________________
अवन्ध्यवीजबद्दत्ते, स्वानुरूपं पुरः फलम् ॥१॥ अनालाचितशल्यत्वे, विपाकौम्य विदन्नपि । वालो नालोचयेच्छल्यमहो बाल्यविजृम्भितम् ॥ १॥” इति ज्ञान्युक्तं श्रुत्वाऽनालोचितं पापमल्पमप्यनल्पविपाक मत्वाऽनाभोगनिर्वतितं दिग्वतातिचारं सम्यगालोच्य श्रीगुरुदत्तं प्रायश्चित्तमाचरति स्म वेश्मप्राप्तः क्ष्माकान्तः, एवं निष्कलङ्कितस्ववत: कोकाशसहायक गुगसर्वाङ्गीणकार्यसिद्धिश्चिरं भुक्तराज्यद्धिः समये स्वपुत्रिराज्यप्रदानपूर्वमपूर्वमहोत्सवैः परिव्रज्य सप्रियायः स सौधर्म सुबाइयमनुभूय भूयो नृभवे नृपीभूय सिद्धिसौख्यमनुभविष्यति । कोकाशस्त्वनस्पस्तशिल्पकलानिस्तुलत्वेनाकल्प - अकल्पितनिजयशःप्रकाशः पृथिवीशेन समं निष्क्रम्य चिरायुश्चिरं चारित्रमाराध्य माहेन्द्र सामानिकीभृतश्च्युत्वा सेत्स्यति, जिनमतकौशलजिनभक्तिनियमदाढयेन दर्शनाचारे । ज्ञात्वा निदर्शन मिति प्रयतवं तद्विधौ सुधियः ॥१॥ इति । दर्शनाचारे कोकाशकाकजनृपोपाख्यानम् ।
दर्शनाचारवाष्टधा, यतः-" निस्संकि १ निकंखिअ २ निबिति गिच्छा २ अमूढदिट्ठी अ ४ । उवचूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ ॥ १ ॥” तत्र निश्शङ्कितत्व-शङ्कारहितत्वं, तच्च देवगुरुधर्मविषये कार्य, तत्र देवं प्रति निश्शङ्कितत्वेऽम्बडपरिवाजापरीक्षितसुलसाज्ञातम् १ गुरु प्रति तु श्रेणिक - नृपः, स हि शक्रेण (यदा) सम्यक्त्वदाढये श्लाघितस्तदा दर्दुराङ्कदेवः परीक्षार्थ तस्य यतिरूपं मत्स्यान् गृङ्गानं दर्शयामास, तत्पश्नादिकाव्यं चैवमुक्तम्-'भिक्षो ! कन्था श्लथा किं ?, ननु सफरवये जालमश्नासि मत्स्यां स्तेमे मद्योपदेशान् , पिबसि ननु ?, युतो वेश्यया, यासि वेश्याम् ? । दयाऽरीगां गलेऽही,क नु तब रिपयो ?, येषु सम्धि छिन नि, स्तेनस्त्वं ?, धूत
Sain Education internal
For Private & Personal Use Only
RDoww.jainelibrary.org