 2 जयप्राप्तहीरलेतिविरुदाः श्रीजगच्चन्द्रसूरयो यावज्जीवमाचाम्लाभिग्रहिणो द्वादशवर्षी तत्तपस्तपनात्तपेति ख्यातिं लेभिरे इति रसत्यागः ४॥ कायक्लेशो वीरासनाधुग्रासनकरणेनापतिकर्मशरीरत्वकेशोल्लुश्चनादिना शास्त्राविरोधेन तनुबाधनरूपो विचित्र:, यदIS वाचि "वीरासणउकुडुआसणाइ लोआइओ अ विन्नेओ । कायकिलेसो संसारनासनिव्वेअहेउत्ति ॥१॥"वीरासणाइसु गुणा कायनिरोहो दया य जीवे सु । परलोअमई अतहा बहुमाणो चेव अन्नेसि ॥२॥ निस्संगया य पच्छापुरकम्मविवज्जणं च लोअगुणा। दुक्खसहत्तं नरगाइभावणाए अनिव्वेओ ॥३॥"लोकेऽप्युक्तं-"पश्चात्कर्मपुरकर्मजीवहिंसापरिग्रहाः। दोषा ह्येते परित्यक्ताः, शिरोलोचं प्रकुर्वता ॥१॥” ननु परिषहेभ्यः कोऽस्य विशेषः ?, उच्यते, परीषहाः स्वपरक्लेशरूपाः,कायक्लेशस्तु स्वकृतक्लेशानुभवरूप इति विशेषः। कायक्लेशे च निरन्तरं कर्मक्षयादिगुणः, तत एव छद्मस्थजिनजिनकल्पिकादयः प्रायो निरन्तरमूर्ध्वस्था एव तिष्ठन्ति, यदाप्युपविशन्ति तदाप्युत्कटिकादिविषमासने इति कायक्लेशः ५॥ सलीनता-विविक्तशयनासनतेत्यर्थः, सा चैकान्तेऽनाबाधे असंसक्ते स्वीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानमेषणीयफलकादिग्रहणं च, यदवाचि- "आरामुजाणाइसु थीपसुपंडगविवजिए ठाणं । फलयाईण य गहणं तह भणिों एसणिजाण।।१॥” इयं च द्रव्यतः, भावतस्तु मनोवाक्कायरूपयोग१कषाये २ न्द्रिय ३ संवृतता, Jain Educational For Private & Personal use only Page #188 -------------------------------------------------------------------------- ________________ आ० प्र० सपआचारे. ॥८६॥ एवं च सलीनतायाश्चातुर्वियं, यदाहुमहर्षयः-"इंदिय १ कसाय २ जोगे ३ पडुच्च संळीणया मुणेअव्वा । तय विवित्ता चरिआ ४ पणता वीअरागेहिं ॥१॥" तत्र श्रोत्रादिभिरिन्द्रियैः शन्दादिषु मुंदरैतरेषु रागद्वेषाकरणमिन्द्रियसलीनता, उक्तं च -“सद्देसु अ भयपावएस,सोअविसयमुक्गएसुं । तुटेण व रुटेण व समणेण सया न होअव्व।।१।।” एवं शेषेन्द्रियेष्वपि वक्तव्यं, यथा ' स्वेसु अ भद्दयपाद एसु चढविसयमुवगएम' इत्याद्यभिलापेन । कषायसंलीनता कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदवोचन्- "उदयस्सेव निरोहो :उदयस्पत्ताण वाऽफळीकरणं । जं इत्थ कसायाणं कसायसलीणया एसा ॥२॥"योगसंलीनता पुनर्मनोवाकायलक्षणयोगानामकुशलानां निरोधः कुशलानामुदीरणं च,यदभ्यधु:-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कमि अ विहिगमण जोगे संलीणया भणिआ ॥१॥" विविक्तचर्या तु विविक्तशयनाशनतैवानन्तरव्याख्याता । चतुर्विधाऽप्यसौ गजमुकुमालादिमहर्षिवत्पौषधिकसुदर्शनश्रेष्ठयादिश्राद्धवच्च ka पालनीया इति संलीनता ६॥ एवं पविध बाह्य तपः, बाह्यत्वं चास्याहारादिबाह्यद्रव्यापेक्षत्वात्सायो बहिर्देहस्य तापकत्वाल्लौकिकैरपि तपरतया ज्ञायमानत्वात्कुतीथिकैरपि स्वाभिमायेणासेव्यमानत्वाच ॥ अथाभ्यन्तरं तपः-तत्र प्रायश्चित्तमतीचारविशुद्धिहेतुः यथाऽवस्थितं मायो-बाहुल्येन चित्तमस्मिन्नितिकृत्वा,तचालोचनादि दशविधं, यदार्षम् - "आलोअण १ पडिकमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५। तव ६ छेअ ७ मूल ८ अणवहिए ९ अपारंचिए १० चेव ॥१॥" तत्रालोचना गुरोः पुरतः स्वापराधस्य प्रकटनं, कचित्तावन्मात्रेणैव शुद्धिः, यथाऽवश्यकृत्ये अभ्यन्तरं हस्तशतात्परतो गमनागमनादौ सम्यगुपयुक्तस्य निरतिचारस्य यतेः, सातिचारस्य तूपरितनप्रायश्चित्तसंभवात् , आह-यतेरव तपः॥ श्यकृत्ये गमनागमनादौ निरतिचारस्यालोचनं विनाऽपि कथं न शुद्धिः ? यथासूत्र प्रवृः, सत्य, परं याः चेष्टानिमित्ताः मू यह पहर64646464664466. राम रहा Jain Education Interational For Privale & Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ क्ष्मा आस्रवक्रियास्तासां शुद्ध चर्थमालोचना। प्रतिक्रमणमीर्यासमित्यादौ सहसाकारतोऽनाभोगतो वा कथमपि पथि कथादिकथनगृहस्थभाषाभाषणादिके प्रमादे जातेऽपि हिंसादोषानापतौर इच्छाकारादिसामग्रयकरणे २ अविधिना क्षुतकासितादौ ३ च मियादुष्कृतरूपं, अत्र हि गुरुसमक्षमालोचनां विना मिथ्यादुष्कृतमात्रेणैव शुद्धिः२ । शब्दादिविषयाननुभूय कस्यचिदेवं संशयः स्याद् यच्छब्दादिषु राग द्वेषं वा गतोऽहं नवेति,ततस्तत्र शङ्काविषये पूर्व गुरुसमक्षमालोचनं गुर्वादेशेन मिथ्यादुष्कृतप्रदानं चेत्येवंरूपं मिश्रप्रायश्चित्तम्,अमुकत्र शब्दादिषु राग द्वेष वा गतोऽहमिति निश्चये तु तपोऽहमायश्चित्तं स्यात्३ अशुद्ध अशनादिके शुद्धबुद्धया गृहीते पश्चात् अशुद्धे ज्ञाते क्षेत्रकालातीते उद्गतानस्तमितबुद्धयाऽनुद्गतेऽस्तमिते वा सूर्य भक्तादौ गृहीते तस्य विधिना विवेकः-त्याग एव प्रायश्चित्तं,तथैव शुद्धः४ । व्युत्सर्गः-कायोत्सर्गः, कुस्वमदुःस्वप्रदर्शनादौ स एव प्रायश्चित्तं,तावताऽपि विशुद्धः५। जीवहिंसादौ यथाई तपः प्रायश्चित्तं । यरतपोगवितस्तपोऽसमर्थों वा ग्लानबालवृद्धादिर्यस्तपःश्रद्धानरहितो यश्च पुनः पुनर्दीयमानेनापि तपसा न दम्यते यश्च निष्कारणमपवादप्रसक्तो यो वा पाण्मासिकायुत्कृष्टतपोऽधिकमायश्चित्तयोग्यमतीचारजातं कृतवान् तस्य तपोऽहप्रायश्चित्तापत्तावपि महावतारोपणकालादारभ्याहोरात्रपञ्चकदशकादिक्रमेण श्रामण्यपर्यायच्छेदनं छेदो नाम प्रायश्चित्तं, यथा रप्फुकादिदुष्टव्याधिषितमहं शेषाङ्गरक्षार्थ छिद्यते, एवं शेषपर्यायरक्षार्थमतीचारानुमानेन दृषितः पर्यायः छिद्यते इति भावः । संकल्पेन निष्कारणं पञ्चेन्द्रियवधे सतीवादमस्या नाशयामीत्यादिदर्पण स्त्रीसेवायां मृषावादादत्तादानपरिग्रहेषु चोत्कृष्टेषु संकल्प्य पुनः पुनर्वा सेवितेषु पञ्चानामप्येषामेव कारणानुमत्योर्मन्त्रौषधादिना स्त्रीगर्भाधानशातनादिरूपमूलकर्मणि तथा त्यक्तचारित्रादो च पुनव्रतारोपणरूपं मूलं प्रायश्चित्तं ८ । अतिसक्लिटाध्यवसायन मरणनिरपेक्ष निर्दयं प्रहारदायिन उत्कृष्ट बहुशो वास्तैन्यकारिणो निष्कारणं सायद्यपदे निमित्तप्रयोक्तुरेवमादे Jain Education int onal For Privale & Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ आ०प्र० राचार्यस्योपाध्यायस्य वाऽनवस्थाप्यं प्रायश्चित्तं, तत्पतिपता हि गणाद् बहिष्कृतोऽपि गगेन सह विहरति,साधुभिस्सहालापतपआचारे. मण्डलीसंघाटकमिलनभक्तपानग्रहणादि किमपि न करोति, एकस्यामेव वसतौ साध्वनाक्रान्तप्रदेशे तिष्ठति, शैक्षादीनपि ॥ ८७॥ वंदते, ग्रीष्मे चतुर्थषष्ठाष्टमानि शिशिरै षष्ठाष्टादशमानि वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि पारणके च निलैंप भक्तमित्येवंरूपं जघन्यतः षण्मासीमुत्कर्षतो द्वादशवर्षी यावत्करोति ततो . महाव्रतेषु स्थाप्यते इति भावः, इदश्चाचार्योपाध्याययोरेव, अन्यस्य त्वेतदोषापत्तावपि मूलमेव ९ । जिनजिनप्रवचनाद्याशात नातः स्वलिगिनीनृपपल्यादिसेविनो मुनिनृपवधकादेवाचार्यस्यैव पाराश्चिक, तच्च गणाहहिष्कृतस्याईयोजनमितक्षेत्रान्तरविहारिणो जिनकल्पिकपतिरूपतया महास त्वस्य गुरुक्रियमाणतप्तेरनवस्थाप्यवत्तपःकरणादिरूपं ज्ञेयं १०॥ एतेषु पुलाकस्याद्यानि षट् प्रायश्चित्तानि, बकुशपति12 सेवनाकुशीलयोः स्थविरकल्पे दशापि, जिनकल्पे यथालन्दकल्पे चाष्ट, निग्रन्थस्यालोचनाविवेकरूपे द्वे, स्नातकस्यैको विवेकः, सामायिकसंयमवतां स्थविरकल्पे छेदमूलरहितान्यष्ट, जिनकल्पे तु षट् , छेदोपस्थापनीयानां स्थविरकल्पे दशापि, जिनकल्पे त्वष्ट, परिहारविशुद्धिमतां स्थविरकल्पे अष्ट, जिनकरपे तु षट् , मूक्ष्मपराये आलोचनाविवेकरूपे द्वे इति श्रीव्यवहारदशमोद्देशकवृत्तौ ।। एषु चान्त्ये द्वे प्रायश्चित्ते चतुर्दशपूर्विभिः सह व्यवच्छिन्ने, शेषाणि त्वष्टौ दुष्पसहान्तं यावद् बोद्धव्यानि । बाह्यतपोभेदेभ्यश्च प्रायश्चित्तस्य विशिष्य कर्मक्षयहेतुत्वेनान्तरङ्गतस्तपस्त्वं प्रतिपत्तव्यं, गुरोः पुरो ह्यालोचितस्वातिचारस्य स्वल्पेनापि तपसा शुद्धिरागमे प्रतिपाद्यते, अनालोचितातिचारस्य तु न भूयसापि तपसा, श्रूयन्ते चात्र दृष्टान्ता लक्षणार्यादयः, इति प्रायश्चित्तं १॥ विनयश्चतुर्धा-ज्ञानदर्शनचारित्रोपचारभेदात् , तत्र सबहुमान ज्ञानग्रहणाभ्यासस्मरणादि नविनयः, सामायिकादिके दवविध प्रायश्चित्तं॥ ॥८७॥ Jain Education Inte For Privale & Personal use only Law.jainelibrary.org Page #191 -------------------------------------------------------------------------- ________________ सकलेऽपि श्रुते भगवत्मकाशितपदार्थान्यथात्वासंभवात्तत्त्वार्थश्रद्धानिःशङ्कितस्त्रादिना दर्शनविनयः, चारित्रस्य श्रद्धानं Pal सम्यगाराधनमन्येभ्यश्च तत्परूपणादिश्चारित्रविनयः, प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादिः परोक्षेष्वपि कायवाग्मनोभिरअलिक्रियागुणकीर्तनानुस्मरणादिश्वोपचारविनयः, एवं योगशास्त्रहत्तौ विनयश्चतुर्थोक्तः, श्रीदशवकालिक वृत्त्यादौ तु सप्तधा, मनोवाकायविनयरूपभेदत्रयप्रक्षेपात् , उक्तंच-" मणवयकाइअविणओ आयरियाईण सव्वकालंपि । P2 अकुसलमणाइगहो कुसलाणमुदीरणं तहय ॥१॥” दशवैकालिकनियुक्तौ तु पञ्चधैवं विनय उक्त:-" लोओवयारविणो १ I अत्यनिमित्तं च २ कामहेउं च ३ । भयविणय ४ मुक्खविणओ ५ विणओ खलु पंचहा होइ ॥१॥" तत्राद्यविनयचतुष्क स्वरूपं तत एवायसेयं, मोक्षविनयभेदानाह-“दंसण १ नाण २ चरित्ते ३ तवे अ४ तह ओवयारिए चेव ५। एसो उ मुक्ख 12 विणओ पंचविहो होइ नायब्बो ॥२॥ अह ओवयारिओ पुग दुविहो विणओ समासओ होइ । पडिरूव जोगजुंजण तहय | अणासायणाविणओ ॥ ३॥ पडिरूवो खलु विणो काइअजोए अ बाइ माणसिओ । अट्टचउविह दुविहो परूवणा तस्सिमा होइ॥४॥प्रतिरूपः उचितो विनयः परानुवृत्त्यात्मकस्विधा काययोगे वाचि मानसश्च क्रमादष्टविधश्चतुर्विधो द्विविधश्च । अन्भुट्ठाणं १ अंजलि २ आसणदाणं ३ अभिगाइ ४ किई अ५। सुस्सूसण ६ मणुगच्छण ७ संसाहण ८ काय अट्टविहो ॥१॥ अ. भिग्रहो-गुरुनियोगकरणाभिसंधिः, कृति:-कृतिकर्म, अनुगमनम्-आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतोऽनुव्रजनं । हिम १ मि २ अफरुसवाई ३ अणुवीई भासि ४ वाइओ विणओ:। अकुसलचित्तनिरोहो १ कुसलमणउदीरणा चेव ॥६॥ हितवाक् १ मितवाक २ अपरुषवाक्३अनुविचिन्त्यभाषी-स्वालोचितवक्ता ४ । एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बिंति अणासायणाविणयं ॥ ७॥ तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिअ६ Sain Education III For Privale & Personal Use Only www.ininelibrary.org Page #192 -------------------------------------------------------------------------- ________________ आ० प्र० तपआचारे. २ ॥ ८८ ॥ धम्म ७ नाण ८ नाणीणं ९ । आयरिय १० थेरु २१ वज्झाय १२ गणीणं १३ तेरस पयाणि ॥ ८ ॥ अणसायणा य १ भत्ती २ बहुमाणो ३ तहय वनसंजलणा ४ । तित्थयराई तेरस चउग्गुणा हुंति बावन्ना ॥९॥ " अत्र कुलं - नागेन्द्रचान्द्रादि गणः-कौटिकादिः : स्थविरः- सीदतां स्थिरीकरणहेतुः गणाधिपतिः गणिरिति तद्वृत्तौ । प्रवचनसारोद्धारवृत्तौ तु गणी कितोऽपि साधुसमुदायस्याधिपतिः, भक्ति:- उचितोपचाररूपा, बहुमान:- आन्तरः प्रतिबन्धविशेषः वर्णसज्ज्वलना वर्ण:-कीर्त्तिस्तस्य सवना - प्रकाशनं । विनयश्च भवद्वयेऽपि सर्वार्थसिद्धिसाधक इत्यादि ज्ञानाचार द्वितीयभेदव्याख्यायामुक्तमिति विनयः २ ।। वैयावृत्यं व्याधिपरीषहोपसर्गादौ यथाशक्ति तत्प्रतीकारो ऽन्नपानवस्त्रपात्रमदान विश्रमाणादिभिस्तदानुकूल्यानुष्ठानं च तच्च दशधा, पठन्ति च "आयरिअ १ उवज्झाए २ र ३ तवरसी ४ गिलाण ५ सेहे अ ६ | साहम्मि ७ कुल ८ गण ९ संघ १० संगयं तमिह कायच्वं || १||" स्थविरः तत्र श्रुतपर्यायवयोभेदात् त्रिविधः, श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्यादिवर्षजीवितः दशमादिविकृष्टतपःकृत् तपस्वी, बहूनां गच्छानामेकजातीयानां समूहः कुलं चान्द्रादि, गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । अत्र च गच्छः कुलमध्येऽन्तर्भावितत्वात् पृथनोक्तः, कुलसमुदायो गणः कोटिकादिः, साध्वादिचतुर्भेदः सङ्घः । वैयावृत्यं च विशिष्टतरफलं, यद्वदन्ति - "वे आवञ्च निअ यं करेह उत्तमगुणे घरंताणं । सव्वं किर पडिवाई वेआवच्चं अपडिवाइ || १ || पडिभग्गस्स मयस्स व नासइ चरणं सुअं अगुणगाए । न हु आवश्चज्जि सुहोदयं नासए कम्मं ॥ २ ॥ अत्र प्राग्जन्मनि साधुपञ्चशत्या नित्यान्नपानप्रदानविश्रामणकरणाभिग्रहिणौ भरतबाहुबलिनौ ग्लानस कलवैयावृत्य करणाभिग्रही बसुदेवजीवो नन्दिषेणमहर्षिश्च निदर्शनानि इति वैयावृत्त्यं ३॥ अफरसर विनयः वैयावृत्त्यं ॥ ॥ ८८ ॥ Page #193 -------------------------------------------------------------------------- ________________ स्वाध्यायः पञ्चविधो वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथाभेदात् तत्र सूत्रस्याध्ययनमध्यापनं च वाचना१ सूत्रस्यार्थस्य वा संदेहापनोदाय दृढीकरणाय वा परपार्चे पृच्छा प्रच्छनार पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्थ घोषविशुद्धं गुणनं परावर्त्तना ३ सूत्रार्थयोर्मनसा नतु वाचाऽभ्यसनमनुप्रेक्षा ४ धर्मोपदेशस्य सूत्रार्थव्याख्यायाश्चाकर्णनं कथनं वा धर्मकथा ५ । पंचबिधोऽप्येष महानिर्जराहेतुः,यदुक्तं श्रीमहानिशीथादौ-"बारसविहं मिवि तवे सभितरबाहिरे कुसलदिहे । नवि अस्थि नवि अहोही सज्झाय. समं तवोकम्मं ॥१॥ मणवयणकायगुत्तो नाणावरणं च खबइ अणुसमयं । सज्झाए बटुंतो खणे खणे जाइ वेरग्गं ॥२॥ इगदुतिमासक्खवणं संवच्छरमविध अणसिओ हुजा । सज्झायझाणरहिओ एगोवासफलंपि न लभिज्जा ॥३॥ उग्गमप्पायणएसणाहिं सुद्धंछ निच्च भुजंतो। जइ ति विहेणाउचो अणुसमय भविज्ज सज्झाए ॥४॥ ता तं गोअम! एगग्गमाणसं नेव उवमिउ सका । संवच्छरखवणेणवि जेण तहिं निज्जराऽणंता ॥ ५॥ अत्र सिद्धान्तवाचनायां शिय.सुविहिताचाराणां श्रीजगच्चन्द्रसूरिवरादीनां सुविहित क्रियासमाचरणयावज्जीवाचाम्लादिदुस्तपतपस्तपनादिप्रतिबोधः १ चिलातीपुत्रस्य मुनिपार्श्वतत्त्वपृच्छया 'उवसमविवेगसंवरे 'ति पदत्रयेण प्रतिबोधः, यद्वा सुविहितश्राद्धेन 'दोससयमूलजाल ' मिति गाथार्थपृच्छया शिथिलाचारशताथिश्रीसोमप्रभमुरीणां सौविहित्यप्रतिबोधार अतिमुक्तकक्षुल्लकस्य दगमट्टी इतिपदमात्रपरावबनेन केवलज्ञानोत्पत्तिरथवा कान्तीपुर्यां श्येनश्रेष्ठी ज्ञाततत्वो विवदमानस्य पुत्रत्रयस्य भार्यया वार्यमाणोऽपि स्वं धनं भवनं च प्रददे, अन्यथा कलहानिवृत्तेः स्वयं च मृतमहे यगृहे दुष्टव्यन्तराधिष्ठिते शून्ये 'अणुजाणह जस्सुग्गहो' इत्युक्त्वा रात्री स्थितः, प्रतिक्रम्य स्वाध्यायमेवं परावर्त्तयति " रे जीव ! सुहदुहेसुं निमित्तमित्तं परो जिआणति । सकयफलं भुंजतो की स मुहा कुप्पसि परस्स ? ॥१॥ मोहविमूढा जीवा अत्थे ज घरे अमुच्छिआ धणि । जिणवयणमयाणता भमंति संसार परमहराकार परमहरन Jain Education R onal For Privale & Personal use only Page #194 -------------------------------------------------------------------------- ________________ आ०० तारे ॥२॥ घिद्वी अहो अणजो मोहो जमिमेण मोहिमा जीवा । न गणंति पुत्तनित्ते पहरता निक्किा निसंसा ॥३॥" तपआचारे. इत्यादिस्वाध्यायं श्रुत्वा प्रशान्तः सुरः प्रत्यक्षीभूय श्यनेन कस्त्वमिति पृष्टः माह-एतद्देशोऽहं मम पाग्भवे द्वौ पुत्रौ, तयोर॥८९॥ त्यभीष्टस्य गृहसारं दत्त्वा ज्येष्ठः किश्चिद्दत्वा पृथक् स्थापितः, ततो रुष्टेन ज्येष्ठेनाहं हतो लघुश्व राजकुले निगडितः स्वयं गृहमार्ग, लघुस्तत्रैव मृतः, अहं व्यन्तरोभूतो विभङ्गेन ज्ञात्वा ज्येष्ठसुतं सकुटुम्बं जघान, अन्यमप्यत्रस्थं हन्मि, संपति त्वया बोधितोऽहं, वं मे गुरुरित्युक्त्वा दशलक्षस्वर्णनिधि ददौ, ततः श्रेठी श्राद्धर्ममाराध्य करेण प्रत्रव्य सिदः, इति परावर्त - नार्या श्येनज्ञातम् ३ ॥ कायोत्सर्गादावस्वाध्यायिकादौ च परावर्तनाया अयोगेऽनुप्रेक्षयैव श्रुतस्मृत्यादि स्यात्, परावर्तनातव स्मृतेरधिकफलत्वं, मुखेन परावर्त्तना हि मनसः शून्यत्वेऽप्यभ्यासवशात् स्यात् , स्मृतिस्तु मनसोऽवहितवृत्तावेव, मन्त्राराधनादावपि स्मृत्यैव विशेषसिद्धिः, यदभ्यधायि-" संकुलाद्विजने भव्यः, सशब्दान्मौनवान् शुभः । मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः॥१॥" संलेखनाऽनशनादिना क्षीणदेहानामपि परावर्तनाद्यभक्तानामनुपेक्षयैव प्रतिक्रमणादिनि त्यकृत्यानुष्ठान, तत एव तेषां घातिकर्मक्षयात्केवलज्ञानोत्पत्तिस्ततः सिद्धिश्च, यथा मासयाद्यनशनिनां पाण्डवादिमही गां 12 शुक्लध्यानस्य द्वितीयभेदेऽपि क्षीणमोहगुणस्थानकान्त्यक्षणं यावद्भाविनि पूर्वगतश्रुतालम्बनत्वमागमे प्रोक्तं, तेनानुपेक्षा शुक्ल ध्यानस्य द्वितीयभेदं यावदपि सम्भवति, तदनन्तरं च केवलोपत्तिरिति । धर्मकथया कृष्णश्रेणिकादीनां सम्यक्त्वादिप्राप्तिमघकुमारथावच्चापुत्रादीनां च प्रव्रज्यापतिपत्तिरपि, इति स्वाध्यायः ४ ॥ “ ध्यानम्-अन्तर्मुहूर्त्तकालमात्रमेकाग्रचित्तता, आच-"अंतोमुहुतमित्तं चित्तावत्थागमेगवत्थुमि । छ उमत्थाणं झाणं ध्यानम्॥ जोगनिरोहो जिणाणं तु ॥ १॥ तच्च द्वेधा-शुभमशुभं च, अशुभमार्त्तरौद्रभेदाद् द्विविधं, तेन चात्र नाधिकारः, किन्तु शुभ 21॥८९॥ Jan Education a l Page #195 -------------------------------------------------------------------------- ________________ ध्यानेन, तदपि द्वेषा-धर्मशुक्लभेदात् , चतुर्णामप्येषां प्रत्येकं चतुर्भेदानां किश्चित्सविस्तरं स्वरूपं चारित्राचारभेदमनोगुप्तिव्याख्याने व्याख्यायि,शुभध्यानं च चिरसमयसंचितानामनन्तानामपि कर्मणां तत्क्षणं क्षयहेतुः, आह च महाभाष्यकृत्-"जह चिरसंचियमिंधणमणलो पवणसहिओ दुअं डहइ । तह कम्भिधणममि खणेण झाणाणलो डहइ ॥ १ ॥ जह वा घणसंघाया खणेण पवणाहया विलिज्जत्ति । झाणपवणावहूआ तह कम्मघणा विलिज्जति ॥२॥ किं च-जोगे जोगे जिणसासणंमि दुवखक बया पजते । इक्किकमि अणंता बटुंना केवली जाया ॥३॥” इत्युक्तेजिनमो यद्यपि यावन्तः सुकृतप्रकारास्तावन्तः सर्वेऽपि मुक्तिहेतवः, परं शुभध्यानानुगता एव, न त्वन्यथा, बहुसमयचारित्राराधकाङ्गारमईकाचार्यादिवत् , शुभध्याने च सति ये केऽप्यङ्गनाधनादयो भवप्रसक्तिहेतवस्तेऽपि मुक्तिहेतव एव स्युः,यदाह-"अहो ध्यानत्य माहात्म्यं, येनैकापि हि कामिनी । अनुरागविरागाभ्या, भवाय च शिवाय च ॥१॥" आर्षेऽपि-“जे जत्तिा य हेऊ भवस्स ते चेव तित्तिा मुक्खे गणणाईआ लोगा दुण्हवि पुन्ना भवे तुल्ला॥१॥"यावन्तश्च सिद्धाः सिध्यन्ति से स्यन्ति च ते सर्वेऽपि नानाविधदुस्तपस्त. पनेऽपि शुभध्यानादेव, शुभध्यानेन च तपो विनापि मरुदेवीभरतचक्रयादयः सिद्धाः, एवं च शुभध्यानमेव मोक्षस्याव्यवधानेनावन्ध्यं साधनं, शेषाणि त्वशेषाण्यपि सुकृत्यानि पारम्पर्येणैवेति सर्वसुकृतेभ्योऽपि सर्वप्रकारैरपि शुभध्यानस्यातिशायिता, यदाहु:-"निर्जराकरणे बाह्यात , श्रेष्ठमाभ्यन्तरं तपः। तत्राप्येकातपत्रत्वं, ध्यानस्य मुनयो जगुः ॥ १॥ ध्यानशतकेऽपि-"संवरविणिज्जराओ योक्खस्स पहो तवो पहो तासि । झाणं च पहागंगं तवस्स तो मुक्खहेऊ तं ॥१॥" अत्र च मरुदेवाभरतचक्रवर्यादित्ययशःप्रभृतिनृपत्यष्टकराजर्षिपृथ्वीचन्द्रप्रसन्नचन्द्रलापुत्रादयस्तत्तत्समयसंनातकेवलज्ञाना ज्ञातानि सर्वज्ञातानि, इति ध्यानं ५। | Jain Education Int-tal For Privale & Personal use only E nw.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ MUSI आ० प्र० तपआचारै. ॥ ९० ॥ कायोत्सर्गः - मलम्वित भुजद्वन्द्वतया कायानपेक्षं स्थानं, स चोर्द्धश्थानामासितानां शयितानां वा यथाशक्ति स्यात्, तत्र छद्मस्थतीर्थकृतां जिनकल्पिकादीनां चोर्ध्वस्थितानामेव, तैरुपवेशनादर करणात् जातु जिनकल्पिक उपविशति तदाप्युत्कटिक एव तिष्ठति, स्वपित्यपि तदवस्थ एव, निशातृतीययामे, स्थविरकल्पिकानां तु यथाशक्ति कायोत्सर्गः, तत्र चैकोनविंशतिदोषास्त्याज्याः, तथा च कायोत्सर्गनियुक्ति:- "घोडग १ लया य २ खंभे ३ कुड्डे माले अ ४ सवरि ५ बहु ६ निले ७ । लंबुत्तर ८ थण ९ उद्धी १० संजइ ११ खलिणे अ १२ वायस १३ कविट्टे १४ ॥ १ ॥ सीसुकंपिअ १५ मूई १६ अंगुलि हाय १७ वारुणी १८ पेहा ११९ ॥ तत्राकुञ्चितैकपादस्य घोटकरयेव स्थानं घोटकदोषः १ वातप्रकम्पिताया लताया इव कम्पनं लतादोषः २ स्तम्भकुड्यादाववष्टभ्य स्थानं स्तम्भकुड्यदोषः ३ उपरि माले शिरोऽवष्टभ्य स्थानं मालदोषः ४ हस्तौ गुह्यदेशे स्थापयित्वा नग्नशचर्या इव स्थानं शबरीदोषः ५ शिरोऽवनम्य कुलवध्वा इव स्थानं वधूदोषः ६ निगडबद्धस्येव विद्युतपादस्य मिलितपादस्य वा स्थानं निगडदोषः ७ नाभेरुपरि जानुनोरघो वा प्रलम्बमानवस्त्रस्य स्थानं लम्बोत्तरदोषः ८ दशादिवारणार्थमज्ञानाद्वा हृदयमाच्छाद्य स्थानं स्तनदोषः, धात्रीवद् बालार्थ स्तनावुन्नमय्य स्थानं चेत्येके९ पार्णी मिलयित्वा sari विस्तार्य अष्टौ वा मिलयित्वा पाणी विस्तार्य स्थानं शटको द्धिकदोपः १० व्रतिनीव पटेन शरीरमाच्छाद्य स्थानं संयतिदोषः ११ खलिनमिव रजोहरणं पुरस्कृत्य स्थानं खलोनदोषः, अन्ये खलीनार्त्त हयव दूर्ध्वाधः शिरः कम्पनं खली नदोषमाहुः १२ वायसस्येवेत्तस्ततो नयनगोलक भ्रमणं दिकूपेक्षणं वा वायसदोषः १३ षट्पदिकाभयादिन । कपित्थवत् परिधानव जङ्घादिमध्ये सपिण्ड्य स्थानं कपित्थदोषः, एवमेव मुष्टिं बद्धवा स्थानमित्यन्ये १४ भूताविष्टस्येव शीर्षं कम्पयतः स्थानं शीर्षोत्कम्पितदोष: १५ मूकस्येव हुं हुमित्यव्यक्तशब्दं कुर्वतः स्थानं मूक दोपः १६ आलापकादिगणनार्थमेवमेव चाङ्गली वा : y:999999989:98989:9:9:989:9:989898989 कायोत्सर्गः ॥ ९० ॥ ww.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ लयतस्तथा व्यापारान्तरनिरूपणार्थ सज्ञाकरणायैवमेव वा भ्रनृत्यं कुर्वतः स्थानमगुलिभ्रदोषः १७ निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः, वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये १८ अनुप्रेक्षमाणस्य वानरवदो टुपुटे चालयतः स्थानमनुप्रेक्षादोषः १९। योगशास्त्रवृत्तौ तु स्तम्भकुड्यदोषयोरङ्गलिभ्रदोषयोश्च भेदविवक्षयैकविंशतिः का. योत्सर्गदोषा उक्ताः, एतेषु लम्बोत्तरस्तनसंयतीदोषत्रयं साध्वीनां तथा तत्रयं वधुदोषश्च श्राविकाणां न स्युः, एके वन्या नपि कायोत्सर्गदोषानाहुः, यथा-'निष्ठीवनं वपुःस्पर्शः, प्रपंचबहुला स्थितिः। सूत्रोदितविधेयूनं, वयोऽपेक्षाविवर्जनम् ।। a कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता। लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः ॥ २॥ कृत्याकृत्यविमूढत्वं, पट्टकायुपरिस्थितिः" इति । एवं दोषवर्जितः कायोत्सर्गः पूर्वोक्तध्यानादप्यधिकफलः, ध्याने हि प्रायो वाङ्मानप्सयोरेव नियन्त्रणा, कायोत्सर्गे तु कायस्यापि, यदागमः-काउस्सग्गे जह मुट्ठिअस्स भजति अंगुवंगाई। इअ भिंदंति मुणिवरा अट्टविहं कम्मसंघायं ॥