SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आ०प्र०नीयमित्यभिग्रहं जग्राह, तदैव दैवयोगाद् दुष्टाहिः कुतोऽपि निर्गतस्तं निर्भयं निश्चलं यावद्दशति तावत्तदाात्तष्टा शासनसुरी दर्शनाचारः दुष्टाहिं दरमुसार्य तस्मै मणि दयावादीद्-एतत्वभावात्तवानर्गला कमला भवित्री,ततस्तस्य तद्रत्नानुभावाल्लक्ष्मीर्वसु लतेव ॥४७॥ सर्वतोऽप्यवर्धिष्ट तत्प‘दिव जिनपूजनादतिरपि,अन्यदा तत्कुटुम्ने किश्चित् किञ्चित् मान्योत्पत्तौ केनाप्युक्तं-गोत्रदेवीपूजया गोत्रे कुशलं स्यात् , ततः स तदर्चा विधाप्यार्चति स्म, कदाचित्तस्य विषमगडुविकारोत्पतौ केनचित्पोचे-अत्र सप्रत्ययो ! 2 यक्षश्चेत्पूज्यते तदा नीरोगतादि फलमीप्सितं प्राप्यते, तच्छ्रुत्वा श्रीधरस्तस्मिन्नपि श्रद्धाधरो यक्षार्चामचीकरत् प्रत्यहमपूपुजच्च, एवं लोकोच्या विघ्नोपशोन्तिलाभाथै चण्डीगणेशयोरपि अर्चे नव्यकारिते नित्यमानर्च, अहो ! मुग्धस्य निर्विवेकता, अन्यदाऽवहिनशासनदेव्या क्रुद्धया तद्रत्नेऽपहृते चौरैः सर्वस्वापहारादिना ग्रीष्मसरोऽम्भसीव सर्वथा द्रविणे क्षीणे भोजनस्यापि | सन्देहेऽत्यन्तदुःखितः श्रीधरस्तेषामग्रे त्रिदिनीमुपोष्य तस्थौ, तैः किमप्यनु नौ तृतीयनिशि तेन गोत्रदेव्येव स्मृता रुष्टाऽऽचष्ट रे दुष्ट ! निकृष्ट ! किं कष्टयसि मुधा ?,मसको निवेशितान् यक्षादीनेव स्मर, यक्षेणोक्तम्-मदुपयनीतां चण्डी स्मर, चण्डी| गणेशाभ्यामपि तथैवोक्तम्, एवं सर्वै मिथः सोपहासमुपेक्षितोऽत्यन्तं खिनः किंकृत्यमूढः शासनदेव्योक्ता-बहूनां ह्याराधने एवमेव स्यात् , तस्मादन्यान् देवान् मुक्त्वा सर्वदेवदैवतं श्रीसर्वज्ञमेवाराधय, यथा भवद्वयेऽपि सर्वाभीष्टसिद्धिः स्यात्, ततस्तेन यक्षादीन् सर्वान् सबहुमान विसृज्य श्रीजिन एवाराद्धः, ततो दृढं निराकाङ्क्षाय तस्मै तद्रत्नं रत्नकोटीश्च शासनमुरी ददौ, सोऽर्हद्भक्त्यादिना तां श्रियं कृतार्थीकृत्य स्वः प्राप्तः, क्रमान् मुक्ति प्राप्स्यतीति निष्काङ्क्षत्वे ज्ञातम् ॥ इत्युक्तो | निष्का द्वितीयभेदः ॥२॥ निर्विचि. तथा विचिकित्सा-धर्मफलं प्रति सन्देहः तद्रहितत्वं निर्विचिकित्सत्वं, मन्त्रदेवताराधनादावपि हि फलस्य निस्स TRA||४७॥ Jain Education Inter For Private & Personal Use Only lainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy