________________
आ० प्र०
“रात्रिर्गमिष्यति भविष्यति सुप्रभात, भास्वानुदेष्यति हसिष्यति पङ्कजश्री। दर्शनाचारः
एवं विचिंतयति कोशगते द्विरेफे, हा हन्त हन्त नलिनी गज उज्जहार ॥१॥ ॥४४॥
इतश्च कोकाशेन सङ्केतितः काकजङ्घनृपतनयो विजयाद्वयोऽभिषेणितोऽतर्कित एव प्रलयकालजलद इव कलिङ्गाधीश्वरनगरविध्वंसनाय सन्नद्धो धावति स्म, ततस्तत्तादृशमुभयतोऽप्यसमअसमालोक्य व्याकुलतरे हाहारवबुबारवाक्रन्दरखमुखरितदिगन्तरै निखिलेऽपि नगरे कलिङ्गेशसेनानीः सेनान्वितः सत्वरमेव पुरद्वारमागतः, पोद्दण्डगण्डशैल इव शैवलिनी । विजयवरूथिनी पुरान्तःप्रवेशिनी क्षणं स्खलयाम्बभूव, तत्र च क्षणमात्रममात्रपराक्रमः प्रस्फुरद्वीररसातिरेकं सङ्कमैरक्रमे
णैव शराशरि कुन्ताकुन्ति दण्डादण्डि खडाखहि शक्ताशक्ति पट्टिसापट्टिसि मुद्रामुद्गरि शल्याशस्यि शूलाशुलि चक्राचक्रि 2 यष्टायष्टि मुष्टामुष्टि केशाकेशि वाहूबाहवि कूर्पराकूपरि कराकरि स्कन्धास्कन्धि शीर्षांशीर्ष पादापादि च दुर्द्धरक्रोधैरुभयैरपि
महायो.युद्धं विदेधीयामाहे, परं हतं ! सैन्यमनायक' मिति कलिङ्गेशसेनापतिसेनायां श्रान्तपथिकन्द इव मन्दमन्दं मन्दायमानायाममन्दतममोजायमाना विजयकुमारसेना ससेनापतिः पर्वतनदीव जङ्गमा समग्रमपि कलिङ्गेश्वरनगरं मृद्भाण्डध्वंसं दध्वंसे, तद्ध्वंस समकालमेव विजयकुमारः सारपराक्रमः परयकृच्छ्रागारात्काष्ठपञ्जरागारात् मातरपितरौ नरकादिव निष्कास्य ताभ्यां स्वबुद्धिमपञ्चसिद्धिसम्पन्नरवान्तसमुल्लासेन कोकासेन च साकमनाकम्प मनाः प्रदीपनादिव तन्नगरानिर्गत्य परितश्चतुरङ्गच मृतस्त्वरितत्वरितमेव क्षेमेण निजनगरासन्नमाजग्मिवान् , प्रविष्टवांश्च महीयसा महेन सवर्द्ध किवरौ स्वपितरौ पुरस्कृत्य
कोकाशाय स्वपुरं, ततः काकजङ्घनृपतिः कृतज्ञचक्रवर्ती परमोपकारिणे कोकाशायागणितमणिसुवर्णादिकामतिप्रभूतामत्यद्भुतां विभूति दान सहस्रशः सहस्ररश्मिरथ्योपमास्तरलतरतुरङ्गमान् शतशश्च शतकोटिपाणिकरटीन्द्रश्रीलुण्टाकधुरन्धरान् सुदुर्द्धरान् गन्धसि- R ॥४४॥
Jain Education In
cional
For Private & Personal use only
NAaw.jainelibrary.org