________________
प्रकारया ॥ ७१॥ कायोत्सर्गे निसर्गेण, यावत्तस्थौ स्थिराशयः। दिव्या दिव्याविरभवद्भारती तावता हिता ॥ ७२ ॥ भो भूप ! भूयसितरां, किं चितां कुरुषे मुधा ? । जन्ममृत्युविवाहादि,यदैवनियतं नृणाम्॥७३॥आगामिन्यां हि यामिन्यां,तुयें यामे | समागमी । शुभादृष्टसमाकृष्टः प्रकृष्ट : कन्यकावरः॥४४॥ मणीमन्दिरतल्पेऽस्मिन् , अल्पेतरशुभोदयः । निविष्टः शिष्टधी| रिष्टः, स द्रष्टव्यस्त्वया रयात् ॥ ७५॥ आकस्मिक विस्मापकगिराऽमृत किराऽनया । प्राप्तविश्वेश्वर्य इव, मुमुदे मेदिनीश्वरः
॥ ७६ ॥ त्वामानेतुं नृपेणाथ, प्रहिता वयमागताः । तदस्मत्स्वामिनं स्वामिन् !, पीणयस्व स्वदर्शनात् ।। ७७॥ ततः प्रीतः कुमारेन्द्रस्तं नरेन्द्रमुपागतः । प्रणतः प्रीतितस्तेन, स्वोत्संगेऽङ्गजवदधे ॥ ७८ ॥ प्राज्यप्रणयपूर्व च, भोक्तः स्वीकुरु मे कनीम् । अतुच्छस्वच्छहृद्वत्स !, वत्सला स्वीकुरुष्व नः॥ ७९ ॥ इत्युक्त्वा स्वकनी दत्त्या, कारयित्वा महामहान् । सोऽव-2 हत् स्नेहमुद्राह्य, स्वराज्यमपि दत्तवान् ॥८॥अहो भाग्यभृतां भाग्य,जागरूकमभंगुरम् । यद्विदेशेऽप्येकपदे,देशाधीशत्वमित्यभूत्
कन्याराज्यार्पणेन स्वां,कृतार्थीकृत्य संपदम् । स्वं कृतार्थयितुं राजा,प्रव्रज्याप परं पदम्।।८२॥नृपोऽथ पुण्यसारोऽसौ,राज्यं प्राज्यसुखं सृजन् । सौराज्यं प्रथयन् पृथ्व्यास्तत्र वृत्रघ्नवद् व्यभात्॥८३॥नृपायोपददेऽन्येधुवैदेशिकेन केनचित् ।सप्तसप्तेः सतिरिव, सप्तिः सर्वाङ्गलक्षणः ॥८४ ॥ क्षत्रियाणां हयैस्तुष्टिविशिष्य च महीभुजाम् । इत्यारुह्य स तं खेलद्गतिविदखेलयत् ॥८५॥ तावद् व्योम्न्युत्पपातोच्चैरुच्चैःश्रवः समुत्सुकः। संगंतुमिव सोऽदृश्यः, क्षणादासीच्च दूरगः ॥८६॥ तेन स्ते
नकलां कृत्वा, हृत्वा निन्ये नृपः पुरे । आढ्यवैताढ्यभूभूपानपूरे रथनूपूरे ॥ ८७ ॥ तत्र विद्याभृतां नेता, विद्यासिद्ध इति 12 श्रुतः । स्वधाम्न्यानाययत् मान्यनृभिर्मान्यममुं महैः॥८८॥ सप्रेमालापमालाप्यासिने विनिवेश्य च । पोचे नः प्राज्यपुत्राणां, पु-येका प्रेमपाच्यभूत् ॥ ८९॥ नैमित्तिकवरः पृष्टरतस्या वर कृतेऽवदत् । युवा योऽश्वाहृतः प्रातः, पुरेऽति परेद्यवि ॥९॥
For Private & Personal Use Only
Jain Education
a
l
faronw.jainelibrary.org.