________________
आ०म०
हेतोः, कितव इति कथं ?, येन दासीसुतोऽस्मि ॥१॥' नृपस्तु सुयुक्त्या तं न्यवारयत् , अग्रतः साध्वीं सगी दर्शनाचार: ॥४६॥
दृष्ट्वा सुयुक्त्योपालभ्य स्वगृहे सङ्गोप्य स्वयं सूतिकर्मादि रहश्चक्रे, एवं साधुसाध्वीदुर्वृत्तदर्शनेऽप्यनयोरेवानहत्वं शेषाश्चारित्रिणः पूज्या एव, नतु एकस्य दोपदर्शनमात्रेण सर्वेषां तदाशङ्का कर्तुं युक्ता, तथा सति धर्म लोकेऽपि सर्वव्यवहारविलोपप्रसङ्गादित्यादिध्यायिने तस्मै तुष्टः सुरोऽष्टादशचक्र हारं दिव्यक्षोमद्वय कुण्डलद्वययुतं च गोलकद्वयं ददौ, एवं गुरौ नि: शङ्कितत्वं कार्य, धर्मे निश्शङ्किततायां मुग्धमहाख्यान
यथा- कौशाम्ब्यासन्नशालिग्रामे दामोदरसोमासुतो मुग्धभट्टो द्विजः, तस्य यथार्थाभिधा सुलक्षणा प्रिया, तयोः सुखिनोः कियकालातिक्रमे पितरौ परासूबभूवतुः, क्रमाच पैतृकी लक्ष्मीः क्षीणा, यतः-" इंदिरा मन्दिरेऽन्यस्य, कथं |
स्थैर्य विधास्यति ? या स्वसद्मनि पद्मेऽपि, सन्ध्यावधि विजृम्भते ॥१॥” ततो नानाविपदापदं दारिद्रयमागतम्, 2 यतः-"निद्रव्यो हियमेति ह्रीपरिगतः प्रभूस्यते तेजसा, निस्तेजाः परिभूयते परिभवानिर्वेदमागच्छति । निर्दिष्णः शुचमेति
शोकसहितो बुद्धः परिभ्रस्यते, निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥१॥" ततो हिया प्रियामनापृच्छय निशीथे प्रच्छन्नं पुरानिर्गतो, धनार्थी द्वादशवर्षी विदेशे भ्रामभ्राम पश्चादागतः सम्यग्विनयावर्जननिरतां स्वदयितां पृष्टवान्प्रिये ! एकाकिन्या त्वया द्वादशवर्षी कथमतिक्रान्ता ?, कान्ताऽपि मोचे-प्राणप्रिय ! प्रकृतिवत्सलतमाविमलानामजनमहा____ * सुभाषित रत्नभाण्डागारेतु इदमेव-६४-२८० भिक्षो कन्था लथा ते नहि शफरिवधे जालमनासिमत्स्यां, स्तेबै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम् । दत्वाङि भूय॑रीणां तव विमु रिपवो भित्तिभेत्तास्मि येषां, चोरो.
मुग्धभट्टा
R ऽसि धूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः ॥१॥
॥४६॥
शनिश्चडि
Jain Education International
For Private & Personal use only
Mrww.jainelibrary.org