________________
M
स एव तव कन्याया, वरः स्मर इवापरः। औचितीमंचतीत्यत्र, मा कृथाः संशयं वृथा ॥ ९१॥ इत्युक्त्या त्वद्वपुन्यक्षलक्षणैआ०प्र०
रपि दक्ष ! ते । निश्चित्य विश्वोत्तमतां, सुतामेतां मुदे ददे ॥ ९२ ॥ यथा यथा निरीहत्वं, महत्त्वं हि तथा तथा । इत्यसौ चारित्राचा E नाटयन्नुच्चैनिरीहत्वं व्युवाह ताम् ॥ ९३॥ महोत्सवैमहोत्साहे, विवाहे विहिते नृपः । ददेऽस्मै द्युम्नसौधादि, सैन्यभृत्यादि
चौच्चकैः॥९४ ॥ सुकृतस्य कृतस्य माग, महिमा न हि मानवान् । विद्याधराधिपोऽप्येवं, मादात्तस्मै सुतादि यत् ॥ ९५॥ Pएवं च काञ्चनपुरनगरेशो निजाङ्गजाम् । माग्वद् व्यवाहयत्तेन, महान स्वीक्रियते न कैः ? ॥ ९६ ॥ तद्वदेवोत्तरश्रेणिनेतारौ
खेचरेश्वरौ । तस्मै ददाते स्वकनी, लोकः पूजितपूजकः ॥९७॥ विद्याधरीपरीरम्भलम्भलोलुभतां भजन् । | विद्याभृत्सत्कृतस्तत्र, सुखं सोऽस्थात्कियचिरम् ॥९८॥ विद्योद्भवानां सोऽनेकविधानां तत्र सर्वतः । प्रेक्षकोत्सुकR चर्याणामाश्चर्याणामवेक्षणात् ॥ ९९ ॥ अमात्राणां नित्यचैत्ययात्रागां सूत्रणादपि । दिव्यभोगर्द्धिभोगैश्च, कृती स्वमकृतार्थ
यत् ॥१००॥ युग्मम् ॥ खेचराणां खेचरद्धौं, सुरागां सुरऋद्धिवत् । न चित्रं किं त्वदश्चित्रं, भूचरः खेचरदिभुक् ॥ १०१॥ माद्यद्रमालवालेऽथ, मालबाह्वयमण्डले । अलकाया उज्जयिन्यामुजयिन्यामधीश्वरः ॥१०२॥ विक्रमाकरनामाभूद्विक्रमाक्रान्तशात्रवः । तस्य त्रस्यन्मृगीनेत्रा, पद्मनेत्राया प्रिया ॥१.३॥ युग्मं ॥ अन्या अपि नृपस्यासन, मान्या राज्ञः परम्शताः। | सर्वासामपि संभूताः, सुता अपि परम्शताः ॥१०४॥ पट्टदेव्यास्तु दिव्याजी, पुपेवेकाऽभाचिरात् । स्वस्वमा पुण्यनिर्माणानुसारिण्यो हि संपदः ॥१०५॥ स्वत्सस्य मानोऽनस्पः स्यादित्येषैव स्वदेवतः । पुत्रादिभ्योऽपि पित्रादेन्यिाऽऽसीत् श्रीरिवाशिनी ॥ १०६॥ कलाश्चतुःषष्टिमितास्तया चतुरया ग्यात् । लीलया समकरपन्त, साक्षिमात्र गुरुः पुनः ॥ १०७॥ विशिष्य वेणुवीणादौ, प्रवीणा सा तथाऽभवत् । यथा तन्नादवशगा, विवशाः स्युः सुरा अगि ॥१०८॥ ततस्तया प्रतिज्ञातं ,
सार कथा. ॥७७॥
Jain Education
a
l
For Privale & Personal use only
www.jainelibrary.org