१॥" अत एव बाह्याभ्यन्तरभेदतपसामुपरि मोक्तस्य ध्यानस्याप्युपरि कायोत्सर्गः प्रोक्तः, तस्य च फलं भवद्येऽपि प्रतीतं, तह लोके तत्कालमभीष्टसिद्धयादि, श्रयते हि वनवासे स्नानार्थ दिव्यसरसि प्रविष्टानां क्रमात् पञ्चानामपि पाण्डवानां रोषात्तदीशसुरेण जलान्तराकृष्य निजस्थाने बन्दीकृतानां शुद्धिमासादनार्थ कुन्तीद्रौपदीभ्यां सर्वां रात्रि कायोत्सर्गे कृते प्रातरुपरि गच्छनिजविमानस्खलनादिना तत्स्वरूपं ज्ञात्वा सौधर्मेन्द्रेण तन्मोचनादि । तथा सुदर्शनश्रेष्ठिनोऽभयाराझ्या कलङ्कदाने तत्पन्त्या मनोरमया तथोपवासेन स्वभ्रातृश्रीयकव्यापत्तौ यक्षासाव्या पश्चात्तापाद्भोजनाकरणे श्रीसङ्ग्रेन तथा जिनकल्पस्थसाध्वक्षितृणापनोदनतिलकप्रतिविम्बादिना कलङ्कापत्तौ सुभद्रादिभिश्च कायोत्सर्गकरणे देवता एम6866666666666645 Jain Education in For Privale & Personal use only ww.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ आ० प्र० तपआचारै. र सानिध्येन तत्कार्यसिद्धि शासनमभावनादि, परलोके पुनस्तत्फलं दृढप्रहारिचिलातिपुत्रप्रभृतीनामुग्रपापानामपि तद्भवसिMere द्वयादि, इति कायोत्सर्गः ६ । एवं पड्विधमाभ्यन्तरम् , आभ्यन्तरत्वं चास्याभ्यन्तरस्य कर्मणस्तापकत्वादभ्यन्तरैर्वाऽन्त मुखैर्भगवद्भिायमानत्वाच्च, इत्थं द्वादशविधे तपआचारे सम्यग् यतनीयं । इति तपा० श्री. तपआचारप्रकाशकश्चतुर्थः प्रकाशः । (ग्रन्थागं ४११-१३) अथ वीर्याचारः प्रस्तूयते, तत्र वीर्य- सामर्थ्य तस्याचरण-सर्वशत्या सर्वधर्मकृत्येष्वनिह्नवनेन प्रवर्तनं वीर्याचारः, तदुक्तं श्रीदशवैकालिकनियुक्त्यादा" अणिगृहिअबलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ अ जहाथामं नायबो वीरियायारो॥१॥" 'अणिमूहित्ति अनिइतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमतेचेष्टते यो यथोक्तषत्रिंशद्विधमाचारमाश्रित्येति शेषः, आयुक्तः-अनन्यचित्तः,पराक्रमते ग्रहणकाले,तत ऊर्ध्वं युनक्ति-नियोजयति च यथोक्तमाचारमेव, यथास्थाम-यथासामर्थ्य ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथंचिदव्यतिरेकादिति ॥ वीर्या चारश्च मनोवाकायविषयभेदात्रेधा, तस्य चातिचारा अपि मनोवाक्कायवीर्यापद्धवरूपास्त्रय एवं प्रतिक्रम्यन्ते, यदुक्तं चतुर्वि12 शत्यधिकशतश्राद्धातिचारसङ्कलनगाथायाम्-" पण सलेहण ५ पनरस कम्मा १५ नाणाइ अट्ठ पत्तेअं २४ । बारस तव १२ विरिअतिगं ३ पण सम्म ५ वयाई ६० अइआरा १२४ ॥१॥" आगमे तु पूर्वोक्तज्ञानाद्याचारचतुष्के पशिद्भदे सर्वशक्तया प्रवृत्तिरूपो वीर्याचारोऽपि पड़िशद्भेद उक्तः, तथैव चैतद्न्थस्यादौ दर्शितः, वीर्याचारश्च कस्यचिन्मनसि कस्यचिद्वचसि कस्यचित्काये काचवाङ्मनसयोः कस्यचिद्वाकाययोः कस्यचित् कायमनसोः कस्यचिन्मनोवचःकायेषु च भवति, एते च वीर्याचारस्य सप्त भेदा धर्मकृत्यमाश्रित्य केषाञ्चित् करणे १ केषाश्चित्कारणे२ केषाश्चिदनुमोदने ३ केषाञ्चित्सान्निध्य एकरराररररररररर सहय:यह रहा कायोत्सगः वीर्याचारश्च ॥ ॥११॥ Jain Education Int e rnal For Private & Personal use only Relaw.jainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ प्रस प्रदाने ४, एवमेकैकयोगे चत्वारो भेदाः, एवं करणकारणादिद्विकयोगे षट् त्रिकयोगे चत्वारः चतुर्णां योगे त्वेकः, एते पञ्चदशापि भेदाः पूर्वोक्तसप्तभेदैर्गुणिताः पञ्चोत्तरं शतं स्युः, एते च केषाञ्चिदानमाश्रित्य केषाञ्चिच्छीलपाश्रित्य एवं द्वादशविधं तपो जीवदयां सत्यवादमदत्तपरिहारं निस्सङ्गतां निरीहतां कषायजयमिन्द्रियजयं चित्तजयं समितिपञ्चकं गुप्तित्रिकं सामायकं पौष वन्दनं प्रतिक्रमणं प्रतिलेखनां पठनं गुणनं वाचनं प्रच्छनं सूत्रार्थचिन्तनं सूत्रार्थश्रवणं द्वादशविधामनित्यतादिभावनां प्रभावनां तीर्थयात्रां तीर्थसेवां चैत्यादिकृत्यं देवगुरुसाधर्मिकभक्तिं पुण्योपदेशाद्यप्याश्रित्य ज्ञेयाः केशञ्चिच्च दानशीलादिद्विक त्रिकचतुकादियोगानप्याश्रित्य स्युः तथा च वीर्याचारस्य भेदाः सङ्गथावद्भिरपि प्रख्यापयितुं दुश्शकाः, तवं त्विदं यस्य यत्र दानादौ धर्मकृत्ये सामर्थ्य तेन तत्र सर्वशक्त्या यतनीयमेव, एवं वीर्याचारः सत्यापितो भवति । अत्राह परः ननु किमनेन छगलिकागलस्तनानुकारेण वीर्याचारेण सुप्रयुक्तेनापि प्रयोजनं यतो भव्यजीवानां भवस्थि तेर्नियतत्वेन यदा येन सिद्धौ गन्तव्यं भविष्यति तेन तदा वीर्याचारमयोगमन्तरेणापि तत्र गन्तव्यमेवेति अत्र प्रतिविधीयते यदिदं भवता भवस्थितेर्नियतत्वं हेतुतयापन्यस्तं तन्न शस्तम्, असिद्धताघातत्वात् यतो भव्यानां भवस्थितिरेकान्तेन न नियता नाप्यनियता, किन्तु नियतानियता, ननु कथमित्थमिति चेदुच्यते, यत्पु orपापादिसामग्रयां भवस्थितिर्हीयते वर्द्धते च तेन तस्या अनियतत्वं, यो यदा वा मोक्षं गन्ता स्यात् स तदा यातीति युक्तया तु नियतत्वमपि, यदि हि यो यदा मोक्षं गन्ताऽस्ति स तदैव मोक्षं यास्यत्येवेत्येकान्तेनाङ्गीक्रियते aat गोशालक मत माननं प्रसज्यते, गोशालो हि यस्य यद् यदा भावि तस्य तत् तदा भवत्येवेतिरूपं नियतिवाद मन्यते Jain Education Insional समरूपरस्प 98989898 Page #200 -------------------------------------------------------------------------- ________________ आ० प्र० तन्मानने च प्रकटमेव मिथ्यात्वं, यतो जिनशासने कालादयो जगद्विवर्तकारणतया प्रत्येक नाङ्गीक्रियन्ते, किन्तु तपआचारे. पश्चापि समुदिता एव, यदुवाच परपरिकल्पितकुमतकौशिककुलमूकीकरणनिपुणवचनगणकिरणप्रसरः श्रीसिद्धसेन॥९२ ॥ 2 दिवाकर:-"कालो १ सहाव २ निभई ३ पुवकयं ४ पुरिस ५ कारणेगंता । मिच्छत्तं ते चेव उ समासो हुंति सम्मत्तं ॥