SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 2 सौ भाग्यसौभाग्यदक्षत्वादिगुणैः परैः। अन्याः कन्या जयन्तीव, जयन्त्याख्यां भुवि व्यपात् ॥ १४६ ॥ बाला बालामृत. रुचिकलावदतिनिर्मला । वर्द्धमाना क्रमान्मानातिगमाना जनेऽजनि ॥१४७॥ चतुःषष्टिकलाप्राप्तकौशला कौशलागतात । गुरोरक्लेशतोऽभूत्साऽऽदर्शसंक्रान्तिनीतितः॥१४८॥ वराहतायां जाता,तस्याः पितेत्यचिन्तयत् । वरो भावी सुरोक्तोऽस्याः, कः कथं कुत्र कर्हि वा ? ॥१४९॥ अत्रान्तरेऽन्तरिक्षस्थामरणोक्तं नरेश्वर !समग्रां कुरु सामग्रीमव्यग्रोऽस्याः करगृहे ॥१५॥ लमक्षणे क्षणेनैव, देवताद्भुत शक्तितः। सर्वाङ्गभूषणधरः, स्फुटीभाव्या भो वरः॥१४१॥ प्रागदेवतोक्तेः संवादाद्देवतो. दितया तया । गिरा धराधिपः सर्व, तथा चके यथाविधि ॥ १५२॥ अथोत्सवपयोहामविमानेनामरेन्द्रवत् । पुण्यसारवरस्तत्रावततार सखेचरः॥१५॥ सविस्मयाद्वयं सर्वैरय सप्रमदोदयम् । प्रेक्षाश्चक्रे च चक्रे च. कन्योद्वाहमहामहम् ॥१५४॥ यौवराज्य महासत्यकार तस्करमोचने । पीतः प्रादत्त भूवित्त , किमदेयं मनोमते ? ॥१५५॥ राजपसादप्रसरद्रसोल्लासेन तत्र सः । समुद्रः शुशुभे युक्तं, चित्रं तु न जडाशयः॥ १५६ ॥ पत्न्या तत्र तया साक्षाल्लक्ष्म्या लक्ष्मीपतिः समम् । सुचिरं बुभुजे भोगान्, भोगाः सर्वत्र भोगिनाम् ॥१५७॥ क्रमात्तस्याः सुते जातेऽद्भुते रूपादिभिर्नृपः। दौहित्रप्रातितः प्रोतो, जापात्रे . राज्यमप्यदात् ॥१५८॥भूभर्ताऽथ कुभर्तत्वं, मुक्त्वा भुक्त्वा मुभर्तताम् । चारित्रलक्ष्म्या भर्ताऽभूत,तद्भवेऽपि शिवश्रियः॥१५९ ॥ पुण्यसारे कुमारेऽथ, निर्गते नगरात्पितुः । दोयन्ते स्म पित्राद्या, निजाङ्गजवियोगतः॥१६०॥शोधितः सर्वतोऽप्येष, पुरुष प्रेषणादिना । हस्तपर्यस्तमणिवत्, कुत्रापि मापि नैव तैः॥ १६१॥ अपारदुःखाकूपारपारपाप्त्यै नृपस्ततः । नैमित्तिकादीन् २ पमच्छ, वत्सद्धिं जगुश्च ते ॥१६॥ स्थाने स्थाने भवत्पूजस्त्वत्तनूजः सदा सुखी । दूरदूरतरं याता,स्थाता चाभीष्ट भोगभुक ॥ १६३ ॥ राज्यपदानावसरेऽचिरेण रुचिरे मते । इष्टदिष्टविशिष्टश्रीसङ्गः सङ्गस्यते स ते ॥ १६४ ॥ संवादवादिनामेवं, JainEducation intelonal For Privale & Personal use only M w.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy