SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ काद्यकारि, तैश्च सा कथाऽशोधि । अन्यदा पत्तने श्रेष्ठिजिनदेवसुतः सर्पदृष्टो मान्त्रिकमुक्त उज्जीवनाशया गर्ने क्षिप्तो भुवः कर्षः यित्वा अमृततत्त्वं स्मृत्वा हस्तस्पर्शन तैरुज्जीवितः । ते च द्वात्रिंशच्छिष्यान् विषमतर्कान् भाणयन्ति, अन्यदा दुरधिगमे अर्थ बहुक्तेऽपि च्छात्रैरनधिगते तेषां निर्वेदे जाते मुनिचन्द्रसूरिनहलपुरादागतः पक्षं यावदूर्द्व स्थितः, पुस्तकं विना श्रुततद्ग्रकन्थोऽनुपलक्षित एव गुर्वादेशग्रहणपूर्व सर्व सम्यग् अन्ववादीत, ततस्तुष्टगुरुणा सन्मानितः षट्ती जग्राह, अन्यदा धनपालRa व्याख्यातश्रीशान्ति मूरिपरीक्षायै धम्मनामा वादी तदुपाश्रये पिहितद्वारे कुञ्चिकाछिद्रेण गुरुं संमृष्टकण्ड्वौषधं दृष्ट्वा प्रप च्छ-कस्त्वं ?, मूरिः पाह-देवः , तेनोक्तम्-देवः कः ?, मुरिणोक्तम्-अहम, अहं क इति प्रश्ने वाचा क इति प्रश्ने त्वं, त्वं क इति प्रश्ने माग्यदुत्तरम्, इति चक्रकेण धर्मश्चमच्चके, द्वारोद्घाटे तर्कवादयो ध्यानादिनाऽपि जिग्ये, अन्येधुरव्यक्तभैरवशब्दकृतं, द्रविडदेशवादिनं प्रतिभित्तिस्थोऽश्वस्तैः स्वहस्तं दत्त्वाऽवाधत यतोऽव्यक्तवादिनः प्रतिवादी पारेवाई, तेनापि स वादी जिग्ये, तैः श्रीउत्तराध्ययनबृहद्वृत्तिर्विदधे, तद्तस्त्रीनिर्वाणस्थलेन श्रीमुनिचन्द्रसूरिश्चिष्यैर्वादिदेवमूरिमित्रैः पत्तने दिक्पटः कुमुदचन्द्रो जिग्ये, थारापद्रे तेषां व्याख्यायां नागिनीदेवी नित्यमेति, उपवेशनार्थ तत्पट्टे ते वासं निक्षिपन्ति, एकदा वासनिक्षेपो विस्मृतः, रात्रौ तयोपालब्धा गुरवः-ऊर्द्धस्थित्या ममाद्यांही सव्यथौ, एवं विस्मृत्या षण्मासीशेषायुर्वः, ततस्ते द्वात्रिंशत्पात्रमध्ये त्रीन् सूरिपदे न्यस्य श्रीरैवते पञ्चविंशतिदिनान्यनशनेन विक्रमात्षण्णवत्यधिके वर्षसहस्र वैमानिकदेवा बभूवुः इति श्रीशान्तिमरिमबन्धः।वादिश्रीदेवमूरिवृत्तं प्रायः प्रतीतं ॥३॥ नैमित्तिकाः श्रीभद्रबाहुममुखाः, वराहमिहिरे हि नृपसभे कुण्डलितभुवि द्वापञ्चाशत्पलममाणमस्यपाते भाविनि भाषिते साकपश्चाशत्पलमित एव मत्स्यः कुण्डलककंठे पतिष्यतीति, तथा तेनैव स्वपुत्रस्य वर्षशतायुष्के निर्णीते बिडालीमुखमृत्युना सप्तदिन्येवायुरिति च तैरूचे, तच्च त- शांतिरिक ॥५१॥ Jain Education Internal For Private & Personal use only Rpw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy