________________
आ०प्र० उक्तं च-" पम्हुढे सारणा वुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा भुज्जो, निठुरं परिचोअणा ॥१॥ थिरकरणा पुण दशनाचारास थेरो पवत्तिवावारिएम अत्थेसु । जो जत्थ सीआइ जई, संतबलो त थिरं कुणइ ॥२॥" इति षष्ठो भेदः ॥६॥ ॥४९॥
तथा साधर्मिकवात्सल्य कार्यम्, तत्र समानधर्माणः साधर्मिकार,ते च प्रवचनलिङ्गाभ्यां साधुसाव्या, प्रवचनेन तु श्रावकश्राविका अपि, तेषु साधुसाध्वीनां विशिष्य चाचार्यग्लानपाघूर्णकतपस्विबालवृद्धशैक्षादीनां, पुष्टालम्बनादीनपेक्ष्य श्राद्धादीनामपि सर्वशक्त्या वात्सल्यं-वत्सलत्वं द्रव्यभावाभ्यां तत्तदुपकारकरणादिना कार्यम, श्राद्धेन च श्रावक-श्राविकाणामपि ययाहम् । यदाह-संघयणकालबलविरिअपगरिसाभावओ सुगीआणं । सन्जो सज्जोगीणवि विलिज्जए संजमुजोगो ॥१॥ किं पुण तक्कालपवनदिक्खसाहूण बालजोगीण । होइज्जन सो अभिनवधम्माणं सडसडीणं ॥२॥ता. ताण पाणभोअणओसहवत्याइदाणओ कुजा। वच्छल्लं सविसेस, विगिट्टतववालयाईण ॥३॥ वच्छल्लभावउच्चिभ, अथिरा धम्मे । थिरत्तणमुर्विति । पुव्वं चेव थिरा पुण पिरतरगा उज्जमंति ददं ॥४॥ लोएऽवि सा हुवाभो नजति विभिन्नदेसजाईवि । 19 जिणसासणं पवना एगकुडुम्बोववन्नव ॥६॥ ताणं च ऊसवाइसु सरणं दिवाण पुब्वमालवणं । तह वत्थपाणभोअणसकारो सबसत्तीए ॥६॥ परिभूआणं ताणं नरिंदमाईहिं बंदिअकयाण । मोआवणं कुणंति अ धना जीविअधणेणावि ॥७॥ सीदताणं च सुवित्तिजुजगं चोअणं पमाईणं । साहम्मिआण धना कुणंति वच्छलबुद्धीए ॥८॥ मुहिसयणमाइआण उवयरणं भवपबंधवुद्धिकरं । जिणधम्मपन्नाणं तं चित्र भवभगमुवणेइ ॥९॥ आसंसाविर हाओ संसारिअभावविगमओ चेव । वच्छ ।
साधर्मिकRaल्लममुल्ल कित्तयंति साहम्मिश्रजगमि ॥ १० ॥३ह साधोः साधम्भिकवात्सल्ये श्रीवज्रस्वामी भीष्मदुर्भिक्षेग मार्गेषु व्युच्छि-वात्सल्य. श्रेषु परविद्ययोत्तरापथात्पुरीनाम्नि पुर्यों मुभिक्षसुभगायां सङ्घस्य प्रापयिता ज्ञातं, श्राद्धस्य तु साधम्मिकवात्सल्ये सम्बन्धो, ॥४९॥
For Private & Personal Use Only
Sain Education
n al
Alim.jainelibrary.org