SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ युवा यो मां विजेष्यते । वीणानादेन वादे तं, वरिष्ये नापरं वरम् ॥१०९॥ ततः पित्रा सपुत्राणां, नरेन्द्रागां चतुर्दिशम् । प्रतिज्ञा ज्ञापिता पुज्या, वरचिन्ता हि दुःसहा ॥११०॥ सगः सर्वतोऽयेते, तत्रयुः क्षत्रिया अपि । वणिग्विषादयोऽप्यन्ये, सर्वसाधारणा स्पृह। ॥१११॥ नवरं तत्कनीवीणानिनादोन्मादमर्दिताः। साहङ्कारं स्पृहाकारं, त्यक्ता जग्मुर्यथागतम् ॥११२॥ तदद्भुतं श्रुतं जातु, खेचरैर्भूमिचारिभिः । रथनूपुरनाथस्य, संसदंतः प्रकाशितम् ॥ ११३ ॥ तनिशम्य विस्मितेषु, खेचरेप्वखिलेष्वपि । प्रोज्जगार पुण्यसारः, प्रेक्ष्यते कौतुकं ह्यदः ॥११४॥ ततो विद्याधरैः सत्रा, सुत्रामेवामरैः परैः। विमानस्थोऽ. समानश्रीजगामोज्जयनीमसौ ॥ ११५॥ पृथुले प्राग्विवादार्थ, मण्डितेऽखण्डमण्डपे । तं वीक्ष्यैव तथाऽऽयान्तं, साऽञ्जसा साञ्जसाऽजनि ॥११६॥ दध्यौ च कोऽप्ययं पुण्यप्राग्भारः स्फारमूर्तिमान् । स्फुटीभूतः प्रभूतश्रीरैष एवं वरोऽस्तु तत् ॥११७॥ नृपादेशात् सा स्ववीणामादायावादयद् यदा । पुण्यसारस्तदाऽवादीद्राक् तां वीणां त्रिदूषणाम् ॥११८॥ तत्रैकं दूषणं दण्डे, परं तन्यां तृतीयकम् । तुंबके दण्डको दग्धोऽशतस्तत्री तु केशयुक् ॥११९॥ अत्यन्तबद्धं तुम्बं च, तेनास्या न तथा ध्वनिः । विशुद्धायां हि वीणायां, ध्वनिरत्यन्तमाधुरी॥१२०॥ अप्यपारं ततः पारम्पर्यमादाय दूषणम् । निश्चिक्ये दण्डके झापश्चित्रीयामास चोच्चकैः ।।१२।। उद्वेष्टय तन्त्री तत्कालं, कालं वालं त्वदर्शयत् । पुण्यसारः स्वयं तुम्बे, गलग्रहमपि स्फुटम् ॥१२२॥ ततो वैद्याधरी वीणां, मुविशुद्धां विधाय सः । स्वपाणिना प्रवीणात्मा, वादयामास सादरम् ॥१२३॥ विश्वाडादकतन्नादरसोल्लासवशंवदा। चित्रस्थेवाखिला पर्षद्, गलउद्यान्तराऽभवत् ॥१२४॥ ततः कुतूहलोल्लासादासांसि कियता ललौ । कियतां कुण्डलाद्यानि, भूषणानि क्षणादसौ ॥१२॥ कन्याया जनकस्यापि, किरीटं कटरी स्फुटम् । कन्यायाः स्फारहारं तु, 'हृदयेन सहाग्रहीत् ॥१२६॥ विपुलं कौशलं किञ्चित्कलाभ्यासास् कलावताम् । यदशाद्विवशाः स्युर्दाक, JainEducation inik For Private & Personal use only Val jaineibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy