________________
इतश्च गूढाभिसन्धिः सुधीरचेताः स्थपति नेता कलिगनेतारमें व्याजहार- देव ! महत्तरेऽप्यस्मिन् प्रासादवरे एकस्तम्भधवलगृहे एकस्तम्भ इवैकैव कोलिका, तया च सुप्रयुक्त पाऽयं प्रासादावतंसस्तदानीमेव दिव्य विमानावतंस इव व्योम्न्युपतिता, ततस्तत्कौतुकालोकनरसिकः कलिङ्गश्माकौशिकस्त दुदितमताधिकमपि भ्रान्तस्वान्त इव ताचिकमेव मन्यमानः ससन्मानमिदमादिशति स्म कोकाशम्-अये ! हृदयेप्सित विज्ञानविरचनावास्तोष्पतिस्थपतिप्रतिकाश कोकाश ! दर्शय तर्हि सम्पत्येव तत्कौतुकं येन तदर्शनार्थ प्रवरपुरविदर्शनार्थमाजन्मग्राम्यस्येवास्माकमानसमत्युत्सुकं, ततः कौतुकं किमप्यपूर्वतरं तव सपुत्रस्यापि सद्य एव दर्शयिष्यामीत्यन्तवन् सोल्लासः कोकासः प्रकाशयामास वाग्विलासमेवं नृवासवं प्रति-देव ! देवपादाः शतं सुतवराश्च सतारकस्तारकपतिरिव स्वं स्वं स्थानकालङ्कुर्वन्तु, यथा तत्काल कोलिकाप्रयोगेण कौतुहलं निस्तुलं दर्शयामीति, ततश्च महादुर्भिक्ष भुक्षिता रङ्का इव निःशका एव भोजनार्थमिव कौतुकालोकनार्थमत्यर्थोत्कलिकाविशेषण दमदमिकां नाटयन्तो झटित्येव तृदेवः सर्वेऽपि तदुद्वहा थाहमयमिक या स्वस्त्रसौषमध्यमध्यासामासुः, ततः स शिल्प सिद्धः सिद्धप्रायगूढाभिप्रायः कारागारादिव तस्मादगारात् स्वयं निःसृत्य पश्यत रे मूढाः ! स्वकगूढाशयस्य मत्प्रभुकाकजङ्घजियांसारूपस्य किम्पाकपादपस्येव परिपाकदारुणं फलमित्युक्तिसमकालव कीलिका उद्युक्ततया पायुक्त, तत्प्रयोगाच्च तत्कालमेव निमिमील निद्रालुनेत्रलीलया स सकलोऽपि प्रासादः, ततस्तदन्तर्गतः सपुत्रोऽपि धात्रीपतिः पृथुतत्तन्मनोरथोऽपि हाहारवमहाक्रन्दपरः करिकलभसमूलोन्मूलित निमीलितकमलकुइमलान्तःस्थित दुःस्थितामन्दाक्रन्दव्याकुलभसलतुलनामालम्बते स्म, उक्तं चान्योक्तौ
Jain Education International
For Privale & Personal use only
www.jainelibrary.org