SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आ० प्र योगः,तदस्मै तपस्विने ददे तदेतत् शम्बलं आददे च निस्तुलं पात्रदानफलं,यत:-प्रदत्तस्य प्रभुक्तस्य, दृश्यते महदन्त तपआचारे. रम् । दत्तं श्रेयांसि संमते, विष्ठा भवति भक्षितम् ॥१॥ एष एवामृताहारो, यः सत्पात्रे नियोज्यते । रसो न हीयते यस्य, ॥९३॥ कल्पकोटिशतैरपि ॥२॥” इति विचिन्त्य कृत्यवेदी धनदेवस्तत्कालमेव प्रबर्द्धमानश्रद्धः साधून निमन्त्र्य सक्तुभिः सर्वैः पतिलम्भयामास, ततः स सर्वथा निरनुशयः सातिशयं तहानमनुवेलमनुमोदयन् मध्याह्ने पाटलीपुत्रे श्रेष्टिजिनदत्तगृहं प्राप, al तस्यां च निशि श्रेष्टिनः स्वममध्ये गोत्रदेव्याऽऽदिष्टमस्ति-यत्त्वन्मित्रपुत्रश्चम्पाया अद्यात्रागत्य चैत्यमड्डाणके मुक्त्वा त्वत्पार्च धनं याचिष्यते, परं त्वया वाच्यं-यदि मुनिदानपुण्यं दत्से तदा ते धनकौटिमपि दास्ये इति, ततो धनदेवः श्रेष्टिना सादरं 7 भोजयित्वा पृष्टः प्राह स्म स्वाकूतं, ततः श्रेष्ठिना धनकोटया मुनिदानपुण्यमार्गणे विस्मितश्चिन्तयाश्चक्रे-नूनं चैत्यादपीदं दानपुण्यं महद् येनायं याचते, ततस्तत्पुण्यं नार्पयिष्यामि, किं धनकोटचाऽपीति ध्याखा धनदेवोऽप्राप्तधन एव ततो निर्गत्य स्वपुरासनं प्राप्तः, श्रान्तस्तरच्छाये सुप्तः,स्वप्ने वनदेवतया पोचे-इतो यल्लास्यति तद्वहुमूल्यं भावीति, जागरितेन तेनाचिन्तिचिन्तास्वमोऽयं तथापि किश्चिद्रहीत्वा गृहे यामि मा पत्नी किमप्यदृष्ट्वा दूत मधृति कार्पोरिति विचिन्त्य पञ्च कर्करानुत्तरीया. चले सह्य गृहे प्राप्तः, पत्न्या स्नपितः श्रान्तः शय्यायां सुष्पाप, ततो दयितयाऽचिन्ति-अस्ति किश्चिदानीतं येन किश्चित्सविशेष भोजनसामग्री कुर्वे इति, ततस्तया सिचयाञ्चलमवलोकयन्त्या व्यलोकि स्वालोकतः सहनकरालोकवञ्चक दाने धनरत्नपश्चक, हृष्टया जागरितः स्वदयितः पृष्टो रत्नमूल्यं, विस्मितोऽपश्यत् पश्चापि रत्नानि सपादलक्षमूल्यानि, अचिन्त देवज्ञात।। यच्च-नूनमेतन्निर्निदानमुनिदान समुद्भूतसुकृतकल्पद्रुमस्य कुसुमोद्गमरामणीयकं, फलं पुनस्तस्य स्वर्गापवर्गप्राप्तिराप्तः ॥९॥ Sain Education B onal For Privale & Personal Use Only 4 w .jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy