________________
गादि दिवा रात्रौ च प्रथमचतुर्थपौरुष्योरेव, उत्कालिकं तु दशवकालिकादि दृष्टिवादश्च सर्वासु पौरुषीषु, कालिकोत्कालिकआ० प्र० चार योरुभयोरप्यनध्यायाधस्वाध्यायकालो लघुपटीद्वयद्वयमानः, प्रत्यहोरात्रं चतस्रः कालवेलाच परिहार्याः । यदुक्तं निशीथसूत्रे
एकोनविंशोद्देशके-'जे भिक्खू चाहिं संझाहिं सज्झाय करेइ करतं वा साइजइ, तंजहा-पुत्वाए संझाए पच्छिमाए मज्झण्हे अत्थमणे अड्डरत्ते”त्ति, निशीथचूर्णावपि 'संझाच उत्ति अणुदिए मूरिए मज्झण्हे अत्थमणे अडरत्ते, एआसु चउसु सज्झायं
न करिति, तथा निशीथसूत्रे पश्चमोद्देशकेऽपि वसतिमाश्रित्य 'जे सपाहुडिअं सिज्ज अणुप्पविसइ अणुप्पविसंतं वा साइ5 जइ' अत्र भाष्यम्-पुतण्हे अवरण्हे, सूरंमि अणुग्गए व अत्यमिए । मज्झण्हे इअ वसही सेसं कालं पडिक्ट्ठा
॥१॥ एतच्चूर्णिः-जासु सुत्तत्थपोरिसिवेलासु पाहुडिआ किजइ सा वाघाइमा, छिण्णकाले निवाघाइमा । 'पुत्वण्हे' गाहा, पुषण्हे जा अणुग्गए मूरिए अवरण्हे जा अत्यमिए मज्झण्हे कालवेलाए अत्थपोरिसिउद्विआण । अत्र श्रीकल्पवृत्तौ व्याख्यैवं5 एतेषु कालेषु यस्यां प्राभृतिका क्रियते सा वसतिरनुज्ञाता सूत्रार्थव्याघाताभावात्, शेषे उद्गतसूर्यादौ काले यस्यां प्राभृतिका विधीयते सा प्रतिष्टा-न कल्पते तस्यां वस्तुं, मूत्रार्थव्याघातसंभवात् , प्राभृतिका-छगणलेपनादिरूपा । व्यवहारवृत्तावप्यु
तम् -'चउसंझासु न कीरइ' इति, चतत्रः सन्ध्याः तिस्रो रात्रौ, तद्यथा-अस्थिो मूर्ये अर्द्धरात्रे प्रभाते च, चतुर्थी दिवसम-2 | ध्यभागे, एतासु चतसृष्वपि स्वाध्यायो न क्रियते इति, आचरणया तु रात्री द्वे कालवेले-मध्यरात्रे राज्यन्ते च, दिनेऽपि द्वे| मध्याहे दिनान्ते च । खरतरश्रीजिनदत्तमूरिकृते सहेहदोलावलीमूत्रेऽप्येवमुक्तम्-"चउपोरिसिओ दिवसो दिणमझते अ
दुनि घडिआओ । एव रयणीमज्झे अंतमि अ ताउ चतारि ॥१॥” इदमैदंपर्य-आगमाभिप्रायेण सायमस्तमिते सूर्य कालवेला, आचरणानुसारेण तु सूर्यास्तमयाबाग , सम्यग् निर्णयं तु सम्यग्ज्ञानिन एवं विदन्ति । यदा कालो-वत्सरादिः
For Private & Personal use only
॥११॥
Jain Education inf onal
Paliwww.jainelibrary.org