SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 22225 आ० प्र० सहितं काञ्चनपुराधिपतिं तस्माद्वर्भवासादिव निष्काश रामास, सोऽपि सपुत्रः पुनर्नजीवितंमन्यः स्थपतिपतिं पितरमिवादर्शन | चारः राधयंस्तदुच्या पत्तिवन्नित्यमेव सिषेवे मालवेशं, ढौकयामास च पद्माकरसझानि काकजङ्घनृपाय, अहह निस्तुलं कोकाशकौशल ये हिंसा विनापि बद्धस्वस्वामिनोचनस्वकलातिशयदर्श नवैरिवशीकरणादि सम्पादि, यद्वा धर्मैकाग्रतायुजस्तस्य भूभुजः कथमित्र विषममपि न समोस्यात् ? । ॥ ४५ ॥ Jain Education In कला अन्यदा तत्रागतवतुर्ज्ञानी मुनीशः, पृष्टश्व वन्दनादिविधिना स्वकोकाशयोः प्राग्भवं भूविभुना, सोऽप्यूचे - राजन् ! गजपुरे त्वं राजा जैनोऽभूः, कोकाशथ जैन विप्रस्ते प्रसादपात्रं सूत्रधारः, तद्वचसा त्वयाऽनेके जैनप्रासादा जीर्णोद्धाराथ कारिता नानारत्नादिमयो जिनाथ, यतः -' भवणं जिगस्स न कथं, नव विवं नेव पूइआ साहू । दुद्धरत्रयं न धरिअं जम्मा परिहारिओ तेहिं ॥ १ ॥ ' सूत्रधारेण च तत्र नृपोक्तादधिकतरा नवनवरूपशोभादिरचना विरचयाञ्चक्रे धर्मधिया, ' noranः सैव, श्लाघनीया मनीषिणाम् । या श्रीसर्वज्ञमुपना हेतुत्वेनोपयुज्यते ॥ १ ॥ सकृजातिमदश्व तेन चक्रे, अन्यदेकः कलाछेकः समृद्ध जैनसूत्रधारः कुतोऽपि नृपानस्तत्रागतः कलामात्सर्यात् पैशुन्येन राज्ञोऽज्ञाप्यत, 'कलावान् धनवान विद्वान् क्रियावान् नृपमानवान् । नृपस्तपस्त्री दाता च, स्वतुल्यं सहते न हि ॥ १ ॥ ' क दौर्बल्यात्तेन राज्ञापि स धृतः पघटिकाभ्योऽनु पश्चात्तापात् सूत्रधारेण मोचितः सत्कृतथ, 'साधर्मिकाणां सत्कार स्तिरस्कारः किलापदाम् । तेषां पुनस्तिरस्कारः, पुरस्कारः सुदुर्गतेः ॥ १ ॥ " तदनालोच्य नृपसूत्रधारी सौधर्मे सुपर्वद्धिं भुक्त्वा च्युतौ युवां जातौ तादृगर्हद्भक्त्या तत्रैश्वर्ये कोकाशस्य च निस्तुलं कलाकौशलं जातिमदाद्दासीसुतत्वं चासीत्, सुधा पडू घटी: साधर्मिकस्य धरणाच्च द्वयोर्नृप ! धरणं पण्मासीमासीत्, छोटनादिना छुडनादि च, 'वाचिकं कायिक मानसिकं कर्म पुरा कृतम् । tional For Private & Personal Use Only PV........ कोकाशस्य प्राग्भवं० ॥ ४५ ॥ www.jaintelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy