SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आ० प्र० यदा किल भाषासरितो भवति तदा यथा भाषाया असमितिप्रत्ययकं कर्मबन्ध निरुणद्धि तथा वागराप्तिप्रत्ययमपि कर्मवन्धं 5 चारित्राचा. निरुणद्धि, एवं भाषासमितिवान्गुप्योरेकत्वं, तृतीया पुनरेषणाख्या समितिः मानसी-मानसिकोपयोगनिष्पन्ना, किमुक्त ॥ ७४ ॥ भवति ?-यदा साधुरेषणासमितो भवति तदा श्रोत्रादिभिरिन्द्रियै हस्तमात्रधावनादिसमुत्थेषु शब्दादिपृपयुज्यते, अत ए वास्या मनोगुप्तेश्चैकत्वं, शेषास्तु समितय ईर्याआदाननिक्षेपोच्चारादिपारिष्ठापनिकाख्याः कायिक्या-कायचेष्टानिष्पन्नाः, अत एवासां तिसृणामपि कायगुप्तया सहकत्वं, 'मणो अ सव्वासु अविरुद्धो' ति मानसिक उपयोगः सर्वासु पञ्चस्वपि समितिध्वविरुद्धः, समितिपञ्चकेऽप्यस्तीति भावः, अत एव मनोगुप्तस्य सचेष्टस्य सर्वासां समितीनां मनोगुप्त्या सहैकत्वं मन्तव्यमिति ॥ एताश्चाष्टावपि प्रवचनमातर इत्युच्यन्ते, आभ्यो द्वादशाङ्गीरूपस्य सकलस्य प्रवचनस्य प्रसवाद्, उक्तं हि-" एआ पवयणमाया दुवालसंगं पसूआओ”। तथा " एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच साधूनां, मातरोष्टौ प्रकोर्तिताः॥१॥” एतामु सकलमपि प्रवचनमन्तर्भवति, यदापम्-" दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥" तथाहि-ईर्यासमिती प्राणातिपात विरमणव्रतमवतरति, तद्वतिकल्पानि च शेषत्रतानि तत्रैवान्तर्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम्-"पढमंमि सहजीवा बीए चरमे अ सबदहाई । सेसा महद्दया खलु तदेगदेसेण नायबा ॥१॥" इत्यर्थतः सर्वमपि प्रवचनमिह मातं । भाषासमितिस्तु सावधवचनपरिहारतो निरवधवचोभाषणात्मिका, तथा । च वचनपर्यायः सकलोऽप्याक्षिप्त एव, न च तद्वहितं द्वादशाङ्गम्, एवमेषणासमित्यादिष्वपि स्वधिया भाव्यं, यद्वा सर्वा अप्यमृश्चारित्ररूपाः, यदुक्तं योगशास्त्रे-"सर्वसावधयोगाना, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन प-कायगुप्तिः।। धा॥१॥ अथवा पश्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः॥२॥ सर्वात्मना यती-2॥७४॥ सहमहामार: 666 Jain Education Altonal For Private & Personal use only IN www.ainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy