________________
स्तस्यां गर्भः क्रमादभूत् । मेरूामिव मन्दारः, शुक्ताविव च मौक्तिकम् ॥३४॥ सत्पुण्यसौहृदैः प्रदौ हुंदैदौंहदैर्मुदा । क्रमापित्री पूर्यमाणैः, सोबर्द्धत सहदिभिः ॥३६॥ दोहदायनुसारैण, नृपेग निरणीयत । सुतस्य भाविनस्तस्य, माज्यसाम्राज्यसंगमः॥ ३६॥ प्रजाप्रीत्या रसमये, समोऽभूत सा सुतम् । प्राचीव पार्वणं चन्द्र, माणिक्यं मणिभूरिव ॥ ३७॥ तदोच्चपुत्रप्रसवादिवोच्चत्वं ग्रहः स्थितम् । विदबादीदेवज्ञोऽप्यायपैश्वर्य पदम् ॥ ३८ ॥ तस्याः सुनोजन्ममहे, मही शेन महीयसि । निर्मार्पिते प्रजाः सर्वा, विस्मयाद्वयमैयः ॥ ३९ ॥ अर्थतः पुण्यसारं तं, नामतोऽपि पृथूत्सवैः । चक्रे नृपः पुण्यसारं, ह्ये सत्यार्थनामता ॥ ४०॥ पञ्चधात्रीपाल्यानं, लाल्यमानं नृपादिभिः । तं वर्द्धमानं वयसा, महसा यशसा श्रिया ॥४१॥ द्वासप्ततिकलालीलाऽभ्यस्त निस्तुलकौशलम् । चातुर्योदार्यगाम्भीर्यधैर्यादरेकमास्पदम् ॥४२॥ द्वात्रिंशल्लक्षणं लोकपियकरणचेष्टितम् । वीक्ष्यपिपुर्दिद्विपुश्च, राज्यलुब्धाः परे सुताः॥४॥ राज्ञा विज्ञाय तद्विज्ञानण्याऽचिंति सुता अमी । मैनं मैनि. कवन्मीनं, विश्रब्धं वधिपुमुधा ॥४४॥ बहूनां दुस्सहो द्वेषो, विशेषान्मध्मात्तिनाम् । तदत्नयत्नकरणं, श्रेयस्करणमायती ॥ ४५ ॥ ध्यात्वेति धाव्यधीशेन, बहुमन्यन्न ते सुताः । विशिष्टवस्त्वर्पणादौ, लघुः पुनर्व्यमन्यत ॥४६॥ ततः स तैः प्रतिपदं, नृपमानमदोद्धतः । गृहदास इवाहासि, तथा ययाऽत्यदूयत ॥ ४७ ॥ ततः पितृभ्रातृभवान् , परासद्य पराभवान् । निविष्णो निरगाद् गेहादेहाज्जीव इवासकौ ॥४७॥ तदाह-कुसुमस्तबकस्येव, द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य, स्थायेत वन एव वा ॥ ४९ ॥ नृसिंहः सिंहवनि निःसहायः स साहसी । निशि निर्गत्य नगराधावत् प्राग् प्राग दिशं व्रजेत् ॥ ५० ॥ तावद्वामाऽभवद्भम्ना, भैरवी भैरवस्वरा । द्वानिवृत्य पतस्थेऽय, दक्षिणो दक्षिणी दिशम् ॥५१॥ दक्षिणात्तत्क्षगा. तत्र, शिवाऽभूदशिवाश्रया । तस्मिन् प्रतीच्या यात्यासीद्दक्षिणा घूकधूकृतिः ॥५२॥ उदीच्यां चलिते त्वस्मिन् , सव्यातोs
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org