________________
यथा दशपुरेशवनकर्णनृपो देवगुरुसाधर्मिकान् विनाऽन्यं न नमामीतिकृतनियमो मुद्रिकानिवेशिताईन्मृतिप्रणाममिषेण स्वस्वा. मिनं मालवेश सिंहोदरनृपं सेवासमये नमति,पिशुनोक्त्या तत् ज्ञात्वा क्रुद्धः सिंहोदरस्तन्निग्रहं चिकीर्षः,श्राद्ध पुत्रेण गणिकामेर
या राशीमणिकुण्डलचौर्यार्थ प्रविष्टेन राश्यग्रे तथा वदन् ज्ञातः, साधम्भिकभक्त्या चौर्य मुक्त्वा धावितो वज्रकर्णाय तदज्ञापयत्, सोऽप्यवन्त्या नंष्ट्वा स्वपुरे दुर्गान्तः पविष्टः, सिंहोदरेण तत्पुरं वेष्टितम् । तज्ज्ञात्वा साधर्मिकवत्सलवनवासार्थागतश्रीरामादिष्टलक्ष्मणेन तं जित्वा वनकर्गायार्द्धराभ्यं दापितं चौराय मणिकुण्डलं च । इति सप्तमो भेदः॥७॥
तथा प्रभावना-जिनपवचनस्य प्रोद्भासना कार्या, तत्कारकाश्चाष्टौ प्रावचनिकादयः, यदुक्तम्-" पावयणी धम्मकप्रभावकारिता
ही २ वाई ३ नेमित्तिओ ४ तवस्सी अ५विज़ा ६सिद्धो अ७ कवी ८ अठेव पभावगा भणिआ॥१॥" तत्र प्रावच निकाः श्रीगौतमस्वामिश्रीसुधर्माद्याः १धर्मकथका गगिकागृहस्थितो द्वादशवर्षी यावत्सतिदिनं दशरपतिबोधकः श्रीनन्दिषेणः | | श्रीमदामनृपप्रतिबोधक श्रीवप्प भट्टयादयश्व २ वादिनो वृद्धवादिमल्लवादिवादिवेताल श्रीशान्याचार्यवादिदेवमूरिममुखाः, तेषु वृद्धवादिस्वरूपं सिदसेनमवन्धे प्रागुक्तं, मछुवादिपवयवाय
. भृगुकच्छे जिनानन्दमूरिवितण्डया बौद्धबुद्धानन्देन जितो हिया वलभ्यां गतः,स्वभगिनीं दुर्लभदेवीमजितयशोयक्षमल्लाKe ख्यपुत्रत्रयान्वितां प्रावाजयत् ,त्रयोऽपि प्राज्ञा जज्ञिरे मलध विशिष्य,ततः पञ्चपपूर्वोद्धतसाधिष्ठायकद्वादशारनयचक्रग्रन्यपुस्तके
प्रत्यरमादावन्ते च चैत्यगुरुस पूजादिमहोत्स: पनाह कोशस्य कस्यापि न दर्शनीयमिति दुर्लभदेवीसाव्याः सम्यग् भलापयिता गुरवोऽन्यत्र विजहः,मल्लः कौतुकाद् रहस्त पुस्तकमुन्मुइय यावत् 'विधिनियमभङ्गत्तिव्यतिरिक्तवादन र्थकमवोचताजैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम्॥१॥ इति प्रथमार्यामवाच यत् ,तावाछुतदेव्या पुस्तके हृतेऽतिविषण्णो मात्रा सङ्घन चोपाल
धर्मकथा काः ,२
मल्लवादी
Jain Education Int
a
l
For Privale & Personal Use Only
M
inibrary org