________________
आ०० दर्शनाचार: ॥५०॥
ब्धः,तदथै गिरौ केवलवल्लपारणस्तपस्तेपे,चतुर्मास्यां पारणे सङ्घनाऽत्यागृह्य विकृति ग्राहितः,ततः सङ्घाराद्धशतदेव्या परीक्षार्थ'निशि के मिष्टा?' इत्युक्तेनोक्तं-वल्लाः,षण्मास्यन्ते पुनः केनेति तयोक्त गुडघृतेने ति तेन प्रत्युक्ते तद्धारणातुष्टया श्रुतदेवतया वरं वृण्वि'त्युतोमल्ल: पाह-नयचक्रपुस्तकं देहि,तयोक्तम्-अस्मिन् ग्रन्थे स्फुटा क्षुद्रसुरोपद्वारेका.तेनाऽऽद्यार्यया नयचक्रं नवं कुरु, तेन श्लोका(?) युत मितं तत्तथाचक्रे,तच्च नयचक्रविवरण प्राक्तनग्रन्थार्थोक्त्या सर्वोपादेयं हस्तिस्कन्धाधिरूढं सोत्सव सङ्घन पुरे प्रवेश यमाहे, तस्मिंश्चादौ श्रीसङ्ग्रेन मल्लमभ्यर्थ्याफेयमलेखि-'जयति नयचक्रनिर्जितनिश्शेषविपक्षलक्षविक्रान्तः । श्रीमल्लवादिमूरिजिनवचननभस्तलविवस्वान् ॥१॥" तेन च चतुर्विशतिसहस्रमितं पद्मचरित्रमजितयशसा प्रमाणग्रन्थविश्रान्त विद्याधरव्याकरणन्यासौ यक्षेण चाष्टानिमित्तसंहिता चक्रिरे, गुरुभिर्मल्लः मूरिपदे स्थापितो भृगुकच्छे बुद्धानन्देन सार्द्ध वादं चक्रे पण्मासी, कचिदन्थे तु षदिनी, नयचक्राभिप्रायेण पूर्वपक्षे कृते तदवधारणाऽक्षमो बुद्धानन्दो वाद्युक्तं स्मृत्यै निशि खटीह. स्तो लिखस्तद्विस्मृत्याऽत्यन्तं खिन्नो हृत्स्फोटेन मृतः, प्रान्तः शासनसुर्या तत्स्वरूपं ज्ञापयित्वा मल्लाचार्ये पुष्पवृष्टयादि चक्रे, राज्ञा च वादीति बिरुदं ददे, देशानिर्वासिताः सौगताः पुनर्नागताः, बुद्धानन्दो मृत्वा दुष्टव्यन्तरीभूतः श्रीमल्लकृतग्रन्थद्वयमविष्ठाय स्थितौ वाचयितुं न दत्ते, एष सम्बन्धः प्रभावकचरित्रादौ ॥ मल्लधारिराजशेखरमरिकृतप्रबन्धेषु त्वेवं-गूर्जरायां खेटमहास्थाने देवादित्यद्विजसुता सुभगाख्या बालविधवा सौरमनाकृष्टार्केण बलाद्भुक्ता दिव्यशक्तेरापन्नसत्वा पित्रोपालब्धा सम्यक्स्वरूपकथने हिया वलभ्यां पिता पुत्रपुत्रीयुग्मं सुषुवे, तौ दिव्यरूपौ अष्टवषौं लेखशालायां पठतः, अर्भकैनिष्पितकोऽयमिति उपहासे को मे पितेति प्रश्ने न वेझीति मात्रोक्ते पुत्रः खेदात् मर्तुमिच्छन् साक्षाद्भय भानुनोचे-वत्साहं ते पिता, यस्त्वां पराभवति सः कर्करेण वध्य ततः स डिभांस्तथा नन् वलभीशेन तर्जितस्तमपि जिला स्वयं राजा जज्ञे शिलादित्याख्यो
मल्लवादी ॥५०॥
Jain Education Inte:
For Private &Personal use only
ainelibrary.org