SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ MUSI आ० प्र० तपआचारै. ॥ ९० ॥ कायोत्सर्गः - मलम्वित भुजद्वन्द्वतया कायानपेक्षं स्थानं, स चोर्द्धश्थानामासितानां शयितानां वा यथाशक्ति स्यात्, तत्र छद्मस्थतीर्थकृतां जिनकल्पिकादीनां चोर्ध्वस्थितानामेव, तैरुपवेशनादर करणात् जातु जिनकल्पिक उपविशति तदाप्युत्कटिक एव तिष्ठति, स्वपित्यपि तदवस्थ एव, निशातृतीययामे, स्थविरकल्पिकानां तु यथाशक्ति कायोत्सर्गः, तत्र चैकोनविंशतिदोषास्त्याज्याः, तथा च कायोत्सर्गनियुक्ति:- "घोडग १ लया य २ खंभे ३ कुड्डे माले अ ४ सवरि ५ बहु ६ निले ७ । लंबुत्तर ८ थण ९ उद्धी १० संजइ ११ खलिणे अ १२ वायस १३ कविट्टे १४ ॥ १ ॥ सीसुकंपिअ १५ मूई १६ अंगुलि हाय १७ वारुणी १८ पेहा ११९ ॥ तत्राकुञ्चितैकपादस्य घोटकरयेव स्थानं घोटकदोषः १ वातप्रकम्पिताया लताया इव कम्पनं लतादोषः २ स्तम्भकुड्यादाववष्टभ्य स्थानं स्तम्भकुड्यदोषः ३ उपरि माले शिरोऽवष्टभ्य स्थानं मालदोषः ४ हस्तौ गुह्यदेशे स्थापयित्वा नग्नशचर्या इव स्थानं शबरीदोषः ५ शिरोऽवनम्य कुलवध्वा इव स्थानं वधूदोषः ६ निगडबद्धस्येव विद्युतपादस्य मिलितपादस्य वा स्थानं निगडदोषः ७ नाभेरुपरि जानुनोरघो वा प्रलम्बमानवस्त्रस्य स्थानं लम्बोत्तरदोषः ८ दशादिवारणार्थमज्ञानाद्वा हृदयमाच्छाद्य स्थानं स्तनदोषः, धात्रीवद् बालार्थ स्तनावुन्नमय्य स्थानं चेत्येके९ पार्णी मिलयित्वा sari विस्तार्य अष्टौ वा मिलयित्वा पाणी विस्तार्य स्थानं शटको द्धिकदोपः १० व्रतिनीव पटेन शरीरमाच्छाद्य स्थानं संयतिदोषः ११ खलिनमिव रजोहरणं पुरस्कृत्य स्थानं खलोनदोषः, अन्ये खलीनार्त्त हयव दूर्ध्वाधः शिरः कम्पनं खली नदोषमाहुः १२ वायसस्येवेत्तस्ततो नयनगोलक भ्रमणं दिकूपेक्षणं वा वायसदोषः १३ षट्पदिकाभयादिन । कपित्थवत् परिधानव जङ्घादिमध्ये सपिण्ड्य स्थानं कपित्थदोषः, एवमेव मुष्टिं बद्धवा स्थानमित्यन्ये १४ भूताविष्टस्येव शीर्षं कम्पयतः स्थानं शीर्षोत्कम्पितदोष: १५ मूकस्येव हुं हुमित्यव्यक्तशब्दं कुर्वतः स्थानं मूक दोपः १६ आलापकादिगणनार्थमेवमेव चाङ्गली वा Jain Education International: For Private & Personal Use Only y:999999989:98989:9:9:989:9:989898989 कायोत्सर्गः ॥ ९० ॥ ww.jainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy