________________
आ० प्र० जघन्यमध्यमोत्कृष्टभेदेन त्रीणि ॥९॥ शिला:-स्फाटिकादयः ॥१०॥ आवरणानां-खेटकादीनां सर्वापि युद्धनीति:दर्शनाचार
व्यूहरचनादिलक्षणा दण्डनीति:-सामादिश्चतुर्दा ॥११॥त्रुटिताहानाम्-आतोद्यानाम्, एषामुत्पत्तिराख्यायते । अन्ये वेते पूर्वोक्ताः पदार्याः सर्वेऽपि नासु निषिष पद्यन्ते साक्षादेवेति व्याख्यानयन्ति ॥१२॥ प्रत्येकमष्ट चक्रेषु प्रतिष्ठानम्-अवस्थान येषां तेऽष्टचक्रप्रतिष्ठानाः, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनान्युत्सेधः-उच्चत्वं येषां ते अष्टोसेघाः, मंजूषासंस्थानसंस्थिताः, सदैव गङ्गामुखेऽवस्थिताः, भरत विजयानन्तरं चक्रिणा सह पातालेन चक्रवर्तिपुरमनुगताः ॥ १३ ॥ वैडूयमणिमयानि कपारानि येषु ते वैडूर्यमणिकपाटाः, शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि येषु ते शशिमूरचक्रलक्षणाः, प्राकृतत्वाजस्लोपः, अनुरूपा समा-अविषमा बदनोपपत्तिः-द्वारघटना येषां तेऽनुसमवदनोपत्तयः॥१४॥ आवासा आश्रयाः, आधिपत्याय-आधिपत्यनिमित्तमक्रेयाः, नाधिपत्यं क्रयेण लभ्यमिति भावः ॥१५॥ इति नवनिधिस्वरूपम् ।
चतुर्दश रत्नानि पुनः सेनापत्यादीनि, तत्र सेनापतिगङ्गासिन्धुपरपारविजयसमर्थः परैरसतिहतशक्तिः १॥ गृहपतिः गृहोचितशाल्यादिसर्वधान्यानां फलानां शाकानां च तत्कालमेव कर्ता सफलचक्रिसन्यस्यापि पूरयिता च प्रस्तावे २॥
पुरोधाः सर्वक्षुद्रोपद्रवोपशान्तिकृत ३॥ गजवाजिनौ प्रकृष्टवेगपराक्रमौ ४-५॥ वर्द्धकिरवसरे सत्वरमेव समग्रसार्वभौमBe सैन्यस्यापि यथाविलोक्यमानभवनविरचनाधलङ्कीण उन्मग्नानिमग्नानामनिम्नगायुग्मसुगमपद्याकृच्च ६ ॥ स्त्रीरत्नं सर्वा
तिशायिकामसुखनिधानम् ७॥ चक्रं सहस्रारं व्यामप्रमाणं सर्वायुधप्रधानममोघं च ८॥ व्याममात्र छत्रं प्रभुइस्तस्पर्शाद् द्वादशयोजनविस्तारं वैताद्योत्तरभागवत्तिम्लेच्छानुरोधि मेघकुमारोत्सृष्टप्रकृष्टवारिधारानिवारि नवनवतिसहस्रकाञ्चनशलाका प्रथित काश्चनमयोद्दण्डदण्डमण्डितं बस्तिप्रदेशे पारविराजितमर्जुनाभिधानप्रधानपाण्डुरस्वर्णप्रत्यवस्तृतपृष्ठदेशं तपनातपवात
For Private & Personal use only
कोकाश निधिनव० ॥३७॥
Jain Education in D
onal
www.jainelibrary.org