________________
सतीसमुपदिष्टविशिष्टतमतचरसनिमनया मया द्वादशहायनी द्वादशदिनीवातिवाहयते स्म, सोऽप्यतिविस्मितः स्मितवागू तामृचे-तत्तत्त्वं ममापि कथय येनाहमपि तथा सुखी स्याम्, ततस्तया जीवाजीवादितत्त्वेषु सम्यगुक्तेषु सोऽपि सुश्रावकोऽजनि, तौ च तद्रामवासिमिथ्याविर्धशमाक्रोशनेऽपि.दृढं परमाहतौ जातो, अन्यदा स्फीतशीतभररस्ताधे माघे स्वपुत्रमादाय
विप्रवेष्टितां धर्मार्चा निष्टिकां यावदागात् तावद्विषैः क्षिप्रमपसर २ पापिष्ट ! दूरतरमितिधिकृतो विलक्षः सा आचख्यौ12 जिनधर्म एव सत्यो नत्वन्यः, यदि सोऽप्यसत्यः स्यात्तदैप पुत्रो ज्वलस्वित्युक्त्वा साहसी सहसैवानिष्टिकायां पुत्रंमुमोच,द्विजै
हाहारवकरणेऽपि सन्निहितावहितशासनदेवतया च हुताशनः शीतश्चक्रे स्फुटीभृय श्रीजिनधर्मश्लाघा च,साहि माग्भवे विरात्रताव्यन्तरीत्वमागता परभवे बोधिलाभार्थ पृष्टकेवलज्ञा निगिरा स्थाने स्थाने जिनमतं प्रभावयन्ती तदा तत्रागता सानिध्यं विदधे, तन्महिम्ना विस्मिता विप्रास्तं श्रीजिनधर्म च श्लाघते स्म,ततोऽतिहृष्टमना मुग्धभट्टः स्वधाम्नि गत्वा पल्यै तत् न्यवेदयत् , तया
प्रत्युतोपालब्धः-किमिदं मौग्ध्यं ?, जातु देवतासान्निध्याभावे पुत्रो दग्धोऽभविष्यत्तदा तवापि धर्मोऽयास्यत्,जने चापभ्राजना15 द्यभविष्यत्, तेनैवं सर्वथा न क्रियते, क्रमातौ श्रीअजितजिनपाचे प्रवज्य सिद्धौ, द्विजादयोऽपि प्रतियुद्धाः, एवं धर्म निश्शङ्कत्वं कार्यम् ॥ इत्युक्तःप्रथमो भेदः॥१॥
तथा काङ्क्षा-अन्यान्यदर्शनाभिलापस्तद्रहितत्वं निष्काङ्क्षयम, तत्र श्रीधरदृष्टान्तोऽयम्-गजपुरे श्रीधरवणिग् भद्रकप्रकृतिर्मुग्धः यत्र तत्राप्यास्थावान् , अन्ये द्यमुनिपार्श्व गतः, तैरूचे-यो जिनाची नव्यां विधाप्य भक्त्यार्चति तस्य सर्वार्थIP सिद्धिः स्यात्, यतः-" इहलोए दुरिआई दूरं गच्छंति हुंति रिद्धीओ । परलोए सुररिद्धी सिद्धीवि जिणिंदपूआए ॥१॥" ततः स जिनार्या निर्माप्य त्रिसन्ध्यमानर्च, सोऽन्यदा जात्यधूपगुरिक्षपन् धृपेऽस्मिन्ननिष्टिते इतः स्थानान्मया न चल
For Private & Personal Use Only
Jain Education
anal
Nalaww.jainelibrary.org