________________
आ०प्र०
हपूर्ति विनीत्यनियतप्रत्याख्यायमानत्वेन प्रत्यहमनिवृत्ताहारैच्छं च,अत एव कौशाम्ब्यां श्रीवीरजिनेन द्रव्यतः कुल्माषान् क्षेत्रतो तपआचारे
दातृपादद्वयान्तदेहलीसंभवे कालतस्तृतीययामे भावतो भूपपुत्री प्रेष्यत्वं गता निगडिता मुंडिता क्षुधिता रुदती मूर्पकोणेन यदि ॥८५॥
दास्यति तदैव पारयिष्यामीत्यभिग्रहो जगृहे,गृहे गृहे च प्रत्यहं भ्रमणे पंचदिनोनषण्मास्या चंदनवालातः सोऽप्यपूर्यत, भीमपाकण्डवेनापि चारित्रं प्रतिपद्य कुन्नाग्रदत्तमेवोञ्छमादास्ये नान्यथा पुनरित्यभिजगृहे, तस्य पुण्यात्मनः सोऽपि मासैः षड्भिरपूर्यत | 2 न किश्चिदपि दुर्लभं, सचनिर्णिक्तचेतसाम् ॥ १॥ इति वृत्तिसंक्षेपः ३॥
'रसत्यागो' रसाना-क्षीरदध्यादीनां विकारहेतुतया विकृतिशब्दवाच्यानां मद्यमांसमधुनवनीतानां दुग्धदधिघृततैल| गुडावगाह्यादीनां च यथाशक्ति सर्वेषां कियतां वा सर्वदा वर्षषण्मासीचतुर्मास्याद्यवधि वा वर्जन,यन्निशीथभाष्ये-"विगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ॥१॥"विगतिः दुर्गतिस्तस्या भीतो यः साधुः उपलक्षणात् श्राद्धादिरपि विकृति-दुग्धादिकां विकृतिगतं च-विकृतिमिश्रं क्षैरेय्यादि शर्करामिश्रपानकादि च भुक्त तस्य दोषमाह-इयं विकृतिर्विकृतिस्वाभावा अवश्यं विकृतिकारिणी अत इयं विकृतिबलादपि नरकादिकां विगतिं पापयत्येवेत्यर्थः। यदा
ऽपि तु पृष्टालम्बनादिना विकृतिं गृह्णाति तदापि गुरुपृच्छादिविधिनैव,यथोक्तं तत्रैव-"इच्छामि कारणेणं इमेण विगई इमं तु भोउं 2 जे एवइयं वावि पुणो एवइकालं विदिणंमि॥१॥अत्र चूर्गि:-विणयपुव्वं गुरुं वंदिऊण भणइ-इमेण कारणेण इमं विगई एवइयं
पमाणेणं इत्ति कालं तुब्भेहिं अणुनाओ भोतुमिच्छामि, एवं पुच्छिर अणुनाए पच्छा भिक्खं पविट्ठो गहणं करोति, जे बाह्यतपोड
इति पादपूरणे । रसत्यागो हि बहुसमयं यावज्जीवमपि निर्वहनि, उपवासादि तु कियत्समयमेव. एतच्च लोकेऽवि बहवः कुन्ति, धिकारः॥ R रसत्यागं तु ज्ञाततत्त्वा एवेति उपवासादिभ्योप्यस्याधिककलत्वमत एव मोक्षार्थिनो मुमुक्षवो बहवो विकृतित्यागादि विशिष्यादि
८५॥
6856686८१६९एम.
मार
प्रहरपहरा
Sain Education Intern
a
For Privale & Personal use only
Relaw.jainelibrary.org