SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ देहत्वे एव फलप्राप्तिः नतु सन्देहे, चौरभवदत्तयोरिख, तत्सम्बन्धस्त्वयं- श्रावस्त्यां जिनदत्तः सुश्रावकः पञ्चपरमेष्टिमन्त्रसा प्रभावेण विद्याधरवनभोगामी शाश्वताष्टाहिकामहं द्रष्टुं नन्दीश्वरद्वीपे गतः, सुरकृत जिनपूजार्घत तत्सुरभिद्रव्यदिव्यसौरभाद्वैतवासितवपुर्वखः पथात्माप्तो भवदत्ताद्द्वयस्येन कुतोऽयं ते निस्तुलः परिमल इति सनिर्वन्धं पृष्टो विद्यया नन्दीश्वरगमनाद्यवादीत्, ततः सुहृदा विद्यायाचने तेनोक्तं-यदि श्राद्धो भवसि तदैव ददामि सोऽपि तथा प्रतिपेदे, तेन विद्यादानपूर्वं तत्साधनविधिरेवमुक्तः सम्यक्त्वं स्वीकृत्य त्रिर्जिनपूजाभूस्वापत्रह्मचर्यैकाशनसंसारव्यापारवर्जनादिना पण्मासीं यावजिनाग्रतोऽखण्ड क्षतैर्विशेषपुष्पैयैकाग्र्यमौनपूर्व लक्षजापेन सुगन्धिगुटिकालक्षहोमः कार्यः एवं पूर्वसेवां विधाय कृष्णचतुईशीरात्रौ श्मशाने द्रुमशाखायां चतुष्पादं सिक्ककं बद्ध्वाऽधस्तस्यै कुण्डः खादिराङ्गारैः पूर्यते, ततः सिक्कके उपविश्य विद्यामष्टोतरशतवारं जाएं जाएं एकैकः सिक्ककस्य पादश्छेद्यः क्रमेण चतुर्थे छिन्ने यथेच्छं व्योम्नि गम्यते, ततः स सर्व तथैव चक्रे, परं पादच्छेदावसरे विद्यासिद्धिफले सन्दिहानोऽभिपात मृतिभिया कम्मः सिक्कादुत्तरति, सुस्थीभूतस्तत्सिद्ध्यै पुनश्चटति, इतचैकरः पुरान्तः खात्रं दत्त्वा रत्नपेटामुत्पाटय पृष्ठधावदारक्षकत्रस्तस्तद्वनान्तः प्रविष्टः, आरक्षैः प्रातचौरनिग्रहधिया सर्वतो वने वेष्टिते कुण्डानलोद्योतेन तमारोह। वरोहं कुर्वन्तं दृष्ट्वा किमिदमिति पृष्टवान् तेनापि यथास्थितोक्तौ चौरेणोक्तम्तवेयं विद्या केन दत्ता ?, स जगौ श्राद्धेन ततः श्राद्धः सम्यग्वाद्येवेति दृढास्थचौरः प्राह - रत्नपेटां लाहि विद्यां च देहि, वणिगप्यर्थो विद्यासिद्धिसंशयी हृष्टस्तथा चक्रे, 'भवद्वयभ्रंशकरीं धिग धिगू लोभान्धतां यया । हिताहितार्थsaः सहसैव विष्ट ॥ १ ॥ ' ततः सच्वधरचौरः सिक्के आरुह्य विद्यामष्टोत्तरशतं सकृदेव जपित्वा युगपदेव चतुरोऽपि सिक्ककपादानच्छिदत्, तदैव च देवतावतार इव व्योम्न्युत्पत्य भवदत्तगिरा तीर्थनत्यै नन्दीश्वरद्वीपे ययौ भवदत्तोऽपि मातस्तां Jain Education Intentional For Private & Personal Use Only शरुर www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy