________________
जैनः शत्रअयोद्धारकारी, स स्वां स्वसारं भृगुपुरैशाय ददौ, तस्याः सुतो मल्लः, अन्यदा देशत्यागप्रतिज्ञापूर्व वलभ्यां वादे दैवाद् बौद्ध जिते सर्वे जैनपयो विदेशेऽगुः शिलादित्यनृपो बौद्धीभूतः,शत्रुअये श्रीऋषभस्तैर्बुद्धीकृत्याचितः,तत्स्वसा पत्युमुत्यौ विरक्ता सुतेन सहिता सुस्थिताचार्यपार्चे दीक्षां जग्राह, मल्लेनान्यदाऽम्बा पृष्टा-कथं नः सङ्घोऽल्पः ?, तया साध्वभावादिस्वरूपे उक्त क्रुद्धः स बौद्धान् जेतुं प्रतिज्ञा कृत्वा गिरौ च तीवं तपस्तेपे,के मिष्टा इत्यादि प्रागुक्तपरीक्षया तुष्टया शासनदेव्या नयचक्रपुस्तकमर्पितं, तेन बाल्याभूमौ मुक्तं, रुष्टदेव्योक्तम् , सानिध्यं ते विधाता न तु प्रत्यक्षाभविता, ततो वादे षण्मास्यन्ते बौदाचार्यमृत्यादि, वलभ्या भङ्गं ज्ञात्वा मागन्यत्र मल्लवादी सपरिकरो विजहे, इति श्रीमल्लवादिसम्बन्धः॥
शांतिमूरि० अथ श्रीशांतिसूरिमबन्धः-बारापद्रगच्छे श्रीविजयसिंहमूरिपट्टे श्रीशान्तिसूरयोऽणहिल्लपुरे श्रीभीमभूपपर्षदि कवीन्द्रचक्रित्वेन विश्रुताः, अन्यदा सिद्धसारस्वतपण्डितधनपालो मालवात्तिलकमअरीकथां गुरुपार्धात शोधयितुं गुरुषु देवतावसरं कुर्वत्स्वागात् , तेन लघुरेको नव्यः क्षुल्लो विषमवृत्तार्थ पृष्टः सद्य एव व्याचरव्यौ, उपन्यासं च चक्रे, चमत्कृतो धनपालस्तेन साग्रहमाकारिता परवो मालवे विजहुः, पथि निशि भारत्योक्तं, त्वयोर्चे हस्ते कृते वादिनः सर्वे विद्रविष्यन्तीति, श्रीभो जनृपो धारातः पञ्चक्रोशी सम्मुखमागतः, भोजस्य पञ्चशती वादीन्द्राः केनाप्यजेयाः,ततो वादिजये लक्ष लक्षं दास्ये इति नृपः प्रतिजज्ञे, मरिश्चतुरशी तिवादिनो जिग्ये उर्द्धहस्तेन, चतुरशीतिर्लक्षा राज्ञा देया जाताः, पञ्चशतीवादिजये पञ्चकोटिव्ययो । भावीति भीतो भोजः किं कृत्यमत्रेति पण्डितधनपालमाललाप, तेनोक्तम्-सम्मान्योऽयं कथाशोधनार्थमानीतः शान्तिमूरिः, राज्ञोक्तम्-नाम्ना शांतिः परंवादिनां वेतालस्ततो वादिवेतालेति बिरुदै ख्यातं,गूर्जरत्राया लक्षेण पञ्चदश सहस्राः स्युरिति द्वादश लक्षाणि षष्टिसहस्रांश्च नृपस्तरमै ददौ, गुरुभिस्तेन द्रव्येण मालवान्तश्चैत्यान्यकार्यन्त, षष्टिसहस्त्रया च थारापद्रचैत्ये देवकुलि.
Jain Education Interna
For Private & Personal Use Only
jainelibrary.org