१॥" अतो नियतानियतैव भवस्थितिरभ्युपगन्तव्या, न चैवं दुर्द्धरविरोधग्रन्थसिंधुरावरोधः, यतो यथैकरिमन्नेव वस्तुनि उत्पादव्ययध्रौव्याणि श्रीण्यप्यविरोधेन वर्तन्ते तथैकस्या अपि भवस्थितेनियतत्वमनियतत्वं च कथ. श्चिदस्त्येव, इदमत्र रहस्यम्-पुण्याद्युपक्रमकरणेन जीवो यदर्वागपि मोक्षमधिरोहति श्रीजिनाज्ञालोपादिमहापापेन चाधि. कमपि संसारं भ्रमति तदपेक्षया भवस्थितिरनियता, न चैतदनागमिक, श्रूयते हि श्रीमहानिशीथादौ सावद्याचार्यादीनामेकभवावशेषीकृतभवस्थितीनामप्युत्सुत्रभाषणादिनाऽधिकभवस्थितिकरणादि, यच्च प्रतिनियत एव समये कश्चिन्मोक्ष- kal गमनयोग्यं पुण्यं कर्तुं शक्नोति नान्यदा तदपेक्षया तु नियतेति, यत्तु केवलज्ञानी पृष्टः सन्नियतां भवस्थिति भाषते तेन च न व्यभिचारसञ्चारः स्फोरणीयः, यतः केवलज्ञानी केवलज्ञानमाहात्म्यादयमेवं पुण्याद्युपक्रम करिष्यति अयं तु नेत्यादि जीवोपक्रमादिस्वरूपं ज्ञात्वैव भाषते, नान्यथेति । किंच-भवस्थितेरेकान्तनियतत्वे स्वीक्रियमाणे जीवानां तत्तदुष्कर- तान धर्मकृत्यकरणस्य प्राणातिपातादिपापव्यापारपरिहरणस्य च वैफल्यमेव प्रसज्येत,न चैतत् दृष्टमिष्टं वा, ततः सिद्धं भव्यानां यतत्वं भवभवस्थितेनियतानियतत्वं, तत्सिद्धौ च सिद्धमेव सर्वत्र धर्मानुष्ठानेषु स्वशक्त्यनिगृहनरूपस्य वीर्याचारस्य साफल्यम्, स्थितेः. उक्तं चागमे-"तित्थयरो चउनाणी सुरमहिओ सिज्झियव्ययधुवम्मि । अणिगृहिअबलविरिओ सव्वत्थामेण उज्जमई ॥१॥" Jain Education intel For Private & Personal use only Page #201 -------------------------------------------------------------------------- ________________ अत्र बलं-शारीरं वीर्य तु मानसं, इअजइ तेविहु निरिक्षण पार संसारसायरावि जिणा। उन्भुज मंति तो सेसयाण को He इत्थ वामोहो ? ॥२॥"इति । वीर्याचारे च दृष्टान्ताः प्रायः स्पष्टा एव, तथापि दिग्मात्रं दयते, तत्र दानमाश्रित्य निदर्शन यथा-पाटलीपुत्रपत्नने श्रेष्ठी सागरदत्तः श्रीआईतधर्मानुरक्तचित्तः स्वन्याय वित्तबहूनि श्रीजिनचैत्यानि सम्यग्दृशां दत्तचित्तनेत्रामात्रशैत्यानि कारयति स्म, तत्पुत्रो धनदेवनामा, स च पितरि मृते पञ्चशत्या पोतानां रजतमहारजतरत्नादितत्तद्वस्तुभृतानामुदन्वति निमज्जनेन शेपस्याप्यशेषधनस्य विकटधाटीचौरवैश्वानराथुपद्रवाविर्भवनादिना च व्यपगमेन कियहिनै दिनेश इव दिनावसाने सर्वथा नि:श्रीकतां भेजे, यतः-"इन्दिरा मन्दिरेऽन्यस्य, कथं स्थैर्य विधास्यति? । या स्वसअनि पझेऽपि,सन्ध्यावधि विजम्भते ॥१॥ वाद्धि माधययोः सौधे, प्रीतिप्रेमाङ्कधारिणोः। या न स्थिता किमन्येषां, स्थास्यति व्ययकारिणाम् ? ॥२॥" ततो हिया तत्र स्थातुमशक्तो धनदेवश्चम्पायां गत्वा किश्चिद्वाणिज्यं विधत्ते, परं न कापि किश्चित्फलं लभते, ततोऽत्युदिनो द्रविणार्जनचिन्तानिमग्नो भायाँ पपृच्छ-अस्ति किश्चिद्वेश्मनि शम्बलं ?, सोचे-स्वल्पप्रायाः सक्तवः सन्ति, तेनाचिन्ति-इयता शम्बलेन पाटलीपुत्रे गत्वा एकं पितृकारितं चैत्यं पितृमित्रप्रेष्ठिजिनदत्तपार्वेऽड्डाणके मुक्त्वा दीनारादि गृढे धनं चार्जयामि इति ध्यात्वा धनदेवः सक्तून् स्ववस्त्राश्चले निवध्य पाटलीपुत्रं प्रति प्रतस्थे, प्रथमदिने श्वः सक्त नेतान् भुक्त्वा पुरे प्रवेक्ष्यामीति विमृश्योपोषित एव तस्थौ, द्वितीयेऽति यावता पत्रपुटे सवतूनार्दीकृत्य भोक्तु मारभते तावता सद्भाग्यैराकृष्टः कश्चिद्विकृष्टतपस्वी मासक्षपणपारणदिने तत्रैव प्रदेशे प्रापत्, ततो धनदेवो दथ्यौ-अहो 5 अपूर्वः कोऽप्ययं निष्पुण्यस्यापि प्राक्तनः पुण्यप्रयोगः यदस्मिन्नपि निकुञ्जे मूर्तिमत्तपरतेजःपुञ्जस्य अस्य मुनिकुञ्जरस्य Jain Education internal For Privale & Personal use only Page #202 -------------------------------------------------------------------------- ________________ आ० प्र योगः,तदस्मै तपस्विने ददे तदेतत् शम्बलं आददे च निस्तुलं पात्रदानफलं,यत:-प्रदत्तस्य प्रभुक्तस्य, दृश्यते महदन्त तपआचारे. रम् । दत्तं श्रेयांसि संमते, विष्ठा भवति भक्षितम् ॥१॥ एष एवामृताहारो, यः सत्पात्रे नियोज्यते । रसो न हीयते यस्य, ॥९३॥ कल्पकोटिशतैरपि ॥२॥” इति विचिन्त्य कृत्यवेदी धनदेवस्तत्कालमेव प्रबर्द्धमानश्रद्धः साधून निमन्त्र्य सक्तुभिः सर्वैः पतिलम्भयामास, ततः स सर्वथा निरनुशयः सातिशयं तहानमनुवेलमनुमोदयन् मध्याह्ने पाटलीपुत्रे श्रेष्टिजिनदत्तगृहं प्राप, al तस्यां च निशि श्रेष्टिनः स्वममध्ये गोत्रदेव्याऽऽदिष्टमस्ति-यत्त्वन्मित्रपुत्रश्चम्पाया अद्यात्रागत्य चैत्यमड्डाणके मुक्त्वा त्वत्पार्च धनं याचिष्यते, परं त्वया वाच्यं-यदि मुनिदानपुण्यं दत्से तदा ते धनकौटिमपि दास्ये इति, ततो धनदेवः श्रेष्टिना सादरं 7 भोजयित्वा पृष्टः प्राह स्म स्वाकूतं, ततः श्रेष्ठिना धनकोटया मुनिदानपुण्यमार्गणे विस्मितश्चिन्तयाश्चक्रे-नूनं चैत्यादपीदं दानपुण्यं महद् येनायं याचते, ततस्तत्पुण्यं नार्पयिष्यामि, किं धनकोटचाऽपीति ध्याखा धनदेवोऽप्राप्तधन एव ततो निर्गत्य स्वपुरासनं प्राप्तः, श्रान्तस्तरच्छाये सुप्तः,स्वप्ने वनदेवतया पोचे-इतो यल्लास्यति तद्वहुमूल्यं भावीति, जागरितेन तेनाचिन्तिचिन्तास्वमोऽयं तथापि किश्चिद्रहीत्वा गृहे यामि मा पत्नी किमप्यदृष्ट्वा दूत मधृति कार्पोरिति विचिन्त्य पञ्च कर्करानुत्तरीया. चले सह्य गृहे प्राप्तः, पत्न्या स्नपितः श्रान्तः शय्यायां सुष्पाप, ततो दयितयाऽचिन्ति-अस्ति किश्चिदानीतं येन किश्चित्सविशेष भोजनसामग्री कुर्वे इति, ततस्तया सिचयाञ्चलमवलोकयन्त्या व्यलोकि स्वालोकतः सहनकरालोकवञ्चक दाने धनरत्नपश्चक, हृष्टया जागरितः स्वदयितः पृष्टो रत्नमूल्यं, विस्मितोऽपश्यत् पश्चापि रत्नानि सपादलक्षमूल्यानि, अचिन्त देवज्ञात।। यच्च-नूनमेतन्निर्निदानमुनिदान समुद्भूतसुकृतकल्पद्रुमस्य कुसुमोद्गमरामणीयकं, फलं पुनस्तस्य स्वर्गापवर्गप्राप्तिराप्तः ॥९॥ Sain Education B onal For Privale & Personal Use Only 4 w .jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ प्रारूपि, तदनु एक रत्नं विक्रीय विशेषभोजनादिगृहसामग्री च समग्रां प्रत्यप्रसारां कारयाञ्चकार, ततः क्रमेण स्फायमानामानसमृद्धिः गृहागतानां यतीनां स्वयमेव घृतादिविशुद्धाहारविहारणं नियमितवान् , अन्यदेन्द्रेण तत्प्रशंसायां देवः कश्चिदेव परीक्षांचकार-पर्वोपवासपारणदिने धनदेवो देवपूजां विधाय यावता भोक्तुमुपविशति तावता पश्यति गृहागतं यति,ततः स्वयमुत्थाय यथाविधि प्रासुकैपणीयाहार विहार्य साधून वन्दित्वा यावता मोजनायोपविशति तावता पुनः कश्चिदृषिराजगाम, ततो हष्टस्तथैव दचे स्म, एवं तावद्यावद्य वीनां शतमागतं,प्रवर्द्धमानया श्रद्धया च स्वयमेव सर्वेभ्यो विधिवद्विहारित,ततो दिनावसानभवनेन तद्दिनेऽप्युपोषितस्तस्थौ, अथ निशि धन्यंमन्यतया धनदेवं पुनः पुनः तहानमनुमोदयन्तं साक्षाद्धय सुपर्वा सुपर्वाधिपविधीयगानप्रशंसादि निवेद्य सर्वेष्टसाधकं सर्वोपद्रक्वारकं चिन्तामणि नाम मणि विश्राण्य स्वस्थान भेजे। ततो धनदेवः स्वनियम निर्वाह्याच्युते देवभूयमनुभूय पूर्वविदेहे चक्रित्वं प्राप्य चारित्रेण सिद्धि प्राप्स्यसि ॥ इति दाने | धनदेव निदर्शनम् ॥ शीलपरिशीलनवीर्याचार अभयाराज्ञी विहितविविधोपसगैरपि स्वल्पमप्यक्षुब्धमनस्कः श्रेष्ठी सुदर्शनो निदर्शनं, तपोवीर्याचारे ज्ञाते यथा श्रीवीरजीवः पञ्चविंशे भवे छत्रापापुयौँ नन्दननृपतिः पञ्चविंशतिवर्षलक्षायुश्चतुर्विशतिवर्षलक्षेभ्योऽनु पोट्टिलाचार्यपाधैं तपस्यों स्वीकृत्य यावज्जीवं मासक्षपणाभिग्रहं जग्राह, वर्षलक्षेण मासक्षपणसङ्ख्या यथा" इक्कारस लक्खाई असीइसहस्सा य छसय पणयाला । मासक्खमणा नंदणभवम्मि वीरस्स पंचदिणा ॥१॥" वर्षलक्षस्य षट्पष्टयधिकशतत्रयगुणने जातास्तिस्रः कोटयः षट्पष्टिलक्षा दिनाः , तेषां सपारणदिनतपोदिनैरेकत्रिंशता भागे यथोक्तं Jain Education in Altonal For Private & Personal use only imw.jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ तत एकपष्टितमस्य विरधिकमासय वर्ष ३६६ ५ आ० प्र० लभ्यते । ननु कथं वर्षे षट्पष्टयधिकं शतत्रयं दिनाः सङ्गच्छन्ते?, तत्र षष्टयधिकत्रिशत्या एव दिनानां व्यवहारात् , उच्यते, तपआचारे.. ॥९४॥ अधिकमासकदिनक्षेपात्, आगमे हि पञ्चवर्षात्मके युगेऽधिकमासद्वययुक्त ऋतुमासास्त्रिंशदिनरूपा एकपष्टिलभ्यन्ते 'इगसट्टी रिउमासा' इति वचनात्, तत एकपष्टितमस्य मासस्य ३०दिना विभज्य पञ्चसु वर्षेसु क्षिप्यन्ते, ततः सङ्गतमेव वर्षे पटूषयधिकशतत्रयदिनगुणनं, लौकिकरीत्याऽपि पश्चभिवरधिकमासद्वयभवनेऽपि 'प्रतिवर्षमवमरात्रपदभावेनैकमा. 2 सहासादेक एव मासो वर्द्धते, ततस्तत्सत्कत्रिंशदिनानां पञ्चसु वर्षेषु विभज्य क्षेपे वर्षे ३६६ पटपष्टयधिक शतत्रयं दिनाः सङ्गता एवेति वृद्धाः ।। अत्र द्वितीयं ज्ञातं यथा-पुण्डरीकविजये चक्रध्वजपुरे त्रिभुवनानन्दचक्रवर्तिपुत्री पवित्रशीलादिगुणाऽनङ्गसुन्दरी, सा सुप्रतिष्ठपुराधिपपुनर्वसुविद्याधरैणापजहे, ततश्चक्रवर्त्याज्ञया विद्याधरैर्गत्वा युद्ध क्रियमाणे भमं तद्विमानं, पतिता सा महाटव्यां, बिलपति च-हा ताय ! सयललोअं परिपालसि विकमेण जियसत्तू । ISI कह अणुकंपं न कुणसि इत्थ अरणमि पावाए ? ॥१॥ हा जणणि ! उदरदुक्खं तारिसयं विसहिऊण अइगरुभं भयवि-5 हलदुम्मणाए कह मज्झ तुमं न संभरसि ? ॥२॥ इत्यादि, ततः सा क्षुत्तटपीडिता स्वं कर्म निन्दन्ती तत्क्षयायाष्टमदशमादितपः कुर्वाणा पारणकदिने एकशःप्रासुकफलादि मुद्धे, एवं त्रीणि वर्षसहस्राणि दुस्तपस्तश्वा दृढवैराग्यादन्ते चतुविधाहारं प्रत्याख्याय ततः शतहस्तमध्यस्थित्यभिग्रहा पष्ठे दिने मेरोनिवर्तमानेन खेचरेण दृष्टा सा उपलक्ष्याकारिता तपसि न. च स्वगृहगमनाय काऽत्र ते चिन्तेति तया निषिद्धः खेचरश्चक्रवर्तिनोऽग्रे तदुदन्तं वदति स्म, स तेन सह तत्रागतोऽजगरेण न्दनःशी लेनगमग्रस्यमानां स्वमुतां दृष्ट्वा संविनो द्वाविंशतिपुत्रसहस्रयुतः प्रवाज, तया मन्त्रं जानत्याऽत्यजगरः कृपया नापचक्रे,ततो धर्म- दरी ।९४॥ Sain Education Interations For Private & Personal use only wronaw.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ ध्यानेन मृत्वा खिलाके देवीत्वं प्राप्य च्युता द्रोणमेघराज्ञः प्रियङ्करायां पन्यां विशल्यानाम्नी सुता जज्ञे, पुनर्वसुर्विद्याधरः प्रवज्य तपसा निदानं कृत्वा त्रिदशीभूय दशरथपुत्री लक्ष्मणोऽननि, विशल्या तु प्राग्भवाचीर्णतपोमाहात्म्याद्गर्भस्था स्वमातुमहारोगातुराया महारोगहीं बभूव, तत्स्नानाम्भसापि बहवो जना व्रणमरोहणल्यापहारव्याधिक्षयाद्यवापुः, स्थाने २ अशिवोपशान्तिश्च जज्ञे, तत्करस्पर्शाल्लक्ष्मणस्य हृदयाद्रावणमुक्ताऽमोघविजया नाम्नी धरणेन्द्रापिता शक्तिस्तपस्ते. जोऽसहमाना निःससार, ततो लक्ष्मणस्तां परिणिन्ये ॥ इति तपसि विशल्यादृष्टान्तः ॥ भावनायां स्वन्दकाचार्यपञ्चशतीशिष्यादयो दृष्टान्ताः स्पष्टाः प्रतिक्रमणवीर्याचारे कथा यथा-श्रीअणहिलपत्तने भूपतिर्भीमदेवः सेवकीकृतसकलनरदेवः शास्ति राज्य, तत्र चातुर्याद्यनणुगुणानां कुलदेवीव बकुलदेवीनाम पणाङ्गना निष्पतिरूपरूपपात्रं वसति रम, तस्याः कुलयोषितोऽप्यतिशायिनी मर्यादां निशम्य नृपतिस्तद्धृत्परीक्षायै सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणकेदापयत् , स्वयं चौत्सुक्यात् तस्यामेव निशि बहिरावासे मालवेशविजययात्रायै प्रस्थानमसाधयत् , ततो नृपतिवर्षद्वितयं मालबमण्डले विग्रहाय तस्थौ, कुलदेवी नृपदत्तग्रहणात्परिहृतनिःशेषपुरुषाभिषङ्गा निस्तुषशील. लीलामेव परिशीलयन्ती तर्षद्वयं गमयति स्म, ततस्तृतीये वर्षे पत्तनं प्राप्तः पृथ्वीपतिर्जनपरम्परया विस्मयाद्वैतसत्रं पवित्रं 4 तस्याश्चरित्रं निशम्य सम्यक् तद्गुणरंजितस्त्रान्तः स्वान्तःपुरे तां न्यथात्,सा सर्वां राज्यचिन्तां करोति, तत्र दण्डनायकः श्रीश्रीमाल ज्ञाति: सजनः श्रीजिनधर्ममर्मज्ञः श्रीगिरिनारगिरौ श्रीनेमिविहारोद्धारकारयिता, स च बहुव्यापारवैययेऽपि न कदाचिद्देवपूजां विना मुझेन च द्विापतिक्रमणकरणनियमभङ्ग विधत्ते, अन्यदा म्लेच्छसैन्यागमे देवी बकुलदेवी सज्जन National Jain Education For Private & Personal use only N a inelibrary.org Page #206 -------------------------------------------------------------------------- ________________ दण्डेशेन सह सैन्यमादायाष्टादशकं गजानां चतुर्विशतिः सहस्राण्यश्वानां द्वात्रिंशतं सहस्राणि पत्तीनामादाय म्लेच्छसम्मुख आ० प्र० तपआचार- प्रतस्थे, बनासनदीतीरे वैरिसैन्ये समासन्ने प्रातयुद्धे निर्णीते निशि शस्त्रजागर्यायां देव्या वोराणां महोत्साहणां समाहाः ॥९५॥ समर्पिताः १८ गजा गुडां ग्राहिता: तुरङ्गाः पक्षरिताः, इतश्च देव्या सज्जनः सेनानीपदेऽभिषिक्तो यामिन्या अन्त्ये यामे गज-8 मधिरुढश्चतुर्दिक्षु सन्नीरवतश्चिन्तयति रम-रभसेन मा मे प्राभातिकप्रतिक्रमणवेला व्यतिगात् ,यन:-"आयुपः क्षग एकोऽपि, रत्नकोटया न लभ्यते। स कथं हार्यते हन्त, प्रमादरजसा नरैः ? ॥१॥" ततो गजस्कन्धे स्थापनाचार्य निवेश्य यथाविधि विदधे प्रतिक्रमणं, पाचचरैचिन्तितं-किमयं वणिक् युद्धं विधास्यति?,ततो रणरसोत्सुका वीरा उभयोरपि पक्षयोमिलिताः महान् रणो जातः, सामायिके पारिते सज्जनदण्डेशेन स्वयमुत्थापनिकां विधाय स्वस्य घातदचकलगनेऽपि म्लेच्छ सैन्यं ॐ त्रासितं,ततो राज्ञी स्वयमेत्य दुकूलाञ्चलेन सर्वाङ्ग प्रमृज्य तं गुमोदरे निनाय,पार्चवर्तिभिरूचे-देवि! दण्डनायकस्य काऽप्यपूर्वा वार्ता, यत्पाश्चात्ययामिन्यां 'एगिन्दिया' इत्याद्युक्तं, प्रातस्तु तथा युद्धं चक्र यथा न केनापि, देव्या पृष्ट-दण्डेश! किमेतत् ?, सपाह-देवि ! निशि स्वकार्य कृतं पातस्तु राज्ञः, एवं तुरष्कान् विजित्य देवी सोत्सवं श्रीपत्तने प्राप, सजनः सजाको जातः, श्रीभीमदेवेन महामसाददानेन सच्चके ॥ एवं सामायिकौषधपतिलेखनास्वाध्यायजीवदयाघाश्रित्य दृष्टान्ता यथायोगं बोद्धव्याः ॥ वीर्याचारविचारचारिमचणः संवेगरङ्गोल्वणः, प्राणिश्रोत्रसुधाभिवर्षनिपुणः पुण्यक्रियोत्सर्पणः । श्रीमूरीश्वररत्नशेखरगुरूत्तं सैः प्रकाशीकृते, शाखेऽस्मिन्निति पञ्चमः समजनि श्रीमान् प्रकाशः स्फुटःश प्रतिक्रमणे सज्जनज्ञा॥ १॥ इतितपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरमूरिपप्रतिष्टितश्रीरत्नशेखरसरिविरचिते तं ॥१५॥ For Private & Personal use only Sain Education Internal Sainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ सहमहामायापत्या पहारस्पायरमहरयामासस श्रीआचारमदीपे पश्चमः प्रकाशः॥ (ग्रन्थागं १७५-३)॥ विख्यात तपेत्याख्या जगति जगच्चन्द्रमूरयोऽभूवन् । श्रीदेव सुन्दरगुरूत्तमाश्च तदनु क्रमाद्विदिताः॥१॥ पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः। विविधावचूर्णिलहरिप्रकटनतः र सान्वयाहानाः ॥ २ ॥ श्रुतगतविविधालापकसमुद्धतः समभवंश्च सूरीन्द्राः। कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च । ॥३॥ षड्दर्शनवृत्तिक्रियारत्नसमुच्चयविचारनियमनः। श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये ॥४॥ श्रीसोमसुन्दरगुरुपवरास्तुर्या अहार्यम हिमानः । येभ्यः सन्ततिरुच्चैर्भवति देवा सुधर्मभ्यः॥५॥ यतिजीतकल्पविकृतश्च पञ्चमाः साधुरत्नमूरिवराः। गर्मादशोऽप्यकृष्यत करमयोगेण भक्कूपात् ॥६॥ श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिप्याश्च पञ्चते ॥७॥ मारीत्यवमनिराकृतिसहस्त्रनामस्मृतिप्रभृतिकृत्यैः। श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ ८॥ श्रीजयचन्द्रगणेन्द्रा निस्तन्द्राः सङ्घगच्छकार्येषु । श्रीभुवनमुन्दरवरा दूरविहारैर्गणोपकृतः ॥९॥ विषममहाविद्यात विडम्बनाऽब्धौ तरीव त्तिः । विदधे यज्ज्ञाननिधि मदादिशिष्या उपाजीवन ॥१०॥ एकाझा अप्येकादशा| निश्च जिनसुन्दराचार्याः। निम्रन्था ग्रन्थकृतः श्रीमज्जिनकीर्तिगुरवश्च ॥ ११ ॥ एषां श्रीमुगुरूगां प्रसादतः पटुकुतिथिमिते १५१६ वर्षे । जग्रन्थ ग्रन्थमिम सुगम श्रीरत्नशेखरः सूरिः ॥ १२॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरप्रमुखैः । शोधनलिखनादिविधी व्यधायि सान्निध्यमुद्युक्तः ॥१३॥ मत्यक्षरं निरीक्ष्यास्य, ग्रन्थमानं विनिश्चितम् (विपश्चिद्भिवि. र निश्चिता) पञ्चपष्टयधिकाऽनुष्टुप् सहस्राणां चतुष्टयी ॥१४॥ तत् शोधयन्तु सुधियो यन्मतिमान्यादवद्यमुदितमिह । ग्रन्थो ऽयं चिरसमयं जयतात् जयदायकश्च विदाम् ॥ १५॥ इतिश्रीतपागच्छगगनाइगणनभोमणिश्रीसोमसुन्दरमरिपट्टश्रीमुनिसुन्दरमूरिपट्टातिष्टितश्रीरत्नशेखरमरिकृतः श्रीआचारप्रदीपनामा ग्रन्थः सम्पूर्णः ॥ (ग्रन्थानं ४०६५) Jain Education.inANIP For Private & Personal use only Haw.jaineibrary.org Page #208 -------------------------------------------------------------------------- ________________ इति श्रीमुनिसुन्दरसूरिविनेयश्रीरत्नशेखरसूरिविरचितः श्रीआचारप्रदीपः समाप्तः। इति श्रेष्ठि देवचंद लालभाई जैन पुस्तकोद्धारे ग्रन्थांकः 71. JainEducational For Privale & Personal Use Only wrow.jainesbrary.org