SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रुताध्ययनयोग्यः, यदुक्तं पञ्चवस्तुके-कालक्कमेण पत्तं संवच्छरमाइणा उ जं जंभि । तं तमि चेव धीरो वाइज्जा सो अकालोऽयं ॥१॥ तिवरिमपरियागस्स उ आयारपकप्पनाममज्झयणं । चउपरिसस्स य सम्मं सूअगडं नाम अज्झयणं ॥२॥ अत्राचारप्रकल्पो-निशीथाध्ययनं । दसकप्पयवहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओऽविध अंगे ते अट्ठवासस्स ॥३॥दसवासस्स विवाहो इक्कारसवासयस्स उ इमे उ । खुड्डिअविमाणमाई अज्झयणा पंच नायबा ॥ ४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसबासस्स तहा उट्ठाणमुआइआ चउरो ॥५॥ चउदसवासस्स तहा आसीविसभावणं जिणा विति। पण्णरसबासगस्स य दिहोविसमावणं तय ।। ६ ॥ सोलसवासाईसु अ इकुत्तावडिएसु जहसंखं । चारणभावणमहसुविणभावणातेअनिस्सग्गा ॥७॥ एगूगवीसगस्स उ दिट्टीवाओ दुवालसममंग । संपुनधीसवरिसो अणुवाई सबसुत्तस्स ॥ ८ ॥ अयमर्थः सर्वोऽऽकी व्यवहारमूत्रेऽस्ति यथा-" तिवासपरियायस्त निग्गंथस्स कप्पइ आयारपकप्पं नाम अज्झयणं उदिसितए" इत्यादि, एवमागमोक्तकालं मुक्या अकाले दर्यादिना पठनगुणनादावाज्ञाभङ्गः ज्ञानाचारविराधनादिदोषैः प्रायश्चितकालस्वाध्यायकारीत्वेन प्रम तत्वाद् दुष्टदेवताच्छलनादि च । तथाहि निशीयभाष्यम्-"पुजावर संझाए मज्झण्हे तहय अडरत्र्तमि । चउसंझा सज्झायं जो कुगई आणमाईगि ॥१॥ लोएऽवि होई गरिहा संझ (सु उगुज्झगा Reय विचरंति । आवासग उवओगो आसासो चेव खिमागं ॥२॥ काम सुओवओगो तपोपहाणं अगुतरं भणिों । पडि सेहिअंमि काले तहावि खलु कम्मबंधाय ॥३॥" लोकेऽपि कालवेल यां सन्ध्यावन्दनवैश्वदेवतप्पणहोमादिवाय शान्तिककमैवोक्तं न स्वाध्यायः, तस्य परमतत्वात्मकचेन दुष्टवेलायां निषि वात् , तदाह-चवारि खलु कर्माणि, सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रा, स्वाध्याय च विशेषतः ॥१॥ आहारात जायते व्याधिः, क्रूरगमय मैथुनात् । निद्रातो JainEducation in Wonal For Privale & Personal Use Only Paw.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy