________________
आ० प्र० ज्ञानाचार.
॥१८॥
香不公示
हिज्जा लहुत्तं च आणे, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुपाइज्जइ, तआ नाऊणं पिअधम्मं दढधम्मं भतिजुतं ताहे जावइअं पच्चक्खाणं निदाहे समस्यो भवइ तावइअं काराविज्जइ, राईभोअणं च दुविहं तिविहेण चउधिहेण वा जहाँसत्तीए पञ्च्चक्खाविज्जइ, गोयमा ! णं पणयालाए नमुकारसहिआणं चउत्थं चउवीसाए पोरिसीहिं बारसहिं पुरिमडहिं दसहि अहिं छहिं निविइएहिं चहिं एगठाणगेहिं दोहिं आयंबिलेहिं एगेणं मुद्धच्छायंबिलेणं, अद्यावारत्ताए (अट्ट) रोद्दज्झाणविगहाविरहिअर सज्झाए एगचित्तरस एगमेवायंबिलं मासखमणं विसेसिज्जा, तओ अ जावइअं तवोवहाणगं वीसमंतो करिज्जा तावइअं अणुगणेऊण जाहे जाणिज्जा - जहा णं इत्तिअभित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढिज्जा, न अण्णहत्ति से भयवं ! पभूअं कालाइकमं एअं जइ कज्जइ अवंतराले पंचत्तमुवगच्छे तओ नमुकारविरहिए कहं मुत्तिपदं साधिज्जा ?, गोमा ! समयं चैव सुत्तोवचारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभिज्जा तंसमयमेव तदही असुतोभयं दट्ट, जओ णं सो तं पंचनमुकारं सुत्तत्थोभयं न अविहीए गिव्हे, किंतु तहा गिव्हे जहा भवंतरैयुंपि ण विष्पणस्से, एअज्झवसायत्ताए
राहगो भविज्जा, से भयवं ! जेण उण अन्नेसिमहीयमाणाणं सुआवरणखओवसमेण कन्नहाडित्तणेणं पंचमंगलमहिअं भविज्जा सेsविअ किं तवोवहाणं करिज्जा ?, गोअमा ! करिज्जा, से भयवं ! केणं अट्ठेणं ?, गोअमा ! सुलभबोहिलाभनिमित्तेणं, एवं ant अमाणे नाणकुसीले णेए " इति ॥ ननु श्री आवश्यके नमस्कारस्य सामायिकाङ्गतया भणितस्य महानिशीथे महाश्रुतस्त्वं भण्यमानं कथं युक्तम ?, उच्यते, यथा आवश्यकमथमाध्ययननिर्युक्तौ पृथगधिकृतं सामाधिकं पृथगध्ययनमुच्यते, तदेव चतुर्थाध्ययने प्रतिक्रमणाख्ये प्रतिक्रमणसूत्रैकदेशतया दृश्यते ' इआणि सुत्ताणुगमो जाव इमं च तं सुत्तं ' करेमि भंते ' इत्यादि तच्चूर्णिवचनात् एवं नमस्कारोऽपि यदा सामायिकादौ भण्यते तदा सामायिका, यदा तु शयनासननिर्जराकार्यादौ
Jain Education Internal
For Private & Personal Use Only
उपधान
स्वरूपम्
॥१८॥
v.jainelibrary.org