________________
न्धुरान् सर्वाङ्गीणसमृद्ध्यभिरामान् प्रभूततमान् ग्रामांश्च पदत्तवान् । एवं परमसमृद्धिपौढिम्ना स्वसन्निकाशं कोकाशं स उबींशः कृतवान् , को हि कृतज्ञमन्यः कृतोपकृतेः परस्य प्रत्युपकृतये सर्वशक्त्या न प्रयतते ?, 'उच्छिष्टाशनमात्रान् मात्रातिगतां कृतज्ञतां पश्यन् । शुनकेऽपि सर्वहीने कृती कृतज्ञः कथं न भवेत् ? ॥१॥" स्वामिना च विशेषतः कृतज्ञेन भाव्यम् । यत:-"कृतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन् मित्रमलोभं च, नरो नैवावसीदति ॥१॥ यद्यपि कश्चित्किञ्चिन्न वदति न च जातु तुदति मर्मोक्त्या। नित्यं शङ्कितचेता अकृत्यकृत् तदपि नियतं स्याद्॥२॥” इति, स्वयमेवात्यन्तिकाशङ्कितहृदयाया विजयाया सुकीलिकापरावर्तादि ताग् दुश्चेष्टितं प्रागपि सपत्नीय॑या सम्भावितं ताइक्वेष्टितदर्शनादिना तदा निष्टङ्कितमपि च न कापि प्रकटितं गाम्भीर्यगुणाकरेण क्षोणीश्वरेण, यतः--'अर्थनाशं मनस्तापं, गृहे दुश्चरितानि च । वञ्चनं चापमानं च, मतिमान न प्रकाशयेत् ॥१॥' न च तस्यास्तद्विपये रोषसफलता सफलरोषेणापि तेन प्रदर्शयाञ्चक्रे, किन्तु तत्त्वज्ञतया स्वचेतसीति चिन्तयाञ्चक्रे-ईर्ष्यालुप्रकृतिः प्रायः सर्वापि स्त्रीजातिः "अवञ्चको वणिम् विमः, सन्तोषी क्षत्रियः क्षमी । वायुः स्थाष्णुरनुष्णोऽग्निर्योपाऽनीp च किं कचित् ? ॥१॥” इतश्च काश्चनपुरे सुगुप्तकीलिकामुद्रितं तं पद्माकरसौधमुन्मूद्रयितुमक्षमा मन्त्र्यादयः सपुत्र नृपकर्षणेप्सया विदारयितुं यावन्कुठारादिघातान् दापयंति तावत्तत्सौधमध्ययन्त्र
प्रयुक्त काग्रशतकाष्ठर्घाताहतैः शिरसि पतद्भिः स्वय मुत्पतद्भिश्च दोयमाना मानातिगाक्रन्दं पक्षिण इव पञ्जरक्षिप्ताः क्षितिपस्तसत्तनयाश्चात्युच्चैश्चक्रीयाश्चक्रिरे, ततः स्वस्वामी यथाकथञ्चिदपि रक्षणीय एवेति विमृश्याऽनन्यगतिकाः प्रधाननरास्वरयैवो
जयन्यामागत्य प्रणत्य कोकाशं स्वस्वामिजीवित भिक्षामत्यर्थोपरोधात प्रार्थयामासुः,ततःप्राप्तावकाशः कोकाशः कलिङ्गेशस्य गृहदासस्येव नित्यसेवाकारितां तान् प्रतिपाद्य सद्यस्तत्पुरं गखा कीलिकाकर्षणेन तदाशाभिः सह तद्भवनमुन्मुद्य कण्ठगतमाणितं
Jain Education Imdevo
For Private & Personal use only
Marw.jainelibrary.org