________________
आ०प्र०
सरकार
विज्ञानां सदृशोक्तिभिः । पुत्रादिनिर्णयेनोच्चैः, स पुत्रात्येव पिपिये ॥ १६५॥ इतश्च निश्चलोत्तुङ्गरगदुर्गसुदुर्गमे। दुर्गमे नाम चारित्राचा
नगरे, नगरे श्रीस्थिरीकृतौ ॥ १६६ ॥ जज्ञे नरपतिस्तत्र, नाम्ना नरपतिः श्रुतः। यस्य प्रोद्यत्मतापानौ, पतङ्गन्ति परे पुरा ॥ ॥७९॥
॥१६७॥ युग्मं । तस्य राज्ञः पट्टराज्यास्तनुजा तनुजन्मसु । प्रथमा प्रथमानश्री मतः प्रथमिन्यभूत् ॥ १६८ ॥ प्रोच्चैः प्राच्य
मपत्य हि, नृणामायाति मान्यताम् । विशिष्टे च विशेषेण, विशिष्य च महीयसाम् ॥ १६९ ॥ इत्यसौ पञ्चधात्रीभिः, पा2 ल्यमानाङ्कमङ्कतः। संचरिष्णुः स्नेहवृत्त्याऽलङ्करिष्णुः कुलं पितुः॥१७०॥सार्द्ध स्पर्द्धिष्णु रूपाधैर्वद्धिष्णु शैशवं क्रमात् । अती
याय पिता चिन्तामितीयाय च चेतसि ॥ १७॥ युग्मं ।। एतस्य कन्यारत्नस्य, निःसपत्नस्य संपदा । कोऽनुरूपो वरो भावी, को नु तादृक्शुभोदयः ॥१७२साअस्याः कन्या विश्वकन्याऽतिशायिन्याः स्वयंवरः। स्वयंविदुष्या युज्येत,स्वयंवरणहेतवे॥१७॥ ध्यात्वेत्यखण्डश्रीवल्लिमण्डपं मञ्चमंडितम् । पोद्दण्डं मण्डयामास, स स्वयंवरमण्डपम् ॥ १७४ ॥ पुत्रैः सत्रा तत्र धात्रीसुत्रामाणो निमन्त्रिताः । अहंपूर्विकयाभ्येयुरहोविषयगृभुता ॥ १७५ ॥ भो जनं ह्येकमेवेह, कारयिष्यामि भोजनम् । इत्युक्ते
निर्णये भोक्तुं, द्विजाः श्राद्धेऽपि नेयति॥१७६॥द्रीत्या तत्र विज्ञातेऽप्युद्वाहे स्पृहयालवः। सर्वेऽप्येवमधावंत,धिग्मुधैव महोद्यमम् | k १७७|| युग्मं ॥ यद्वा के कामरागेण, लोभोद्रेवण वा जवात् । महान्तोऽपि न मुह्यन्ति, कोऽप्यहो मोहविप्लवः ॥१७८॥ शत.
द्वारनरेन्द्रस्य, निमन्त्रणमथागतम् । पुण्यसारः प्रविज्ञाय, विज्ञाग्रणीय॑चिन्तयत॥१७९॥ईदृक्पंदिग्धदग्धार्थ, विदग्धस्य न युज्यते . गन्तुं स्थातुं तु नो शक्यं, कौतुको तानमानसैः॥ १८०॥ तद्गतकृया यास्यामि, मञ्चे स्थास्यामि चोच्चकैः। प्रेक्षिप्य कौतुक
अष्टप्रवचन
मातृषुपुण्य| जातु, वरिष्येऽपि स्वयंवराम्॥१८१॥ ध्यात्वेत्थं प्रेष्य पित्रादीन् , नेष्यामीतिमिषात् स्थितः। सुरस्मृतेर्ययौ तत्र, स स्वयंवर वासरे सार कथा॥ ॥१८२॥ स्वयंवरे नरेन्द्रेषु, निविष्टेषु सुसौष्ठवम् । मञ्चोपरिष्ठात् परितः, प्रससि प्रेक्षकबजे ।। १८३॥ कुब्जीभूतः कौतुकोका, ॥७९॥
For Private & Personal use only
सहपहपहपहप.५6666666
रहरहरहरमहराकर
Jain Education
Pational
www.jainelibrary.org