________________
आ०प्र० चारित्राचा.
C ॥६ ॥
सो पडुप्पन्नमई लहुं चेव दढं विलग्गो तीसे अउच्छंमि पुच्छमि, सावि महिसीव तस्स भारं अगणयंती लीलायंती चेव निसरिआ तक्खणाओ महाकूबाओ, तओ सोऽवि बाहिं निग्गओ संजायज.विआसापसरो महाछुहाइदुहाउरो तमि सुण्णम्मि ठाणम्मि इओ तो परिभमिरो भमरो इव कुसुमिमं कमवि गाम पलोअंता एगाए दिसार वच्चंतो जाव कोसदुगं पत्तो | ताव पासेइ माणुमुत्तरनगायारप्पायारपरिवे ढिअं कयमुकइनणमणप्पसायनाणाबिहपवरप्पासायपरिमंडि माणुपखित्तं व आरं एगं महानगरं,नत्तो अइप्पमोअं पत्तो रायपुत्तो नयररमारमणीअत्तणागरिसणमंतसमागरिसियत पुरं पइ अइतुरंतो संचरंतो नंदणवणसमाणमि अइप्पमाणमि उजाणंमि एगत्थ पसत्थदेवगाययणदारंमिपलोएइ किंकिल्लिमहल्लसाहाए चोरमिव घोरबंधेहि | बद्धं रूबाइगुणेहिं समिद्धं एगं पुरिस,पासठिअंच एगं करुणमद्देण रुमागि रमणिं,तो निम्मलपगइत्त गेण हिअयदप्पणे तक्खणेण जायतदुक्खसंकमेण इमेण किमेअंति पढे इथिए पासंमि, सिटुं च दीणमुहीए तीरवि-भो अंगीकयारदुक पविभाग ! महाणुभाग ! मोआवसु बद्ध इमं मम पिअयम, तो सो भणिउमाढत्तो ससंभ-केण केण वा कारण इमोबद्वोत्ति ?, तोएवि साहिअं जहा महायस ! एअं लच्छिदेवयाए अप्पणो रम्णत्थं विणिम्मि महोउअविविहजाइजाइप्पमुकुसुमिअदुमनिलीणपणमु हरमुहमहुअरनिव हमहुअरझंकारसमूहसम्मोहिअकिकरविज्जाहामिहुणजणमणं लच्छिरमणं नाम महाउजाणं, जो इमम्स कुसुममित्तंपि गहेइ तं तक्करमिव तकालमेव कमला निग्गहेइ, इआणि पुण मह बल्लहेण इमेण विजाहरेण रहसबसेण कुसुमि- अदुमायो कुसुममेगं गहिरं, तेण अइबलवंतीए तोए थेवावराहीवि महावराहीव एमो एवं कीलिओ, पीलिओ अ, ता सप्प- रिसावयंस ! कहवि मोआवेमु इम इयायो अइविडाओ संकडाभो, जथो जलहरससहरदिगयरा इत्र परोक्यारनिरया तुम्हारिसा सप्पुरिसा । उक्तं च-" कस्यादेशात् क्षपयति तमः सप्तसतिः प्रजानां ?, छायां कत्र्त पथि विटपिनामजलि:
श्रीदेवीबद्धविद्याधरमोचनं ।।
Jain Education Intendelbnal
For Private & Personal use only
IAWww.jainelibrary.org