________________
य मणिमुत्तिअसिलपवालाणं ॥१०॥ जोहाणं उप्पत्ती आवरणाणं च पहरणाणं च । सदावि जुद्धनीई माणवगे दंडनीई अ॥११॥ नट्टविही नाडयविहि कबस्स चउनिहस्स निष्फत्ती । संखे महानिहिमि अ तुडिअंगाणं च सवेसि ॥ १२॥ चक्कट्ठपइटाणा अट्ठस्सेहा य नव य विखंभे । बारस दीहा मंजूससंठिआ जण्हवीइ मुहे ॥ १३ ॥ वेरुलिअमणिकवाडा कणगमया विविहरयणपडिपुन्ना । ससिसूरचक्कलकखण अणुसमवयणोववत्तीआ ॥१४॥ पलिओवमट्टिईआ निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अकिज्जा आहिवचाय ॥ १५॥ एतासां क्रमात्किञ्चिद्व्यारव्या-नैसपिरित्यादिषु नवसु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति, तेषु च विश्वस्थितिरारव्यायते, तत्र यस्मिन्निधौ यदारव्यायते तदाह-दशकुलसाहस्रिको ग्रामः, आकरो यत्र लवणाधुत्पद्यते, नगरं राजधानी कररहितं वा, पत्तन-जलपथस्थलपथयोरेकतरयुक्तं, द्रोणमुखंजलपथस्थलपथयुक्तं, मटम्बम्-अर्द्धत्तीयगव्यूतान्त मान्तररहितं स्कन्धावार:-कटकनिवेशः चशब्दादापणं च, ग्रामादीधान्यथापि केचियाकुर्वन्ति, यदुक्तम्-"ग्रामो नृत्यावृतः स्यानगरमुरुचतुर्गोपुरोद्भासिशोभ, खे नद्यद्रिवेष्ट्यं परिहतमभितः कर्बर्ट पर्वतेन । ग्रामैर्युक्तं मडम्ब दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिन्धुवेलावलयितमय सम्बाधनं चाङ्गेिल ॥१॥” गणितस्य-दीनारपूगफलादिलक्षणस्य गीतानां-स्वरपाटबकरणादीनां प्रबन्धानां मान-सेतिकादि तद्विषयं यत्तदपि मानमेव, धान्यादि मेयमिति भावः, उन्मानं-तुलाकर्षादि, बीजादीनां-शाल्यादीनां देशकालौचित्येनोत्पत्तिः-निष्पत्तिः॥३॥ चतुर्थ्यादिगाथाचतुष्कमुत्तानार्थम् ॥७॥ सर्वभक्तीनां सर्वेषां वस्त्रादिगतानां विशेषाणां रक्षाणां मभिष्ठाकुसुम्मादीनां धा-al
तूनां-लोहादीनाम् ॥८॥ जगति त्रयो वंशास्तीर्थकरचक्रिवलवासुदेवसत्का एषु यद्भव्य-भावि पुराणम्-अतीत उपलक्षणRत्वाद्वर्तमानं च, शिल्पचतं घटलोहरचित्रश्वस्त्रध्नापित५ शिल्पानां प्रत्येक विशतिभेदत्वाव, कर्माणि-कृषिवाणिज्यादीनि
Jain Education in
For Privale & Personal use only
Katuw.jainelibrary.org