________________
aytsastgastyöststst
98989898989899$
स्थिरीकरण
Jain Education Inte
कर्णभोजविक्रमादित्यादिवत् सुरा अपि स्तुत्यादिभिः श्लाघिता एव च तुष्यन्ति स्वेष्टकार्य च कुर्वन्ति, एवं लोकोत्तरेऽपि देवगुरुशिष्यसाधर्मिकादौ भाव्यम्, अतः सा तपःस्वाध्याय विनयवैयावृत्य गुर्वादिष्टदुष्करविहारवादिजयादिधर्मकृत्योद्युक्तानां धर्मभाववृद्धये गुर्वादिभिर्यथा कार्या, यदुक्तम् - " उबवूहणमुववूहा पसंसणा सा गुणाण ते अ इमे । नाणाई नायवा निवाणपसाहगा परमा ॥ १ ॥ लहुअरगुणोऽवि सुगुणज्जणुज्जुओ जायए पसंसाए ॥ भीरूवि होइ सूरो सुसामिसम्माणिओ समरे ॥ २ ॥ संतावि जया न गुणा सलाहणं पाउणंति उचिअपि । दुकूखज्जणेण हि तया करिज्य को आयरं ताणं ? ||३||ता नाणाईविसए गुणलेसं जत्थ जित्तिअं पासे । उबवू हिज्जा तत्थ उ तयंति सम्मंगमवगम्मं ॥ ४ ॥ जो पुण पमायओ दप्पओ अ उववूहणे न वट्टिज्जा । नासिज्ज अप्पणं मुणिजणं च सो रुद्दसूरिव ॥ ५ ॥ रुद्रसूरिवृत्तान्तस्त्वेवम्-रुद्राचार्यगच्छे चत्वारः प्रसिद्धाः साधवः, तेष्वाद्यो बन्धुदत्तो वादलब्धिमान् द्वितीयः प्रभाकरश्चतुर्मास्यादितपस्वी तृतीय: सोमिलो नैमित्तिकस्तुर्यः श्यामार्यो गाढक्रियः, सूरिस्तु तेषां महिमानं न सहते नोपबृंहति च, अन्यदा पाटलिपुत्रपुरे संघाकारितशकुनाभावस्थितगुरुस्थाने बन्धुदत्तो गत्वा महावादिनं बौद्धं जित्वा सर्वैः लायमानः प्राप्तोऽपि रुद्राचार्यैनपबृंहितः, एवमन्येऽपि स्वस्वकार्योत्कर्षेऽपि तेनानुपबृंहिताः खिन्ना: स्वस्वकृत्येष्वनादृता जाताः, एवं सर्वोऽपि गच्छः सीदति स्म, रुद्राचार्यः किल्विषिकसूरीभूय निःस्वविप्रपुत्रो मूको मुखरोगी जातो, ज्ञानिपार्श्वे प्राग्भवं श्रुत्वा विरक्तः प्रव्रजितो घोरतपोभिः सुगतिभाग् जज्ञे । इत्युक्तः पञ्चमो भेदः ॥ ५ ॥
तथा स्थिरीकरणं-स्थिरत्वापादनं, तदपि तपःस्वाध्यायविनयवैयावृत्यगुर्वादिष्टदुष्करविहारादिकार्येषु मनोविपरिणामेन प्रमादादिना वा सीदतां यथाई भवापायदर्शनादिपरिणामहितोपदेशपूर्व स्मारणावारणानोदनाप्रविनोदनादिभिः कार्ये, ज्याप्रथमदिन एव रात्रौ द्वारासन्न संस्तारणगच्छदागच्छत्साधुपादघट्टनादिना विपरिणतमनस्कस्य मेघकुमारस्य श्रीवीरेणेव,
८
For Private & Personal Use Only
रुद्रसूरिवृत्तान्त:
ww.jainelibrary.org