SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पह:5666666666 रिंदोवमाणमहप्पमाणदेहबलअणेगमहाविज्जाइबलदुद्धरिसोऽविअणेगसंगामदुस्सग्झजयपडागाहरणसंपतमहासुहडत्तणुक्करिसोवि सुकुमालबालमित्तेणवि तेण लीलाए विणिज्जिणिो , तदुक्तं श्रीगौतमभाषितेषु "सदा कला धम्मकला जिणाइ, सदा कहा धम्मकहा जिणाइ । सव्वं बलं धम्मबलं जिणार, सव्वं सुहं मुचिमुह जिणाइ ॥१॥" इओ अ पिडिपत्तेण अइरुचित्तेण दुकृत्तणमहण्णषेण तपिज्जाहरबंधवेण नडुम्मत्ताभिहाणेण पगईर छलप्पहागेग आम्हा व ऊप्पाडिऊण दप्पुटुरेण सिंधुरेण महीरुहोद महीसतणुरुहो अइदूरं गयणयलंमि समुल्लालिओ, पडिओ अ तकालं कत्थवि महविवरप्पडिसबमि महाकूवंमि, दिवसाओ सकद्दमवारिमज्झपडणाओ अप्फुडि अंगोवंगोऽवि निस्सरणोवायअदंस ण संचत्तजीविआसासंगो कहमवि तत्थ दुत्थत्तणेण चिठूइ, अहह महंनाणवि महंतसंकडपडणं, को वा कालवसाओ समे मुहं असुहं वा उव्वलजलहिजलं व निरंभिउं सक्को सक्कोवमोऽवि विक्कमेण ? । उक्तं हि-- "रामे प्रव्रजनं बलेनियमनं पाण्डोः सुतानां वनं, वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरणं संचिन्त्य लङ्केश्वरे, सर्व कालवशादवाप्स्यति नरः कः कं परित्रायते ॥१॥” तारिसे विसमेऽवि समावडिए सो महाणुभावो दइवपरत्त गेण न दीण तणं धरेइ । यतः- “यो मे गर्भगतस्यापि, वृत्ति कल्पितवान् पयः । शेषचिन्ताविधानेऽपि, स कि सुप्तोऽथवा मृत: १ ॥१॥" एकोऽस्ति यस्त्रिजगतामुदयाय हेतुमी विस्मरिष्यति कथं तमनुस्मरन्तम् । पाताललग्नधरणीरसकर्ष गेन, वृक्षान् करोति सफलान् गिरिकन्दरस्थान् ॥ २॥ इत्यन्तरे तस्स मुहकम्मवसेगं समा-PA गया महतसद्दपसरतपडिसद्दविहिअजलजंतुनिवहमहक्खोहा तत्थेगा महागोहा, जाव सा पाणि पीऊण निस्सरिहिइ ताव हाहाहाहाहहहहहहहहररहमा रहरहरहरहर Jain Education International For Private & Personal use only Vrww.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy