________________
आ०म० सचेतसोऽप्यचेतसः ॥१२७॥ निस्तुलां स्व कलां काश्चित्पर्षदन्तः प्रदर्य सः। तत्सर्वमर्पमामास, हासयन् सकलानपि ॥१२८॥ चारित्राचा
अथो पृथूत्सवापारपरम्परापुरस्सरम् । पूर्णप्रतिज्ञां तां राज्ञः, कन्यां पाणौ चकार सः ॥१२९॥ हस्त्यश्वस्वर्णमाणिक्य॥ ७८॥
वारस्त्रीकिङ्करादिकम् । यद्ददेऽस्मै नृपस्तस्य, सङ्खयां ख्यातुं क्षमेत कः ? ॥ १३०॥ इतः शतद्वारपुरे, प्रजापालनलालसः। प्रजापालः प्रजापालप्रजापालबजार्थितः।।१३१॥ स्वीभिर्नृपा न तृप्यन्तीत्यसौ राज्ञीसहस्रभुक् । पुण्यश्चासां सहस्राणि, वृद्धिः स्त्रीणां हि सर्वतः ॥१३२॥ निषिध्यते मते दैगम्बरे स्त्रीणां महोदयः । तद्गृहे तु तदा जज्ञे, तासामेव महोदयः
१३३॥ श्रूयते यः श्रुते सप्तविंशत्या गुणकारकः । साधिकः स्त्रीषु नृभ्योऽसौ, युक्त एतनिदर्शनात् ॥ १३४॥ पुत्रिकाः प्रचुराश्चेति, निरादृतिरिलापतिः। पुत्राति दधदत्यन्तं, तुर्यमष्यश्रयदयः १३५॥ सोऽन्यदा स्वहृदाऽध्यासीनासीदद्यापि मेऽङ्गाजः । तत्कस्य राज्यं दास्यामि ?, कथं लाश्यामि संयमम् ? ॥१३६॥ इति चिन्तातुरः पृथ्वीश्वरः सरसभक्तिभाग। जिनेन्द्र पूजयेयावत्तावद्योम्नि बभूव वाग्॥१३७॥मा मुधा वसुधाधीश !, व्यधाश्चिन्तां स्वचेतसि । नाप्यते चिन्तितं पूर्व, संचितं सुकृतं विना ॥१३८॥ अद्यापि पट्टदेव्यास्ते, बुधाष्टमीवदष्टमी। मान्या कन्या प्रभविता, भविता च तवोदयः ॥ १३९॥ तस्याश्च भरी यो भावी, भर्ती राज्यश्रियोऽपि सः । स्वदौहित्रः क्रमादत्र, शाशिता भविता भुवः ॥१४० ॥ श्रुत्योः सुधाम्रतेरेतदन्तरिक्षोदितश्रुतेः । भूपतिः पिप्रिये पोच्चदौहित्राशापि नाल्पका ॥ १४१॥ महिप्या हि मुतवेह, जने मान्येत नो सुतः। इतीव मूते स्म सुतां, महीशमहिषी पुनः॥१४२ ॥ तस्यास्तारावदष्टम्या:, श्रेष्ठाया जनने नृपः । वर्भापयित्र्यै पीत्याऽदात्, चारित्रेपुण्य
मौलिवर्जागभूषणान् ॥ १४३॥ महीभी महाऽस्या, जन्मादिमा महामहाः । निरमाप्यन्त प्रथमपुत्रवद्विस्मयावहाःसार कया. R॥१४४ ॥ दुर्जयद्वेषिविजयावाप्तिरस्याः समुद्भवे । जातेति विजयाख्याऽस्याः, ख्याप्यते स्म नृपादिभिः॥१४५ ॥ अथा
॥७८॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org