SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आ० प्र० भूद् भुजंगमः। किमेतदिति संभ्रान्तस्तथैव स ततः स्थितः ॥ ५३॥ यतः-"न निमित्तद्विषां क्षेमो, नायुर्वैद्यकविद्विषाम् । चारित्राचा. ॥७६॥ Mia न श्रीभतिद्विषामेव मपि धर्मद्विषां नहि ॥ ५४॥” अध्वचिन्तां प्रपन्नोऽसौ, प्रसुप्तोऽपि तदतिः । यावनिद्राति नो ताबद्वाणी दिव्याऽभवद्दिवि ॥५५॥ किं न निद्रासि निश्चिन्तश्चिन्तां किं कुरुषे मुधा ? । यच्चिन्ताकर्तृ जागर्ति, तव दैवं दिवानिशम् ॥५६॥ विस्मितः स ततोऽध्यासीत् , किमिदं वाग्विज॑भितम् । कथं निश्चिन्तता मेऽत्र, भाविनी वनवर्तिनः ? ॥६७ ॥ यद्वा दिव्यं वचः श्रव्यं, नोल्लंध्यं ज्ञानिवाक्यवत् । तदत्रैव दैवपरः, सुखनिद्रा न किं श्रये ?॥५८॥ विचिन्त्येति त्यक्तचिन्तो, हेलयाऽपि प्रमीलया। महेलयेव स्ववशीचक्रेऽसौ वशिचक्रयपि ॥ ५९॥ स्वल्पनिद्रा महान्तो हीत्युत्थितः स क्षणान्तरे । अधःकृतस्वर्गिसौधे,सौधे स्वर्णमणीमये ॥६०॥ सप्तभूमे भूमिकायां, सप्तम्यां मणिकुहिमे । अतुल्यदिव्यपल्यंके, स्वं निविष्टं स दृष्टवान् ॥६१॥ युग्मं ॥ रत्नोद्योतैस्तदा तत्र, परितोऽपि प्रसृत्वरे । तेन न ज्ञातमधुना, रात्रिर्वा यदिवा दिवा ॥ ६२॥ निसर्गनित्योद्योतकसर्यः स्वः किमेषकः ? । यद्वा मानवमात्रस्य, कुतरत्या स्वर्गसंगतिः ॥ ६३॥ किं स्वप्नः किं भ्रमः कश्चिदिन्द्रजालमथो किम् । दैवतस्फूर्जितं किंवा, सैवं यावद् व्यतर्कयत् ॥६४॥ युग्मं ॥ तावज्जपजया रावसांराविणपरायणाः। प्रधानपुरुषास्तत्रागत्य सत्यमिदं जगुः ॥६५॥ श्रीसागरेऽत्र नगरे, शब्दादर्थाच्च विश्रुते । श्रीराजाभिधया राजा, राजते राजसघशाः॥६६॥ निरपत्यस्य तस्योच्चैरपप्त्याप्त्यतिवर्तिनः पीत्येकपात्रं पित्रादेः, पुण्यभूचित्रकृत भी श्रियाम्॥६७॥सर्वांगीणा गुणैराध्या,सर्वाङ्गीणमुलक्षणा सर्वांगीणकलादक्षा,सा जज्ञे यौवनोन्मुखी॥६॥तस्या वरस्य विश्वेऽ-चारित्रेपुण्य पि, प्रवरस्य नरेश्वरः । निजां राज्यश्रियं दिमुरुत्सुकोऽभृद्वराप्तये ॥ ६९ ॥ सर्वत्रान्वेषणेऽप्येष, मापः कापि परं वरम् । न सार कथा. तादृशं शाऽद्राक्षीन श्रुत्या श्रुतवानपि ॥ ७० ॥ ततः स चिन्तयाऽत्यन्तमातुरः सुरसेवितम् । श्रीवीतरागं संपूज्य, पूजयाऽष्ट 5॥७६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy