________________
आ० प्र० चारित्राचा ॥ ७३ ॥
Jain Education In
Na
स्थितिभङ्गादीनां चिन्तनरूपं नाम्ना एकत्ववितर्कमविचारं २ तृतीयं मोक्षगमनप्रत्यासन्नकाले मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धका योगत्वेनोच्छ्रासनिश्वासादिमकाय क्रियस्य केवलिनः सूक्ष्मक्रियानिवर्याख्यं ३ चतुर्थं तस्यैव निरुद्धयोगस्य शैलेशी गतस्य व्युपरत क्रियाप्रतिपात्याख्यं ४ इति मनोगुप्तिः ६ ॥
वागपि सत्यासत्यादिभेदाच्चतुर्द्धा, तत्स्वरूपं च भाषासमितौ प्रागुक्तं, तस्या गुप्तिर्वाग्गुप्तिः, सा च द्विविधा - मुखनयनभ्रूविकारशिरथालन करचरणाङ्गुल्याच्छोटना दिसंज्ञालोष्टक्षेपोर्ध्वो भावकासित हुं कृत थूकृतश्रुतो दुसित निःश्वसित लेखनादि संकेपरिहारेण यन्मौनकरणं सा मथमा वाग्गुतिः १, द्वितीया तु भाषासमितिवन्निरवद्यादिगुणा वाक्पवृत्तिः इति वचनगुप्तिः ७ ॥
कायगुतिरपि द्विधा - कायचेष्टानिवृचिलक्षणा १ यथागमोक्त विविधकायचेष्टानियमलक्षणा २ च तत्राद्या देव १मनुष्य २ तिर्यकृत ३ आस्फलनपतनाद्यात्मसंवेदनीय ४ रूपचतुर्विधोपसर्गपरी पहसन्निपातेऽप्यक्षोभ्यस्य ऊर्द्धस्थस्योपवि टस्य सुप्तस्य वा मलम्वितभुजद्वन्द्वस्य साधोः कायोत्सर्गेणान्यथा वा कायस्य निश्चलीभावो योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा १, द्वितीया तु शयने उपवेशने निक्षेपे आदाने गमने स्थाने इन्द्रियव्यापारादौ च स्वच्छन्दत्यविधिकायचेष्टापरिहाररूपः कायचेष्टानियमः २, तत्र शयनं रात्रावेव न दिवा, ग्लानाश्वश्रान्तवृद्धादीन् वर्जयित्वा तत्रापि प्रथम - यामेऽतिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसतौ भूमिं संवीक्ष्य संप्रमृज्य च संस्तरणद्वयं संहत्य आस्तीर्य च मूर्द्धानमध्य कार्य सपादं मुखत्रकारजोहरणाभ्यां प्रमृज्यातुज्ञापित संस्तारकावस्थानः पठितपञ्चनमस्कार सामायिकसूत्रः कृतवामवाहूपधान आकुञ्चितजानुकः कुक्कुटीचद्वियति प्रसारितजङ्को वा ममार्जितक्षोणीतलन्यस्तचरणो वा भूयः संकोच समये प्रमार्जित संदेशक उद्वर्त्तकाले च मुखात्रिकाकाय नात्यन्ततीत्रनिद्रः शयीत, प्रमाणयुक्ता तु वसविर्हस्तत्रय
For Private & Personal Use Only
मनोगुप्तिः।। ॥ ७३ ॥
www.jainelibrary.org