SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ लयतस्तथा व्यापारान्तरनिरूपणार्थ सज्ञाकरणायैवमेव वा भ्रनृत्यं कुर्वतः स्थानमगुलिभ्रदोषः १७ निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः, वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये १८ अनुप्रेक्षमाणस्य वानरवदो टुपुटे चालयतः स्थानमनुप्रेक्षादोषः १९। योगशास्त्रवृत्तौ तु स्तम्भकुड्यदोषयोरङ्गलिभ्रदोषयोश्च भेदविवक्षयैकविंशतिः का. योत्सर्गदोषा उक्ताः, एतेषु लम्बोत्तरस्तनसंयतीदोषत्रयं साध्वीनां तथा तत्रयं वधुदोषश्च श्राविकाणां न स्युः, एके वन्या नपि कायोत्सर्गदोषानाहुः, यथा-'निष्ठीवनं वपुःस्पर्शः, प्रपंचबहुला स्थितिः। सूत्रोदितविधेयूनं, वयोऽपेक्षाविवर्जनम् ।। a कालापेक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता। लोभाकुलितचित्तत्वं, पापकार्योद्यमः परः ॥ २॥ कृत्याकृत्यविमूढत्वं, पट्टकायुपरिस्थितिः" इति । एवं दोषवर्जितः कायोत्सर्गः पूर्वोक्तध्यानादप्यधिकफलः, ध्याने हि प्रायो वाङ्मानप्सयोरेव नियन्त्रणा, कायोत्सर्गे तु कायस्यापि, यदागमः-काउस्सग्गे जह मुट्ठिअस्स भजति अंगुवंगाई। इअ भिंदंति मुणिवरा अट्टविहं कम्मसंघायं ॥१॥" अत एव बाह्याभ्यन्तरभेदतपसामुपरि मोक्तस्य ध्यानस्याप्युपरि कायोत्सर्गः प्रोक्तः, तस्य च फलं भवद्येऽपि प्रतीतं, तह लोके तत्कालमभीष्टसिद्धयादि, श्रयते हि वनवासे स्नानार्थ दिव्यसरसि प्रविष्टानां क्रमात् पञ्चानामपि पाण्डवानां रोषात्तदीशसुरेण जलान्तराकृष्य निजस्थाने बन्दीकृतानां शुद्धिमासादनार्थ कुन्तीद्रौपदीभ्यां सर्वां रात्रि कायोत्सर्गे कृते प्रातरुपरि गच्छनिजविमानस्खलनादिना तत्स्वरूपं ज्ञात्वा सौधर्मेन्द्रेण तन्मोचनादि । तथा सुदर्शनश्रेष्ठिनोऽभयाराझ्या कलङ्कदाने तत्पन्त्या मनोरमया तथोपवासेन स्वभ्रातृश्रीयकव्यापत्तौ यक्षासाव्या पश्चात्तापाद्भोजनाकरणे श्रीसङ्ग्रेन तथा जिनकल्पस्थसाध्वक्षितृणापनोदनतिलकप्रतिविम्बादिना कलङ्कापत्तौ सुभद्रादिभिश्च कायोत्सर्गकरणे देवता एम6866666666666645 Jain Education in For Privale & Personal use only ww.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy