________________
79999999RRRRRRR89898989898989
दृष्ट्यादिदोषनाशकं च ९ ॥ चर्म द्विहस्तप्रमितं वैताढ्य पर्वतो तर दिग्वतिम्लेच्छकारिता तुच्छ मेघदृष्टौ स्वामिकरामर्शाद् द्वादशयोजनविस्तृतं व्योम्नि स्थितमुपरि छत्ररत्नाच्छादितं सकलचक्रिसेनाजनानां वसुन्धरावदाधारभूतं प्रातरुप्तोऽपराह्न निष्पद्यमानशाल्याद्युत्पत्तिनिमित्तं च १० ॥ मणिरत्नं चतुरङ्गुलमलम्बं कुलपृथुलं वैदूर्यमयं त्रयस्त्रं षडंश छत्र तुम्वस्थं हस्तिस्कधस्थं च द्वादश योजनानि प्रकाशयति क्षुद्रोपद्रवान् विद्रावयति हस्तस्थे तस्मिन्नवस्थितयौवनः स्यादवस्थित केशनखश्च ११ ॥ काकिणीरत्नमष्टसौवणिकं चतुरङ्गुलं समचतुरस्रं सर्वविषापहारि तमिस्राखण्डप्रपातागुहयोर्द्वादशयोजन्यवधि तिमिरहरं, चक्रिणा रजन्यां सैन्यान्तर्न्यस्तं सूर्यवत्प्रकाशकरम, चक्री च तमिस्रागुहायां पूर्वपश्चिमभित्योः प्रत्येकं योजनान्तराणि पश्चधनुःशतायामविष्कम्भाणि योजनं यावदुद्योतकानि चक्रने म्याकाराणि वृत्तानि गोमूत्रिकाक्रमेणैकस्यां भित्तौ पश्चविंशतिमपरस्यां चतुर्विंशतिमेवमेकोनपञ्चाशतं मण्डलानि तेन काकिणीरत्नेन खटिकावत् सुखोल्लेखेन लिखन् व्रजति भरतापरार्द्धदिग्विजयाय, यावच्चक्री तावत्तान्यवतिष्ठन्ते, गुहापि च तावदेवोद्घाटा तिष्ठति, एवं खण्डप्रपातगुहायामपि ज्ञेयं १२ ॥ खङ्गः द्वात्रिंशदङ्गुलममाणः सङ्ग्रामेऽप्रतिहतशक्तिः १३ ॥ दण्डरत्नं रत्नमयं पञ्चलताकं वज्रसारं व्याप्रमाणं शत्रुसेनावित्रासकं विषमोन्नत भूमिभाग समत्वकारकं शान्तिकरं मनोरथपूरकं सर्वत्राप्यप्रतिहतं योजन सहस्रमप्यधः प्रविशति १४ ॥ चतुर्दशापि चैतानि प्रत्येकं यक्षसहस्राधिष्ठितानि । एषु च सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि चकादीनि च सप्तै केन्द्रियाणि पृथ्वीपरिणामरूपाणि इति चतुर्द्दशरत्नस्वरूपम् ॥
चक्रिणश्च षोडशसहस्त्री यक्षाणां सेवाकर्त्री, तत्र चतुर्द्दशसु रत्नेष्वेकैकः सहस्रः एकैकश्च चक्रिणः स्कन्धयेोः, द्वात्रिंशत्सहस्राव मुकुटबद्धराजानः सेवकाः, चतुष्षष्टिःसहस्रा अन्तःपुरपुरन्ध्याः एका लक्षाऽष्टाविंशतिः सहस्राच वाराङ्गनाः, द्वात्रिंशत्सहस्राणि
For Private & Personal Use Only
Jain Education Internationa
98989898989.99.9.
www.jainelibrary.org