SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आ०० सत्कृत्य, तां सुतां वह्वमन्यत ॥ १५ ॥ तस्या विवाहयोग्यत्वे, जाते वप्ने यचिन्तयन् । विज्ञोक्त्या कस्पचिदाज्ञः, प्रदेयेयं चारित्राचा. प्रदेयवत् ।। १६ । अन्ये नृपवरा दूरतरा देशांतराश्रयाः। आसमास्तु नृपाः सर्वे, नृपस्यैतस्य सेवकाः ॥१७॥ ददे तदे॥ ७५॥ तस्य परं, पुरा सन्ति सहस्रशः । राज्यः प्रकृटा मत्पुच्या, निकृष्टायाः क चाहतिः ? ॥२८॥ प्राचुर्य किल कर्पूरकस्तूर्यादेरना दृतिः । अमाचुर्य तु हिगुलपणादे शादृतिः॥१०॥ प्राचुर्यऽपि विशिष्टस्यानिष्टता स्यान्न कस्यचित् । भूयस्तरापि न कापि, शर्करा कर्करायते ॥ २० ॥ विशिष्टवस्तुप्राचुर्ये, न सामान्यस्य मान्यता । कूरकर्पूरत तस्य, कदन्ने स्यादतिः कथम् ? ॥ २१॥ तथापि कन्या विद्या च, श्रेष्ठस्थाने नियोजिता। नियोजकस्य की] स्यादन्यथा तु विपर्ययः ॥ २२ ॥ ध्यायनिति नरेन्द्राय, स मादादुपदामिव । धरित्रीशोऽपि मन्त्रीशदाक्षिण्यादुदुवाह ताम् ॥२३॥ परमन्तःपुरे तस्पा, दास्या इस चिरादपि । भूपतिः कुपित इव, प्रेक्षतापि न सम्मुखत् ॥ २४॥ अन्ये युरखनीनेता, मन्त्रिनेतारमब्रवीत् । सुतेष्वेतेषु मे राज्ययोग्यस्ते प्रतिभाति क:? ॥ २९॥ सोऽप्युवाच नृदेवेई, देव एव विवे दिवान् । पिता पुत्रस्य पुषोऽपि, पितुः सम्यग् स्वरूपवित् ॥२६॥ नृपः माह महामात्य !, सत्यं किन्त्वेषु सूनु । संपूर्णगुण एकोऽपि, नेक्ष्यते तरुवन्मरौ ॥ २७॥ नयविनयविक्रमदमौदार्य गांभीर्यधैर्यचातुर्यम् । तेजः स्थैर्य विद्या नियंसनत्वं यशोऽथित्वम्॥२८॥(आर्या)निर्लोभता सुभगता कृतज्ञता सुकृतशीलता सुकुलम् । आज्ञापरता जनता सम्मतिरिति राज्ययोग्यतुगाः ॥ २९ ॥ युग्म । असंपूर्णगुणाश्चैते, ह्ये कद्वित्रिचतुर्गुणाः। नागुणे नाप्यसंपूर्णगुणे राज्याहता मता ॥ ३० ॥ बीजं राज्यं बलं दानं, दृष्टिविद्या हितोक्तयः । सत्पात्रे सत्फलं दारस-चारित्रपुण्य kd पात्रे त्वसत्फलम्॥३१॥मन्याह यदि मत्पुयाः,पुत्रः स्यात्तर्हि निश्चितम् । संपूर्णगुण एवासौ,संभवीति विदग्धवाग॥३२॥तया सार कथा. मन्त्रिगिरा मन्त्रिपुत्री पृथ्वीपतेः पिया। प्रारनाम्नाऽधार्थतोऽप्यासीदाशामात्रेऽप्यहो फलम् ॥ ३३ ॥ शुभः शुभस्वप्नगर्भ- ॥७५ ॥ Jain Education Internal For Private & Personal use only Kalaw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy