________________
假
AKARAN
न्द्राणामेतच्चरित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ॥ ३ ॥ " इति ॥ चारित्रं च ज्ञानदर्शनाविनाभावि नचैतत्रितयातिरिक्तमन्यदर्थतो. द्वादशाङ्गमिति सर्वस्वप्येतासु सर्व प्रवचनमन्तर्भवति । एतासां च बहुमानमात्रयोगोऽपि निस्समानफललाभाय जायते जन्तूनां किं पुनः सम्यक्समाराधनोपयोगः ?, पुण्यसारकुमारस्येव, तत्कथानकं यथा
सुश्रावकाढ्या श्रावस्तीत्यस्तीह भुवि विश्रुता । नगरी यत्पुरः स्वर्गिनगरी न गरीयसी ॥ १ ॥ गिरीश गिरिशृङ्गतुङ्गाः कारणकारणं नगरलक्ष्म्याः । यत्र विभांति विहारा हारा इव सद्गुणस्थितयः ||२|| (आर्या) अद्वितीयकमलाविलासिनो, विस्फुरन्नयपथानुयायिनः । विभ्रतः पुनरपूर्वसंपदं यत्र भांत्युभयथा प्रजाः पुरा ॥ ३॥ ( रथोद्धता) तत्र शत्रुसहस्राणां दिशंखासं सहस्रशः । राजा सहस्रवीर्याख्यः, सहस्राक्ष इवापरः ॥ ४॥ यज्जैत्रयात्रासु विचित्रचित्रवादित्रमात्राधिकघोरघोषैः । द्वेषिव्रजानां हृदयानि पूर्व, स्फुटं स्फुटंति स्म ततस्तु कर्णाः ||५||(उपजातिः) हस्तीन्द्रस्येव हस्तिन्यः, सहस्रांशोरिवांशवः । राज्ञ्यः सहस्रं तस्यासन, श्रीसहस्रगुणश्रियः ॥ ६ ॥ क्रमेण तासां सर्वासां सर्वाद्भुतवपुः श्रियः । प्रतिरूपाणीव पितुः पुत्रा आसन् सहस्रशः ॥७॥ निधिर्बुद्धिसहस्राणां सहस्रसचिवाग्रणीः । सहस्रबुद्धिरित्यासीदमात्यस्तस्य भूपतेः ॥ ८॥ चतुरान् चतुरः पुत्राननु सौभाग्यसंपदा । पुत्रिका चित्रकारिण्यः, सप्तासंस्तस्य मंत्रिणः ॥ ९ ॥ पुत्रिकाः प्रचुराश्चेति, मानमर्हन्ति नो जने । तास्त्वस्य जज्ञिरे मान्या, वैशिष्टये हि वह्नपि ॥ १० ॥ पुत्रिकाऽथ मंत्रिपतेरष्टमी कष्टमीयुषी । कुरूपत्वेन सामान्या, सा मान्या तेन नाजनि ॥ ११ ॥ कृष्णां । कुरूपामन्येद्युस्तां दास्यास्वनयामिव । पृथ्व्यां लुठंतीं दृष्ट्वाऽवकोऽपि सामुद्रिकाग्रणीः ॥ १२ ॥ प्रागमान्या ततो मान्या, राजीयमवनीशितुः । राजाधिराजजननी, भाविनी च न संशयः ॥ १३ ॥ इयं हि महतः पुत्री, कुलीना कस्यचिद् धुंवम् । सत्याणा (त्यग्र्या) सभ्य गित्युच्चैर्भुवे लक्षणवीक्षणात् ॥ १४॥ श्रुत्वेत्यमात्यः सत्योक्तसंकेतात् सत्यमेव तत् । निश्चित्य तं च
I
Jain Education ational
For Private & Personal Use Only
शुरुरुरुरुम
To www.jainelibrary.org